Skandotpatti (Ramayana Bala Kanda) In Sanskrit

॥ Skandotpatti (Ramayana Bala Kanda) Sanskrit Lyrics ॥ ॥ स्कन्दोत्पत्ति (रामायण बालकाण्डे) ॥तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा ।सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥ १ ॥ ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् ।प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः ॥ २ ॥ यो नः सेनापतिर्देव दत्तो भगवता पुरा ।तपः परममास्थाय तप्यते स्म सहोमया ॥ ३ ॥ यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।संविधत्स्व … Read more

Shri Skanda Stotram (Mahabharatam) In Sanskrit

॥ Shri Skanda Lahari Sanskrit Lyrics ॥ ॥ श्री स्कन्द स्तोत्रम् (महाभारते) ॥मार्कण्डेय उवाच ।आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः ।मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥ १ ॥ कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः ।शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥ २ ॥ अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ।दीप्तशक्तिः प्रशान्तात्मा भद्रकुक्कुटमोहनः ॥ ३ ॥ षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः ।कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥ ४ ॥ प्रभुर्नेता … Read more

Shri Skanda Stavam In Sanskrit

॥ Shri Skanda Stavam Sanskrit Lyrics ॥ ॥ श्री स्कन्द स्तवम् ॥वामदेव उवाच ।ओं नमः प्रणवार्थाय प्रणवार्थविधायिने ।प्रणवाक्षरबीजाय प्रणवाय नमो नमः ॥ १ ॥ वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ।वेदान्तार्थविदे नित्यं विदिताय नमो नमः ॥ २ ॥ नमो गुहाय भूतानां गुहासु निहिताय च ।गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ॥ ३ ॥ अणोरणीयसे तुभ्यं महतोऽपि महीयसे ।नमः परावरज्ञाय परमात्मस्वरूपिणे ॥ … Read more

Shri Skanda Shatkam In Sanskrit

॥ Shri Skanda Shatkam Sanskrit Lyrics ॥ ॥ श्री स्कन्द षट्कम् ॥षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम् ।देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम् ॥ १ ॥ तारकासुरहन्तारं मयूरासनसंस्थितम् ।शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम् ॥ २ ॥ विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम् ।कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम् ॥ ३ ॥ कुमारं मुनिशार्दूलमानसानन्दगोचरम् ।वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम् ॥ ४ ॥ … Read more

Skanda Veda Pada Stava In Sanskrit

॥ Skanda Veda Pada Stava Sanskrit Lyrics ॥ ॥ स्कन्द वेदपाद स्तवः ॥यो देवानां पुरो दित्सुरर्थिभ्यो वरमीप्सितम् ।अग्रे स्थितः स विघ्नेशो ममान्तर्हृदये स्थितः ॥ १ ॥ महः पुरा वै बुधसैन्धवश्री–शराटवीमध्यगतं हृदन्तः ।श्रीकण्ठफालेक्षणजातमीडेतत्पुष्करस्यायतनाद्धि जातम् ॥ २ ॥ महो गुहाख्यं निगमान्तपङ्क्तिमृग्याङ्घ्रिपङ्केरुहयुग्ममीडे ।साम्बो वृषस्थः सुतदर्शनोत्कोयत्पर्यपश्यत्सरिरस्य मध्ये ॥ ३ ॥ त्वामेव देवं शिवफालनेत्र–महोविवर्तं परमात्मरूपम् ।तिष्ठन् व्रजन् जाग्रदहं शयानःप्राणेन वाचा … Read more

Skanda Lahari In Sanskrit

॥ Shri Skanda Lahari Sanskrit Lyrics ॥ ॥ स्कन्दलहरी ॥श्रियै भूयाः श्रीमच्छरवणभव त्वं शिवसुतःप्रियप्राप्त्यै भूयाः प्रतनगजवक्त्रस्य सहज ।त्वयि प्रेमोद्रेकात्प्रकटवचसा स्तोतुमनसामयाऽऽरब्धं स्तोतुं तदिदमनुमन्यस्व भगवन् ॥ १ ॥ निराबाधं राजच्छरदुदितराकाहिमकरप्ररूढज्योत्स्नाभास्मितवदनषट्कस्त्रिणयनः ।पुरः प्रादुर्भूय स्फुरतु करुणापूर्णहृदयःकरोतु स्वास्थ्यं वै कमलदलबिन्दूपमहृदि ॥ २ ॥ न लोकेऽन्यं देवं नतजनकृतप्रत्ययविधिंविलोके भीतानां निखिलभयभीतैकशरणम् ।कलौ कालेऽप्यन्तर्हरसि तिमिरं भास्कर इवप्रलुब्धानां भोगेष्वपि निखिलभोगान्वितरसि ॥ ३ ॥ शिव … Read more

Shri Skanda Dandakam In Sanskrit

॥ Shri Skanda Dandakam Sanskrit Lyrics ॥ ॥ श्री स्कन्द दण्डकम् ॥अयि जय जयाम्भोजिनीजानिडिम्भोदयोद्यत् कुसुम्भोल्लसत्फुल्ल दम्भोपमर्दप्रवीण प्रभाधोरणीपूरिताशावकाश, वरानन्दसान्द्रप्रकाश, सहैवोत्तरङ्गीभवत्सौहृदावेशमीशान पञ्चाननी पार्वतीवक्त्रसञ्चुम्ब्यमानाननाम्भोजषट्क, द्विषत्कायरक्तौघरज्यत्पृषत्क, स्वकीय प्रभु द्वादशात्म द्रढीयस्तमप्रेम धामायित द्वादशाम्भोज वृन्दिष्ठ बंहिष्ठ सौन्दर्य धुर्येक्षण, साधुसंरक्षण, निजचरण वन्दनासक्त सद्वृन्द भूयस्तरानन्द दायिस्फुरन्मन्दहासद्युतिस्यन्द दूरीकृतामन्दकुन्द प्रसूनप्रभा कन्दलीसुन्दरत्वाभिमान, समस्तामरस्तोम संस्तूयमान, जगत्याहितात्याहितादित्यपत्याहित प्रौढ वक्षःस्थलोद्गच्छदास्रच्छटा धूमल च्छाय शक्तिस्फुरत्पाणि पाथोरुह, भक्तमन्दार पृथ्वीरुह, विहितपरिरम्भ वल्लीवपुर्वल्लरी मेलनोल्लासितोरस्तट … Read more

Shri Subramanya Hrudaya Stotram In Sanskrit

॥ Shri Subramanya Hrudaya Stotram Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य हृदय स्तोत्रम् ॥अस्य श्रीसुब्रह्मण्यहृदयस्तोत्रमहामन्त्रस्य, अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छन्दः, श्रीसुब्रह्मण्यो देवता, सौं बीजं, स्वाहा शक्तिः, श्रीं कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः –सुब्रह्मण्याय अङ्गुष्ठाभ्यां नमः ।षण्मुखाय तर्जनीभ्यां नमः ।शक्तिधराय मध्यमाभ्यां नमः ।षट्कोणसंस्थिताय अनामिकाभ्यां नमः ।सर्वतोमुखाय कनिष्ठिकाभ्यां नमः ।तारकान्तकाय करतलकरपृष्ठाभ्यां नमः ॥ हृदयादि न्यासः –सुब्रह्मण्याय … Read more

Shri Subramanya Stotram In Sanskrit

॥ Shri Subramanya Stotram Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य स्तोत्रम् ॥आदित्यविष्णुविघ्नेशरुद्रब्रह्ममरुद्गणाः ।लोकपालाः सर्वदेवाः चराचरमिदं जगत् ॥ १ ॥ सर्वं त्वमेव ब्रह्मैव अजमक्षरमद्वयम् ।अप्रमेयं महाशान्तं अचलं निर्विकारकम् ॥ २ ॥ निरालम्बं निराभासं सत्तामात्रमगोचरम् ।एवं त्वां मेधया बुद्ध्या सदा पश्यन्ति सूरयः ॥ ३ ॥ एवमज्ञानगाढान्धतमोपहतचेतसः ।न पश्यन्ति तथा मूढाः सदा दुर्गति हेतवे ॥ ४ ॥ विष्ण्वादीनि … Read more

Shri Subramanya Shodasa Nama Stotram In Sanskrit

॥ Shri Subramanya Shodasa Nama Stotram Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य षोडशनाम स्तोत्रम् ॥अस्य श्री सुब्रह्मण्य षोडशनामस्तोत्र महामन्त्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छन्दः सुब्रह्मण्यो देवता ममेष्ट सिद्ध्यर्थे जपे विनियोगः । ध्यानम् ।षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतंशक्तिं वज्रमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।पाशं कुक्कुटमङ्कुशं च वरदं हस्तैर्दधानं सदाध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥ प्रथमो ज्ञानशक्त्यात्मा द्वितीयः स्कन्द एव च ।अग्निगर्भस्तृतीयस्तु … Read more