Devi Mahatmyam Devi Kavacham In English

॥ Devi Mahatmyam Devi Kavacham in English ॥

om namascandikayai
nyasah
asya sri candi kavacasya – brahma rsih – anustup chandah ।
camunda devata – anganyasokta mataro bijam – navavarano mantrasaktih – digbandha devatah tatvam – sri jagadamba prityarthe saptasati pathangatvena jape viniyogah ॥

om namascandikayai

markandeya uvaca ।
om yadguhyam paramam loke sarvaraksakaram nrnam ।
yanna kasyacidakhyatam tanme bruhi pitamaha ॥ 1 ॥

brahmovaca ।
asti guhyatamam vipra sarvabhutopakarakam ।
devyastu kavacam punyam tacchrnusva mahamune ॥ 2 ॥

prathamam sailaputri ca dvitiyam brahmacarini ।
trtiyam candraghanteti kusmandeti caturthakam ॥ 3 ॥

pancamam skandamateti sastham katyayaniti ca ।
saptamam kalaratriti mahagauriti castamam ॥ 4 ॥

navamam siddhidatri ca navadurgah prakirtitah ।
uktanyetani namani brahmanaiva mahatmana ॥ 5 ॥

agnina dahyamanastu satrumadhye gato rane ।
visame durgame caiva bhayartah saranam gatah ॥ 6 ॥

na tesam jayate kincidasubham ranasankate ।
napadam tasya pasyami sokaduhkhabhayam na hi ॥ 7 ॥

yaistu bhaktya smrta nunam tesam vrddhih prajayate ।
ye tvam smaranti devesi raksase tannasamsayah ॥ 8 ॥

pretasamstha tu camunda varahi mahisasana ।
aindri gajasamarudha vaisnavi garudasana ॥ 9 ॥

mahesvari vrsarudha kaumari sikhivahana ।
laksmih padmasana devi padmahasta haripriya ॥ 10 ॥

svetarupadhara devi isvari vrsavahana ।
brahmi hamsasamarudha sarvabharanabhusita ॥ 11 ॥

ityeta matarah sarvah sarvayogasamanvitah ।
nanabharanasobhadhya nanaratnopasobhitah ॥ 12 ॥

drsyante rathamarudha devyah krodhasamakulah ।
sankham cakram gadam saktim halam ca musalayudham ॥ 13 ॥

See Also  Sri Gurudevashtakam In English

khetakam tomaram caiva parasum pasameva ca ।
kuntayudham trisulam ca sarngamayudhamuttamam ॥ 14 ॥

daityanam dehanasaya bhaktanamabhayaya ca ।
dharayantyayudhanittham devanam ca hitaya vai ॥ 15 ॥

namaste‌உstu maharaudre mahaghoraparakrame ।
mahabale mahotsahe mahabhayavinasini ॥ 16 ॥

trahi mam devi duspreksye satrunam bhayavardhini ।
pracyam raksatu mamaindri agneyyamagnidevata ॥ 17 ॥

daksine‌உvatu varahi nairrtyam khadgadharini ।
praticyam varuni raksedvayavyam mrgavahini ॥ 18 ॥

udicyam patu kaumari aisanyam suladharini ।
urdhvam brahmani me raksedadhastadvaisnavi tatha ॥ 19 ॥

evam dasa diso rakseccamunda savavahana ।
jaya me cagratah patu vijaya patu prsthatah ॥ 20 ॥

ajita vamaparsve tu daksine caparajita ।
sikhamudyotini rakseduma murdhni vyavasthita ॥ 21 ॥

maladhari lalate ca bhruvau raksedyasasvini ।
trinetra ca bhruvormadhye yamaghanta ca nasike ॥ 22 ॥

sankhini caksusormadhye srotrayordvaravasini ।
kapolau kalika raksetkarnamule tu sankari ॥ 23 ॥

nasikayam sugandha ca uttarosthe ca carcika ।
adhare camrtakala jihvayam ca sarasvati ॥ 24 ॥

dantan raksatu kaumari kanthadese tu candika ।
ghantikam citraghanta ca mahamaya ca taluke ॥ 25 ॥

kamaksi cibukam raksedvacam me sarvamangaḷa ।
grivayam bhadrakaḷi ca prsthavamse dhanurdhari ॥ 26 ॥

nilagriva bahih kanthe nalikam nalakubari ।
skandhayoh khadgini raksedbahu me vajradharini ॥ 27 ॥

hastayordandini raksedambika cangulisu ca ।
nakhanchulesvari raksetkuksau raksetkulesvari ॥ 28 ॥

See Also  Sri Bala Raksha Stotram In English – Gopi Krtam

stanau raksenmahadevi manahsokavinasini ।
hrdaye lalita devi udare suladharini ॥ 29 ॥

nabhau ca kamini raksedguhyam guhyesvari tatha ।
putana kamika medhram gude mahisavahini ॥ 30 ॥

katyam bhagavati raksejjanuni vindhyavasini ।
janghe mahabala raksetsarvakamapradayini ॥ 31 ॥

gulphayornarasimhi ca padaprsthe tu taijasi ।
padangulisu sri raksetpadadhastalavasini ॥ 32 ॥

nakhan damstrakarali ca kesamscaivordhvakesini ।
romakupesu kauberi tvacam vagisvari tatha ॥ 33 ॥

raktamajjavasamamsanyasthimedamsi parvati ।
antrani kalaratrisca pittam ca mukutesvari ॥ 34 ॥

padmavati padmakose kaphe cudamanistatha ।
jvalamukhi nakhajvalamabhedya sarvasandhisu ॥ 35 ॥

sukram brahmani! me raksecchayam chatresvari tatha ।
ahankaram mano buddhim raksenme dharmadharini ॥ 36 ॥

pranapanau tatha vyanamudanam ca samanakam ।
vajrahasta ca me raksetpranam kalyanasobhana ॥ 37 ॥

rase rupe ca gandhe ca sabde sparse ca yogini ।
sattvam rajastamascaiva raksennarayani sada ॥ 38 ॥

ayu raksatu varahi dharmam raksatu vaisnavi ।
yasah kirtim ca laksmim ca dhanam vidyam ca cakrini ॥ 39 ॥

gotramindrani! me raksetpasunme raksa candike ।
putran raksenmahalaksmirbharyam raksatu bhairavi ॥ 40 ॥

panthanam supatha raksenmargam ksemakari tatha ।
rajadvare mahalaksmirvijaya sarvatah sthita ॥ 41 ॥

raksahinam tu yat-sthanam varjitam kavacena tu ।
tatsarvam raksa me devi! jayanti papanasini ॥ 42 ॥

padamekam na gacchettu yadicchecchubhamatmanah ।
kavacenavrto nityam yatra yatraiva gacchati ॥ 43 ॥

See Also  Sri Parvatyashtakam In Telugu

tatra tatrarthalabhasca vijayah sarvakamikah ।
yam yam cintayate kamam tam tam prapnoti niscitam ॥ 44 ॥

paramaisvaryamatulam prapsyate bhutale puman ।
nirbhayo jayate martyah sangramesvaparajitah ॥ 45 ॥

trailokye tu bhavetpujyah kavacenavrtah puman ।
idam tu devyah kavacam devanamapi durlabham ॥ 46 ॥

yah pathetprayato nityam trisandhyam sraddhayanvitah ।
daivikala bhavettasya trailokyesvaparajitah – 47 ॥

jivedvarsasatam sagramapamrtyuvivarjitah ।
nasyanti vyadhayah sarve lutavisphotakadayah ॥ 48 ॥

sthavaram jangamam caiva krtrimam caiva yadvisam ।
abhicarani sarvani mantrayantrani bhutale ॥ 49 ॥

bhucarah khecarascaiva julajascopadesikah ।
sahaja kulaja mala dakini sakini tatha ॥ 50 ॥

antariksacara ghora dakinyasca mahabalah ।
grahabhutapisacasca yaksagandharvaraksasah ॥ 51 ॥

brahmaraksasavetalah kusmanda bhairavadayah ।
nasyanti darsanattasya kavace hrdi samsthite ॥ 52 ॥

manonnatirbhavedrannastejovrddhikaram param ।
yasasa vardhate so‌உpi kirtimanditabhutale ॥ 53 ॥

japetsaptasatim candim krtva tu kavacam pura ।
yavadbhumandalam dhatte sasailavanakananam ॥ 54 ॥

tavattisthati medinyam santatih putrapautriki ।
dehante paramam sthanam yatsurairapi durlabham ॥ 55 ॥

prapnoti puruso nityam mahamayaprasadatah ।
labhate paramam rupam sivena saha modate ॥ 56 ॥

॥ iti varahapurane hariharabrahma viracitam devyah kavacam sampurnam ॥

– Chant Stotra in Other Languages –

Sri Durga Stotram » Devi Mahatmyam Devi Kavacham Lyrics in Sanskrit » Bengali » Kannada » Malayalam » Telugu » Tamil