Devarshi Kruta Gajanana Stotram In English

॥ Devarshi Kruta Gajanana Stotram English Lyrics ॥

॥ śrī gajānana stōtram (dēvarṣi kr̥tam) ॥
dēvarṣaya ūcuḥ ।
vidēharūpaṁ bhavabandhahāraṁ
sadā svaniṣṭhaṁ svasukhapradaṁ tam ।
amēyasāṅkhyēna ca labhyamīśaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 1 ॥

munīndravandyaṁ vidhibōdhahīnaṁ
subuddhidaṁ buddhidharaṁ praśāntam ।
vikālahīnaṁ sakalāntagaṁ vai
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 2 ॥

amēyarūpaṁ hr̥di saṁsthitaṁ taṁ
brahmāhamēkaṁ bhramanāśakāram ।
anādimadhyāntamapārarūpaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 3 ॥

jagatpramāṇaṁ jagadīśamēva-
-magamyamādyaṁ jagadādihīnam ।
anātmanāṁ mōhapradaṁ purāṇaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 4 ॥

na bhūrna rūpaṁ na jalaṁ prakāśaṁ
na tējasisthaṁ na samīraṇastham ।
na khē gataṁ pañcavibhūtihīnaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 5 ॥

na viśvagaṁ taijasagaṁ na prājñaṁ
samaṣṭivyaṣṭisthamanantagaṁ na ।
guṇairvihīnaṁ paramārthabhūtaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 6 ॥

guṇēśagaṁ naiva ca bindusaṁsthaṁ
na dēhinaṁ bōdhamayaṁ na ḍhuṇḍhim ।
samyōgahīnāḥ pravadanti tatsthaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 7 ॥

anāgataṁ naiva gataṁ gaṇēśaṁ
kathaṁ tadākāramayaṁ vadāmaḥ ।
tathāpi sarvaṁ prabhudēhasaṁsthaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 8 ॥

yadi tvayā nātha kr̥taṁ na kiñci-
-ttadā kathaṁ sarvamidaṁ vibhāti ।
atō mahātmānamacintyamēva
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 9 ॥

See Also  Marakatha Sri Lakshmi Ganapathi Mangalasasanam In Kannada

susiddhidaṁ bhaktajanasya dēvaṁ
sa kāmikānāmiha saukhyadaṁ tam ।
akāmikānāṁ bhavabandhahāraṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 10 ॥

surēndrasēvyaṁ hyasuraiḥ susēvyaṁ
samānabhāvēna virājayantam ।
anantavāhaṁ muṣakadhvajaṁ taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 11 ॥

sadā sukhānandamayē jalē ca
samudrajē cēkṣurasē nivāsam ।
dvandvasya pānēna ca nāśarūpē
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 12 ॥

catuḥpadārthā vividhaprakāśā-
-sta ēva hastāḥ sa caturbhujaṁ tam ।
anāthanāthaṁ ca mahōdaraṁ vai
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 13 ॥

mahākhumārūḍhamakālakālaṁ
vidēhayōgēna ca labhyamānam ।
amāyinaṁ māyikamōhadaṁ taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 14 ॥

ravisvarūpaṁ ravibhāsahīnaṁ
harisvarūpaṁ haribōdhahīnam ।
śivasvarūpaṁ śivabhāsanāśaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 15 ॥

mahēśvarīsthaṁ ca suśaktihīnaṁ
prabhuṁ parēśaṁ paravandyamēvam ।
acālakaṁ cālakabījabhūtaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 16 ॥

śivādidēvaiśca khagaiḥ suvandyaṁ
narairlatāvr̥kṣapaśuprabhūbhiḥ ।
carācarairlōkavihīnamēvaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 17 ॥

manōvacōhīnatayā susaṁsthaṁ
nivr̥ttimātraṁ hyajamavyayaṁ tam ।
tathāpi dēvaṁ pura āsthitaṁ taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 18 ॥

vayaṁ sudhanyā gaṇapastavēna
tathaiva natyārcanatastavaiva ।
gaṇēśarūpāśca kr̥tāstvayā taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 19 ॥

See Also  Ganesha Mahimna Stotram In Malayalam

gajākhyabījaṁ pravadanti vēdā-
-stadēva cihnēna ca yōginastvām ।
gacchanti tēnaiva gajānanastvaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 20 ॥

purāṇavēdāḥ śivaviṣṇukādyā-
-:’marāḥ śukādyā gaṇapastavē vai ।
vikuṇṭhitāḥ kiṁ ca vayaṁ stavāma
gajānanaṁ bhaktiyutā bhajāmaḥ ॥ 21 ॥

mudgala uvāca ।
ēvaṁ stutvā gaṇēśānaṁ nēmuḥ sarvē punaḥ punaḥ ।
tānutthāpya vacō ramyaṁ gajānana uvāca ha ॥ 22 ॥

gajānana uvāca ।
varaṁ brūta mahābhāgā dēvāḥ sarṣigaṇāḥ param ।
stōtrēṇa prītisamyuktaḥ paraṁ dāsyāmi vāñchitam ॥ 23 ॥

gajānanavacaḥ śrutvā harṣayuktāḥ surarṣayaḥ ।
jagustaṁ bhaktibhāvēna sāśrunētrāḥ prajāpatē ॥ 24 ॥

dēvarṣaya ūcuḥ ।
gajānana yadi svāmin prasannō varadō:’si bhōḥ ।
tadā bhaktiṁ dr̥ḍhāṁ dēhi lōbhahīnāṁ tvadīyakām ॥ 25 ॥

lōbhāsurasya dēvēśa kr̥tā śāntiḥ sukhapradā ।
tadā jagadidaṁ sarvaṁ varayuktaṁ kr̥taṁ tvayā ॥ 26 ॥

adhunā dēvadēvēśa karmayuktā dvijādayaḥ ।
bhaviṣyanti dharāyāṁ vai vayaṁ svasthānagāstathā ॥ 27 ॥

svasvadharmaratāḥ sarvē gajānana kr̥tāstvayā ।
ataḥparaṁ varaṁ yācāmahē ḍhuṇḍhē kamapyahō ॥ 28 ॥

yadā tē smaraṇaṁ nātha kariṣyāmō vayaṁ prabhō ।
tadā saṅkaṭahīnān vai kuru tvaṁ nō gajānana ॥ 29 ॥

See Also  Ganesha Divya Durga Stotram In Sanskrit

ēvamuktvā praṇēmustaṁ gajānanamanāmayam ।
sa tānuvāca prītātmā bhaktyadhīnasvabhāvataḥ ॥ 30 ॥

gajānana uvāca ।
yadyacca prārthitaṁ dēvā munayaḥ sarvamañjasā ।
bhaviṣyati na sandēhō matsmr̥tyā sarvadā hi vaḥ ॥ 31 ॥

bhavatkr̥tamadīyaṁ vai stōtraṁ sarvatra siddhidam ।
bhaviṣyati viśēṣēṇa mama bhaktipradāyakam ॥ 32 ॥

putrapautrapradaṁ pūrṇaṁ dhanadhānyavivardhanam ।
sarvasampatkaraṁ dēvāḥ paṭhanācchravaṇānnr̥ṇām ॥ 33 ॥

māraṇōccāṭanādīni naśyanti stōtrapāṭhataḥ ।
parakr̥tyaṁ ca viprēndrā aśubhaṁ naiva bādhatē ॥ 34 ॥

saṅgrāmē jayadaṁ caiva yātrākālē phalapradam ।
śatrūccāṭanakādyēṣu praśastaṁ tadbhaviṣyati ॥ 35 ॥

kārāgr̥hagatasyaiva bandhanāśakaraṁ bhavēt ।
asādhyaṁ sādhayēt sarvamanēnaiva surarṣayaḥ ॥ 36 ॥

ēkaviṁśativāraṁ caikaviṁśati dināvadhim ।
prayōgaṁ yaḥ karōtyēva sa bhavēt sarvasiddhibhāk ॥ 37 ॥

dharmārthakāmamōkṣāṇāṁ brahmabhūtasya dāyakam ।
bhaviṣyati na sandēhaḥ stōtraṁ madbhaktivardhanam ।
ēvamuktvā gaṇādhīśastatraivāntaradhīyata ॥ 38 ॥

iti śrīmanmudgalapurāṇē gajānanacaritē tricatvāriṁśō:’dhyāyē dēvamunikr̥ta gajānanastōtraṁ sampūrṇam ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Devarshi Kruta Gajanana Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil