Devi Mahatmyam Durga Saptasati Chapter 10 In Sanskrit And English

Devi Mahatmyam Navaavarna Vidhi Stotram was wrote by Rishi Markandeya.

॥ Devi Mahatmyam Durga Saptasati Chapter 10 Stotram Sanskrit Lyrics ॥

शुम्भोवधो नाम दशमो‌உध्यायः ॥

ऋषिरुवाच॥1॥

निशुम्भं निहतं दृष्ट्वा भ्रातरम्प्राणसम्मितं।
हन्यमानं बलं चैव शुम्बः कृद्धो‌உब्रवीद्वचः ॥ 2 ॥

बलावलेपदुष्टे त्वं मा दुर्गे गर्व मावह।
अन्यासां बलमाश्रित्य युद्द्यसे चातिमानिनी ॥3॥

देव्युवाच ॥4॥

एकैवाहं जगत्यत्र द्वितीया का ममापरा।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥5॥

ततः समस्तास्ता देव्यो ब्रह्माणी प्रमुखालयम्।
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥6॥

देव्युवाच ॥6॥

अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता।
तत्संहृतं मयैकैव तिष्टाम्याजौ स्थिरो भव ॥8॥

ऋषिरुवाच ॥9॥

ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः।
पश्यतां सर्वदेवानाम् असुराणां च दारुणम् ॥10॥

शर वर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः।
तयोर्युद्दमभूद्भूयः सर्वलोकभयज्ञ्करम् ॥11॥

दिव्यान्यश्त्राणि शतशो मुमुचे यान्यथाम्बिका।
बभज्ञ तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥12॥

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी।
बभञ्ज लीलयैवोग्र हूज्कारोच्चारणादिभिः॥13॥

ततः शरशतैर्देवीम् आच्चादयत सो‌உसुरः।
सापि तत्कुपिता देवी धनुश्चिछ्चेद चेषुभिः॥14॥

चिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे।
चिछ्चेद देवी चक्रेण तामप्यस्य करेस्थिताम्॥15॥

ततः खड्ग मुपादाय शत चन्द्रं च भानुमत्।
अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः॥16॥

तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका।
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम्॥17॥

See Also  Bala Tripura Sundari Ashtottara Shatanama Stotram 5 In Bengali

हताश्वः पतत एवाशु खड्गं चिछ्चेद चण्डिका।
जग्राह मुद्गरं घोरम् अम्बिकानिधनोद्यतः॥18॥

चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः।
तथापि सो‌உभ्यधावत्तं मुष्टिमुद्यम्यवेगवान्॥19॥

स मुष्टिं पातयामास हृदये दैत्य पुङ्गवः।
देव्यास्तं चापि सा देवी तले नो रस्य ताडयत्॥20॥

तलप्रहाराभिहतो निपपात महीतले।
स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥21॥

उत्पत्य च प्रगृह्योच्चैर् देवीं गगनमास्थितः।
तत्रापि सा निराधारा युयुधे तेन चण्डिका॥22॥

नियुद्धं खे तदा दैत्य श्चण्डिका च परस्परम्।
चक्रतुः प्रधमं सिद्ध मुनिविस्मयकारकम्॥23॥

ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह।
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले॥24॥

सक्षिप्तोधरणीं प्राप्य मुष्टिमुद्यम्य वेगवान्।
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया॥25॥

तमायन्तं ततो देवी सर्वदैत्यजनेशर्वम्।
जगत्यां पातयामास भित्वा शूलेन वक्षसि॥26॥

स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः।
चालयन् सकलां पृथ्वीं साब्दिद्वीपां सपर्वताम् ॥27॥

ततः प्रसन्न मखिलं हते तस्मिन् दुरात्मनि।
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥28॥

उत्पातमेघाः सोल्का येप्रागासंस्ते शमं ययुः।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥29॥

ततो देव गणाः सर्वे हर्ष निर्भरमानसाः।
बभूवुर्निहते तस्मिन् गन्दर्वा ललितं जगुः॥30॥

अवादयं स्तथैवान्ये ननृतुश्चाप्सरोगणाः।
ववुः पुण्यास्तथा वाताः सुप्रभो‌உ भूद्धिवाकरः॥31॥

जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः॥32॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भोवधो नाम दशमो ध्यायः समाप्तम् ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै कामेश्वर्यै महाहुतिं समर्पयामि नमः स्वाहा ॥

See Also  Hariharastotram In English – Hari Hara Stotram

॥ Devi Mahatmyam Durga Saptasati Chapter 10 Stotram in English


sumbhovadho nama dasamo‌உdhyayah ॥
rsiruvaca॥1॥

nisumbham nihatam drstva bhratarampranasammitam।
hanyamanam balam caiva sumbah krddho‌உbravidvacah ॥ 2 ॥

balavalepaduste tvam ma durge garva mavaha।
anyasam balamasritya yuddyase catimanini॥3॥

devyuvaca॥4॥

ekaivaham jagatyatra dvitiya ka mamapara।
pasyaita dusta mayyeva visantyo madvibhutayah॥5॥

tatah samastasta devyo brahmani pramukhalayam।
tasya devyastanau jagmurekaivasittadambika॥6॥

devyuvaca॥7॥

aham vibhutya bahubhiriha rupairyadasthita।
tatsamhrtam mayaikaiva tistamyajau sthiro bhava॥8॥

rsiruvaca॥9॥

tatah pravavrte yuddham devyah sumbhasya cobhayoh।
pasyatam sarvadevanam asuranam ca darunam॥10॥

sara varsaih sitaih sastraistatha castraih sudarunaih।
tayoryuddamabhudbhuyah sarvalokabhayannkaram॥11॥

divyanyastrani sataso mumuce yanyathambika।
babhanna tani daityendrastatpratighatakartrbhih॥12॥

muktani tena castrani divyani paramesvari।
babhanja lilayaivogra hujkaroccaranadibhih॥13॥

tatah sarasatairdevim accadayata so‌உsurah।
sapi tatkupita devi dhanuscichceda cesubhih॥14॥

cinne dhanusi daityendrastatha saktimathadade।
cichceda devi cakrena tamapyasya karesthitam॥15॥

tatah khadga mupadaya sata candram ca bhanumat।
abhyadhavattada devim daityanamadhipesvarah॥16॥

tasyapatata evasu khadgam ciccheda candika।
dhanurmuktaih sitairbanaiscarma carkakaramalam॥17॥

hatasvah patata evasu khadgam cichceda candika।
jagraha mudgaram ghoram ambikanidhanodyatah॥18॥

cicchedapatatastasya mudgaram nisitaih saraih।
tathapi so‌உbhyadhavattam mustimudyamyavegavan॥19॥

sa mustim patayamasa hrdaye daitya pungavah।
devyastam capi sa devi tale no rasya tadayat॥20॥

talapraharabhihato nipapata mahitale।
sa daityarajah sahasa punareva tathotthitah॥21॥

utpatya ca pragrhyoccair devim gaganamasthitah।
tatrapi sa niradhara yuyudhe tena candika॥22॥

niyuddham khe tada daitya scandika ca parasparam।
cakratuh pradhamam siddha munivismayakarakam॥23॥

tato niyuddham suciram krtva tenambika saha।
utpatya bhramayamasa ciksepa dharanitale॥24॥

saksiptodharanim prapya mustimudyamya vegavan।
abhyadhavata dustatma candikanidhanecchaya॥25॥

tamayantam tato devi sarvadaityajanesarvam।
jagatyam patayamasa bhitva sulena vaksasi॥26॥

sa gatasuh papatorvyam devisulagraviksatah।
calayan sakalam prthvim sabdidvipam saparvatam॥27॥

tatah prasanna makhilam hate tasmin duratmani।
jagatsvasthyamativapa nirmalam cabhavannabhah ॥28॥

utpatameghah solka yepragasamste samam yayuh।
sarito margavahinyastathasamstatra patite॥29॥

tato deva ganah sarve harsa nirbharamanasah।
babhuvurnihate tasmin gandarva lalitam jaguh॥30॥

avadayam stathaivanye nanrtuscapsaroganah।
vavuh punyastatha vatah suprabho‌உ bhuddhivakarah॥31॥

jajvaluscagnayah santah santadigjanitasvanah॥32॥

॥ svasti sri markandeya purane savarnikemanvantare devi mahatmye sumbhovadho nama dasamo dhyayah samaptam ॥

ahuti
om klim jayanti sangayai sasaktikayai saparivarayai savahanayai kamesvaryai mahahutim samarpayami namah svaha ॥