Devi Mahatmyam Durga Saptasati Chapter 1 In Sanskrit

॥  Devi Mahatmyam Durga Saptasati Chapter 1 Sanskrit Lyrics ॥

॥ देवी माहात्म्यम् ॥
॥ श्रीदुर्गायै नमः ॥
॥ अथ श्रीदुर्गासप्तशती ॥
॥ मधुकैटभवधो नाम प्रथमो‌உध्यायः ॥

अस्य श्री प्रधम चरित्रस्य ब्रह्मा ऋषिः । महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः । रक्त दन्तिका बीजम् । अग्निस्तत्वम् । ऋग्वेदः स्वरूपम् । श्री महाकाली प्रीत्यर्धे प्रधम चरित्र जपे विनियोगः ।

ध्यानं
खड्गं चक्र गदेषुचाप परिघा शूलं भुशुण्डीं शिरः
शंङ्खं सन्दधतीं करैस्त्रिनयनां सर्वांङ्गभूषावृताम् ।
यां हन्तुं मधुकैभौ जलजभूस्तुष्टाव सुप्ते हरौ
नीलाश्मद्युति मास्यपाददशकां सेवे महाकालिकां॥

ॐ नमश्चण्डिकायै
ॐ ऐं मार्कण्डेय उवाच ॥ 1 ॥

सावर्णिः सूर्यतनयो योमनुः कथ्यते‌உष्टमः।
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥ 2 ॥

महामायानुभावेन यथा मन्वन्तराधिपः
स बभूव महाभागः सावर्णिस्तनयो रवेः ॥ 3 ॥

स्वारोचिषे‌உन्तरे पूर्वं चैत्रवंशसमुद्भवः।
सुरथो नाम राजा‌உभूत् समस्ते क्षितिमण्डले ॥ 4 ॥

तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥ 5 ॥

तस्य तैरभवद्युद्धम् अतिप्रबलदण्डिनः।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥ 6 ॥

ततः स्वपुरमायातो निजदेशाधिपो‌உभवत्।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥ 7 ॥

अमात्यैर्बलिभिर्दुष्टै र्दुर्बलस्य दुरात्मभिः।
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥ 8 ॥

ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः।
एकाकी हयमारुह्य जगाम गहनं वनम् ॥ 9 ॥

सतत्राश्रममद्राक्षी द्द्विजवर्यस्य मेधसः।
प्रशान्तश्वापदाकीर्ण मुनिशिष्योपशोभितम् ॥ 10 ॥

तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः।
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥ 11 ॥

सो‌உचिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः। ॥ 12 ॥

मत्पूर्वैः पालितं पूर्वं मयाहीनं पुरं हि तत्
मद्भृत्यैस्तैरसद्वृत्तैः र्धर्मतः पाल्यते न वा ॥ 13 ॥

न जाने स प्रधानो मे शूर हस्तीसदामदः
मम वैरिवशं यातः कान्भोगानुपलप्स्यते ॥ 14 ॥

ये ममानुगता नित्यं प्रसादधनभोजनैः
अनुवृत्तिं ध्रुवं ते‌உद्य कुर्वन्त्यन्यमहीभृतां ॥ 15 ॥

असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययं
सञ्चितः सो‌உतिदुःखेन क्षयं कोशो गमिष्यति ॥ 16 ॥

एतच्चान्यच्च सततं चिन्तयामास पार्थिवः
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ॥ 17 ॥

स पृष्टस्तेन कस्त्वं भो हेतुश्च आगमने‌உत्र कः
सशोक इव कस्मात्वं दुर्मना इव लक्ष्यसे। ॥ 18 ॥

इत्याकर्ण्य वचस्तस्य भूपतेः प्रणायोदितम्
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥ 19 ॥

वैश्य उवाच ॥ 20 ॥

See Also  Bhagwati Ashtakam In Sanskrit

समाधिर्नाम वैश्यो‌உहमुत्पन्नो धनिनां कुले
पुत्रदारैर्निरस्तश्च धनलोभाद् असाधुभिः ॥ 21 ॥

विहीनश्च धनैदारैः पुत्रैरादाय मे धनम्।
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ॥ 22 ॥

सो‌உहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्।
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः ॥ 23 ॥

किं नु तेषां गृहे क्षेमम् अक्षेमं किंनु साम्प्रतं
कथं तेकिंनुसद्वृत्ता दुर्वृत्ता किंनुमेसुताः ॥ 24 ॥

राजोवाच ॥ 25 ॥

यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः ॥ 26 ॥

तेषु किं भवतः स्नेह मनुबध्नाति मानसम् ॥ 27 ॥

वैश्य उवाच ॥ 28 ॥

एवमेतद्यथा प्राह भवानस्मद्गतं वचः
किं करोमि न बध्नाति मम निष्टुरतां मनः ॥ 29 ॥

ऐः सन्त्यज्य पितृस्नेहं धन लुब्धैर्निराकृतः
पतिःस्वजनहार्दं च हार्दितेष्वेव मे मनः। ॥ 30 ॥

किमेतन्नाभिजानामि जानन्नपि महामते
यत्प्रेम प्रवणं चित्तं विगुणेष्वपि बन्धुषु ॥ 31 ॥

तेषां कृते मे निःश्वासो दौर्मनस्यं चजायते ॥ 32 ॥

अरोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥ 33 ॥

माकण्डेय उवाच ॥ 34 ॥

ततस्तौ सहितौ विप्र तंमुनिं समुपस्थितौ ॥ 35 ॥

समाधिर्नाम वैश्यो‌உसौ स च पार्धिव सत्तमः ॥ 36 ॥

कृत्वा तु तौ यथान्याय्यं यथार्हं तेन संविदम्।
उपविष्टौ कथाः काश्चित्‌च्चक्रतुर्वैश्यपार्धिवौ ॥ 37 ॥

राजो‌उवाच ॥ 38 ॥

भगव्ंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्वतत् ॥ 39 ॥

दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ॥ 40 ॥

मआनतो‌உपि यथाज्ञस्य किमेतन्मुनिसत्तमः ॥ 41 ॥

अयं च इकृतः पुत्रैः दारैर्भृत्यैस्तथोज्घितः
स्वजनेन च सन्त्यक्तः स्तेषु हार्दी तथाप्यति ॥ 42 ॥

एव मेष तथाहं च द्वावप्त्यन्तदुःखितौ।
दृष्टदोषे‌உपि विषये ममत्वाकृष्टमानसौ ॥ 43 ॥

तत्केनैतन्महाभाग यन्मोहो ज्ञानिनोरपि
ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥ 44 ॥

ऋषिरुवाच ॥ 45 ॥

ज्ञान मस्ति समस्तस्य जन्तोर्व्षय गोचरे।
विषयश्च महाभाग यान्ति चैवं पृथक्पृथक् ॥ 46 ॥

केचिद्दिवा तथा रात्रौ प्राणिनः स्तुल्यदृष्टयः ॥ 47 ॥

ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम्।
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ॥ 48 ॥

ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणां
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ॥ 49 ॥

ज्ञाने‌உपि सति पश्यैतान् पतगाञ्छाबचञ्चुषु।
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा ॥ 50 ॥

मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि ॥ 51 ॥

See Also  Sri Krishnashtakam 9 In Sanskrit

तथापि ममतावर्ते मोहगर्ते निपातिताः
महामाया प्रभावेण संसारस्थितिकारिणा ॥ 52 ॥

तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः।
महामाया हरेश्चैषा तया सम्मोह्यते जगत् ॥ 53 ॥

ज्ङानिनामपि चेतांसि देवी भगवती हि सा
बलादाक्ष्यमोहाय महामाया प्रयच्छति ॥ 54 ॥

तया विसृज्यते विश्वं जगदेतच्चराचरम् ।
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥ 55 ॥

सा विद्या परमा मुक्तेर्हेतुभूता सनातनी
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ 56 ॥

राजोवाच ॥ 57 ॥

भगवन् काहि सा देवी मामायेति यां भवान् ।
ब्रवीति क्थमुत्पन्ना सा कर्मास्याश्च किं द्विज ॥ 58 ॥

यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा।
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ 59 ॥

ऋषिरुवाच ॥ 60 ॥

नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥ 61 ॥

तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां ममः ॥ 62 ॥

देवानां कार्यसिद्ध्यर्थम् आविर्भवति सा यदा।
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥ 63 ॥

योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते।
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥ 64 ॥

तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ।
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ॥ 65 ॥

स नाभि कमले विष्णोः स्थितो ब्रह्मा प्रजापतिः
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ॥ 66 ॥

तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः
विबोधनार्धाय हरेर्हरिनेत्रकृतालयाम् ॥ 67 ॥

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ 68 ॥

ब्रह्मोवाच ॥ 69 ॥

त्वं स्वाहा त्वं स्वधा त्वंहि वषट्कारः स्वरात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ 70 ॥

अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः
त्वमेव सा त्वं सावित्री त्वं देव जननी परा ॥ 71 ॥

त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत्।
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥ 72 ॥

विसृष्टौ सृष्टिरूपात्वं स्थिति रूपा च पालने।
तथा संहृतिरूपान्ते जगतो‌உस्य जगन्मये ॥ 73 ॥

महाविद्या महामाया महामेधा महास्मृतिः।
महामोहा च भवती महादेवी महासुरी ॥ 74 ॥

प्रकृतिस्त्वं च सर्वस्य गुणत्रय विभाविनी।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥ 75 ॥

त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्भोधलक्षणा।
लज्जापुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्ति रेव च ॥ 76 ॥

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।
शङ्खिणी चापिनी बाणाभुशुण्डीपरिघायुधा ॥ 77 ॥

See Also  Tripura Sundari Ashtakam In Tamil

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी
परापराणां परमा त्वमेव परमेश्वरी ॥ 78 ॥

यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसेमया ॥ 79 ॥

यया त्वया जगत् स्रष्टा जगत्पातात्ति यो जगत्।
सो‌உपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ 80 ॥

विष्णुः शरीरग्रहणम् अहमीशान एव च
कारितास्ते यतो‌உतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ 81 ॥

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ 82 ॥

प्रबोधं च जगत्स्वामी नीयतामच्युता लघु ॥ 83 ॥
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ 83 ॥

ऋषिरुवाच ॥ 84 ॥

एवं स्तुता तदा देवी तामसी तत्र वेधसा
विष्णोः प्रभोधनार्धाय निहन्तुं मधुकैटभौ ॥ 85 ॥

नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः।
निर्गम्य दर्शने तस्थौ ब्रह्मणो अव्यक्तजन्मनः ॥ 86 ॥

उत्तस्थौ च जगन्नाथः स्तया मुक्तो जनार्दनः।
एकार्णवे अहिशयनात्ततः स ददृशे च तौ ॥ 87 ॥

मधुकैटभौ दुरात्माना वतिवीर्यपराक्रमौ
क्रोधरक्तेक्षणावत्तुं ब्रह्मणां जनितोद्यमौ ॥ 88 ॥

समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः
पञ्चवर्षसहस्त्राणि बाहुप्रहरणो विभुः ॥ 89 ॥

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥ 90 ॥

उक्तवन्तौ वरो‌உस्मत्तो व्रियतामिति केशवम् ॥ 91 ॥

श्री भगवानुवाच ॥ 92 ॥

भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥ 93 ॥

किमन्येन वरेणात्र एतावृद्दि वृतं मम ॥ 94 ॥

ऋषिरुवाच ॥ 95 ॥

वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्।
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ॥ 96 ॥

आवां जहि न यत्रोर्वी सलिलेन परिप्लुता। ॥ 97 ॥

ऋषिरुवाच ॥ 98 ॥

तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता।
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥ 99 ॥

एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥ 100 ॥

॥ जय जय श्री स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहात्म्ये मधुकैटभवधो नाम प्रधमो‌உध्यायः ॥

आहुति

ॐ एं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै एं बीजाधिष्टायै महा कालिकायै महा अहुतिं समर्पयामि नमः स्वाहा ॥

– Chant Stotra in Other Languages –

Sri Durga Stotram » Devi Mahatmyam Durga Saptasati Chapter 1 Lyrics in English » Bengali » Kannada » Malayalam » Telugu » Tamil