Subrahmanya Ashtakam In Gujarati » Karavalamba Stotram

 ॥ Sri Subrahmanya Ashtakam (Karavalamba Stotram) Lyrics ॥ ॥ શ્રીસુબ્રહ્મણ્યાષ્ટકમ્ અથવા શ્રીસુબ્રહ્મણ્ય કરાવલમ્બસ્તોત્રમ્ ॥હે સ્વામિનાથ! કરુણાકર દીનબન્ધોશ્રીપાર્વતીશમુખપઙ્કજપદ્મબન્ધો ।શ્રીશાદિદેવગણપૂજિતપાદપદ્મવલ્લીશનાથ મમ દેહિ કરાવલમ્બમ્ ॥ ૧ ॥ દેવાધિદેવસુત દેવગણાધિનાથદેવેન્દ્રવન્દ્યમૃદુપઙ્કજમઞ્જુપાદ ।દેવર્ષિનારદમુનીન્દ્રસુગીતકીર્તેવલ્લીશનાથ મમ દેહિ કરાવલમ્બમ્ ॥ ૨ ॥ નિત્યાન્નદાનનિરતાખિલરોગહારિન્ભાગ્યપ્રદાનપરિપૂરિતભક્તકામ ।શૃત્યાગમપ્રણવવાચ્યનિજસ્વરૂપવલ્લીશનાથ મમ દેહિ કરાવલમ્બમ્ ॥ ૩ ॥ ક્રૌઞ્ચાસુરેન્દ્રપરિખણ્ડન શક્તિશૂલ-ચાપાદિશસ્ત્રપરિમણ્ડિતદિવ્યપાણે । var પાશાદિશસ્ત્રશ્રીકુણ્ડલીશધરતુણ્ડશિખીન્દ્રવાહ var ધૃતતુણ્ડવલ્લીશનાથ મમ દેહિ કરાવલમ્બમ્ ॥ ૪ ॥ દેવાધિદેવરથમણ્ડલમધ્યવેઽદ્યદેવેન્દ્રપીઠનકરં … Read more

Subrahmanya Ashtakam In Bengali » Karavalamba Stotram

 ॥ Sri Subrahmanya Ashtakam (Karavalamba Stotram) Lyrics ॥ ॥ শ্রীসুব্রহ্মণ্যাষ্টকম্ অথবা শ্রীসুব্রহ্মণ্য করাবলম্বস্তোত্রম্ ॥হে স্বামিনাথ! করুণাকর দীনবন্ধোশ্রীপার্বতীশমুখপঙ্কজপদ্মবন্ধো ।শ্রীশাদিদেবগণপূজিতপাদপদ্মবল্লীশনাথ মম দেহি করাবলম্বম্ ॥ ১ ॥ দেবাধিদেবসুত দেবগণাধিনাথদেবেন্দ্রবন্দ্যমৃদুপঙ্কজমঞ্জুপাদ ।দেবর্ষিনারদমুনীন্দ্রসুগীতকীর্তেবল্লীশনাথ মম দেহি করাবলম্বম্ ॥ ২ ॥ নিত্যান্নদাননিরতাখিলরোগহারিন্ভাগ্যপ্রদানপরিপূরিতভক্তকাম ।শৃত্যাগমপ্রণববাচ্যনিজস্বরূপবল্লীশনাথ মম দেহি করাবলম্বম্ ॥ ৩ ॥ ক্রৌঞ্চাসুরেন্দ্রপরিখণ্ডন শক্তিশূল-চাপাদিশস্ত্রপরিমণ্ডিতদিব্যপাণে । var পাশাদিশস্ত্রশ্রীকুণ্ডলীশধরতুণ্ডশিখীন্দ্রবাহ var ধৃততুণ্ডবল্লীশনাথ মম দেহি করাবলম্বম্ ॥ ৪ ॥ দেবাধিদেবরথমণ্ডলমধ্যবেঽদ্যদেবেন্দ্রপীঠনকরং … Read more

Subrahmanya Ashtakam In English » Karavalamba Stotram

 ॥ Sri Subrahmanya Ashtakam (Karavalamba Stotram) Lyrics and Meaning ॥ Hey Swaminatha karunakara deena bandho,Sree Paravatheesa mukha pankaja padma bandho,Sreesadhi deva gana poojitha pada padma,Valleesa nadha mama dehi karavalambham. ॥ 1 ॥ Meaning:Extend a hand of support, Oh Lord of Valli,Who is the chief of gods, who is merciful,Who is friend of the oppressed,Who is … Read more

Subrahmanya Ashtakam In Sanskrit » Karavalamba Stotram

 ॥ Sri Subrahmanya Ashtakam (Karavalamba Stotram) Lyrics ॥ ॥ श्रीसुब्रह्मण्याष्टकम् अथवा श्रीसुब्रह्मण्य करावलम्बस्तोत्रम् ॥हे स्वामिनाथ! करुणाकर दीनबन्धोश्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।श्रीशादिदेवगणपूजितपादपद्मवल्लीशनाथ मम देहि करावलम्बम् ॥ १ ॥ देवाधिदेवसुत देवगणाधिनाथदेवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।देवर्षिनारदमुनीन्द्रसुगीतकीर्तेवल्लीशनाथ मम देहि करावलम्बम् ॥ २ ॥ नित्यान्नदाननिरताखिलरोगहारिन्भाग्यप्रदानपरिपूरितभक्तकाम ।श‍ृत्यागमप्रणववाच्यनिजस्वरूपवल्लीशनाथ मम देहि करावलम्बम् ॥ ३ ॥ क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल-चापादिशस्त्रपरिमण्डितदिव्यपाणे । var पाशादिशस्त्रश्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह var धृततुण्डवल्लीशनाथ मम देहि करावलम्बम् ॥ ४ ॥ देवाधिदेवरथमण्डलमध्यवेऽद्यदेवेन्द्रपीठनकरं … Read more

Sri Balakrishna Ashtakam 2 In Sanskrit

॥ Sri Balakrishna Ashtakam 2 Sanskrit Lyrics ॥ ॥ श्रीबालकृष्णाष्टकम् २ ॥श्रीकृष्णदासकृतंश्रीमन्नन्दयशोदाहृदयस्थितभावतत्परो भगवान् ।पुत्रीकृतनिजरूपः स जयति पुरतः कृपालुर्बालकृष्णः ॥ १ ॥ कथमपि रिङ्गणमकरोदङ्गणगतजानुघर्षणोद्युक्तः ।कटितटकिङ्किणिजालस्वनशङ्कितमानसः सदा ह्यास्ते ॥ २ ॥ विकसितपङ्कजनयनः प्रकटितहर्षः सदैव धूसराङ्गः ।परिगच्छति कटिभङ्गप्रसरीकृतपाणियुग्माभ्याम् ॥ ३ ॥ उपलक्षितदधिभाण्डः स्फुरितब्रह्माण्डविग्रहो भुङ्क्ते ।मुष्टीकृतनवनीतः परमपुनीतो मुग्धभावात्मा ॥ ४ ॥ नम्रीकृतविधुवदनः प्रकटीकृतचौर्यगोपनायासः ।स्वाम्बोत्सङ्गविलासः क्षुधितः सम्प्रति दृश्यते स्तनार्थी ॥ … Read more

Sri Krishna Chandra Ashtakam In Sanskrit

॥ Sri Krishna Chandra Ashtakam Sanskrit Lyrics ॥ महानीलमेघातिभव्यं सुहासं शिवब्रह्मदेवादिभिः संस्तुतश्च ।रमामन्दिरं देवनन्दापदाहं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ १ ॥ रसं वेदवेदान्तवेद्यं दुरापं सुगम्यं तदीयादिभिर्दानवघ्नम् ।लसत्कुण्डलं सोमवंशप्रदीपं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ २ ॥ यशोदादिसंलालितं पूर्णकामं दृशोरञ्जनं प्राकृतस्थस्वरूपम् ।दिनान्ते समायान्तमेकान्तभक्तैर्भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ३ ॥ कृपादृष्टिसम्पातसिक्तस्वकुञ्जं तदन्तःस्थितस्वीयसम्यग्दशादम् ।पुनस्तत्र तैः सत्कृतैकान्तलीलं भजे राधिकावल्लभं कृष्णचन्दम् ॥ ४ ॥ … Read more

Sri Balakrishna Ashtakam In Sanskrit

॥ Sri Balakrishna Ashtakam Sanskrit Lyrics ॥ ॥ श्रीबालकृष्णाष्टकम् ॥यत्कृपादृष्टिसद्वृष्टिसिक्ता भक्ता निरन्तरम् । भवन्ति सुखिनः स्निग्धास्तं श्रीबालहरिं भजे ॥ १ ॥ प्रतिपक्षक्षयात्क्षोण्यामङ्क्षु जातं महद्यशः ।यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ २ ॥ स्वीयविश्लेषजक्लेशो नष्टः पुष्टः सुखोदितः ।यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ३ ॥ सुस्थिरं सुदृढं पूर्णं प्रियं प्राप्येत सत्वरम् ।यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ४ ॥ … Read more