Devi Mahatmyam Durga Saptasati Chapter 2 In Sanskrit And English

Devi Mahatmyam Navaavarna Vidhi Stotram was wrote by Rishi Markandeya.

॥ Devi Stotram – Devi Mahatmyam Durga Saptasati Chapter 2 Stotram Sanskrit Lyrics ॥

महिषासुर सैन्यवधो नाम द्वितीयो‌உध्यायः ॥

अस्य सप्त सतीमध्यम चरित्रस्य विष्णुर् ऋषिः । उष्णिक् छन्दः । श्रीमहालक्ष्मीदेवता। शाकम्भरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । यजुर्वेदः स्वरूपम् । श्री महालक्ष्मीप्रीत्यर्थे मध्यम चरित्र जपे विनियोगः ॥

ध्यानं
ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाल प्रभां
सेवे सैरिभमर्दिनीमिह महलक्ष्मीं सरोजस्थिताम् ॥

ऋषिरुवाच ॥1॥

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।
महिषे‌உसुराणाम् अधिपे देवानाञ्च पुरन्दरे

तत्रासुरैर्महावीर्यिर्देवसैन्यं पराजितं।
जित्वा च सकलान् देवान् इन्द्रो‌உभून्महिषासुरः ॥3॥

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्।
पुरस्कृत्यगतास्तत्र यत्रेश गरुडध्वजौ ॥4॥

यथावृत्तं तयोस्तद्वन् महिषासुरचेष्टितम्।
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥5॥

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च
अन्येषां चाधिकारान्स स्वयमेवाधितिष्टति ॥6॥

स्वर्गान्निराकृताः सर्वे तेन देव गणा भुविः।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥6॥

एतद्वः कथितं सर्वम् अमरारिविचेष्टितम्।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥8॥

इत्थं निशम्य देवानां वचांसि मधुसूधनः
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥9॥

ततो‌உतिकोपपूर्णस्य चक्रिणो वदनात्ततः।
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥10॥

अन्येषां चैव देवानां शक्रादीनां शरीरतः।
निर्गतं सुमहत्तेजः स्तच्चैक्यं समगच्छत ॥11॥

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥12॥

अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥13॥

यदभूच्छाम्भवं तेजः स्तेनाजायत तन्मुखम्।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥14॥

सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्।
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥15॥

ब्रह्मणस्तेजसा पादौ तदङ्गुल्यो‌உर्क तेजसा।
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥16॥

तस्यास्तु दन्ताः सम्भूता प्राजापत्येन तेजसा
नयनत्रितयं जज्ञे तथा पावकतेजसा ॥17॥

भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च
अन्येषां चैव देवानां सम्भवस्तेजसां शिव ॥18॥

ततः समस्त देवानां तेजोराशिसमुद्भवाम्।
तां विलोक्य मुदं प्रापुः अमरा महिषार्दिताः ॥19॥

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्।
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥20॥

शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥21॥

वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः।
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ॥22॥

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ।
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलं ॥23॥

समस्तरोमकूपेषु निज रश्मीन् दिवाकरः
कालश्च दत्तवान् खड्गं तस्याः श्चर्म च निर्मलम् ॥24॥

क्षीरोदश्चामलं हारम् अजरे च तथाम्बरे
चूडामणिं तथादिव्यं कुण्डले कटकानिच ॥25॥

अर्धचन्द्रं तधा शुभ्रं केयूरान् सर्व बाहुषु
नूपुरौ विमलौ तद्व द्ग्रैवेयकमनुत्तमम् ॥26॥

अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च
विश्व कर्मा ददौ तस्यै परशुं चाति निर्मलं ॥27॥

अस्त्राण्यनेकरूपाणि तथा‌உभेद्यं च दंशनम्।
अम्लान पङ्कजां मालां शिरस्यु रसि चापराम्॥28॥

अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्।
हिमवान् वाहनं सिंहं रत्नानि विविधानिच ॥29॥

ददावशून्यं सुरया पानपात्रं दनाधिपः।
शेषश्च सर्व नागेशो महामणि विभूषितम् ॥30॥

See Also  Saraswati Ashtottara Sata Namavali In Bengali And English

नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्।
अन्यैरपि सुरैर्देवी भूषणैः आयुधैस्तथाः ॥31॥

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहु।
तस्यानादेन घोरेण कृत्स्न मापूरितं नभः ॥32॥

अमायतातिमहता प्रतिशब्दो महानभूत्।
चुक्षुभुः सकलालोकाः समुद्राश्च चकम्पिरे ॥33॥

चचाल वसुधा चेलुः सकलाश्च महीधराः।
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥34॥

तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः।
दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यम् अमरारयः ॥35॥

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुदाः।
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥36॥

अभ्यधावत तं शब्दम् अशेषैरसुरैर्वृतः।
स ददर्ष ततो देवीं व्याप्तलोकत्रयां त्विषा ॥37॥

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्।
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥38॥

दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम्।
ततः प्रववृते युद्धं तया देव्या सुरद्विषां ॥39॥

शस्त्रास्त्रैर्भहुधा मुक्तैरादीपितदिगन्तरम्।
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥40॥

युयुधे चमरश्चान्यैश्चतुरङ्गबलान्वितः।
रथानामयुतैः षड्भिः रुदग्राख्यो महासुरः ॥41॥

अयुध्यतायुतानां च सहस्रेण महाहनुः।
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥42॥

अयुतानां शतैः षड्भिःर्भाष्कलो युयुधे रणे।
गजवाजि सहस्रौघै रनेकैः परिवारितः ॥43॥

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत।
बिडालाख्यो‌உयुतानां च पञ्चाशद्भिरथायुतैः ॥44॥

युयुधे संयुगे तत्र रथानां परिवारितः।
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥45॥

युयुधुः संयुगे देव्या सह तत्र महासुराः।
कोटिकोटिसहस्त्रैस्तु रथानां दन्तिनां तथा ॥46॥

हयानां च वृतो युद्धे तत्राभून्महिषासुरः।
तोमरैर्भिन्धिपालैश्च शक्तिभिर्मुसलैस्तथा ॥47॥

युयुधुः संयुगे देव्या खड्गैः परसुपट्टिसैः।
केचिच्छ चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥48॥

देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥49॥

लील यैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी।
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥50॥

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी।
सो‌உपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥51॥

चचारासुर सैन्येषु वनेष्विव हुताशनः।
निःश्वासान् मुमुचेयांश्च युध्यमानारणे‌உम्बिका॥52॥

त एव सध्यसम्भूता गणाः शतसहस्रशः।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥53॥

नाशयन्तो‌உअसुरगणान् देवीशक्त्युपबृंहिताः।
अवादयन्ता पटहान् गणाः शङां स्तथापरे ॥54॥

मृदङ्गांश्च तथैवान्ये तस्मिन्युद्ध महोत्सवे।
ततोदेवी त्रिशूलेन गदया शक्तिवृष्टिभिः॥55॥

खड्गादिभिश्च शतशो निजघान महासुरान्।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥56॥

असुरान् भुविपाशेन बध्वाचान्यानकर्षयत्।
केचिद् द्विधाकृता स्तीक्ष्णैः खड्गपातैस्तथापरे ॥57॥

विपोथिता निपातेन गदया भुवि शेरते।
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥58॥

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि।
निरन्तराः शरौघेन कृताः केचिद्रणाजिरे ॥59॥

शल्यानुकारिणः प्राणान् ममुचुस्त्रिदशार्दनाः।
केषाञ्चिद्बाहवश्चिन्नाश्चिन्नग्रीवास्तथापरे ॥60॥

शिरांसि पेतुरन्येषाम् अन्ये मध्ये विदारिताः।
विच्छिन्नजज्घास्वपरे पेतुरुर्व्यां महासुराः ॥61॥

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः।
छिन्नेपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥62॥

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः।
ननृतुश्चापरे तत्र युद्दे तूर्यलयाश्रिताः ॥63॥

कबन्धाश्चिन्नशिरसः खड्गशक्य्तृष्टिपाणयः।
तिष्ठ तिष्ठेति भाषन्तो देवी मन्ये महासुराः ॥64॥

पातितै रथनागाश्वैः आसुरैश्च वसुन्धरा।
अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥65॥

शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥66॥

क्षणेन तन्महासैन्यमसुराणां तथा‌உम्बिका।
निन्ये क्षयं यथा वह्निस्तृणदारु महाचयम् ॥67॥

सच सिंहो महानादमुत्सृजन् धुतकेसरः।
शरीरेभ्यो‌உमरारीणामसूनिव विचिन्वति ॥68॥

देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः।
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ॥69॥

जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरसैन्यवधो नाम द्वितीयो‌உध्यायः॥

See Also  Sri Vishnu Suktam In Tamil And English

आहुति
ॐ ह्रीं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै अष्टाविंशति वर्णात्मिकायै लक्श्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ।

॥ Devi Stotram – Devi Mahatmyam Durga Saptasati Chapter 2 Stotram in English


mahisasura sainyavadho nama dvitiyo‌உdhyayah ॥
asya sapta satimadhyama caritrasya visnur rsih – usnik chandah – srimahalaksmidevata। sakambhari saktih – durga bijam – vayustattvam – yajurvedah svarupam – sri mahalaksmiprityarthe madhyama caritra jape viniyogah ॥

dhyanam
om aksasrakparasum gadesukulisam padmam dhanuh kundikam
dandam saktimasim ca carma jalajam ghantam surabhajanam ।
sulam pasasudarsane ca dadhatim hastaih pravaḷa prabham
seve sairibhamardinimiha mahalaksmim sarojasthitam ॥

rsiruvaca॥1॥

devasuramabhudyuddham purnamabdasatam pura।
mahise‌உsuranam adhipe devanañca purandare ॥2॥

tatrasurairmahaviryirdevasainyam parajitam।
jitva ca sakalan devan indro‌உbhunmahisasurah॥3॥

tatah parajita devah padmayonim prajapatim।
puraskrtyagatastatra yatresa garudadhvajau ॥4॥

yathavrttam tayostadvan mahisasuracestitam।
tridasah kathayamasurdevabhibhavavistaram ॥5॥

suryendragnyanilendunam yamasya varunasya ca
anyesam cadhikaransa svayamevadhitistati ॥6॥

svargannirakrtah sarve tena deva gana bhuvih।
vicaranti yatha martya mahisena duratmana ॥7॥

etadvah kathitam sarvam amararivicestitam।
saranam vah prapannah smo vadhastasya vicintyatam ॥8॥

ittham nisamya devanam vacamsi madhusudhanah
cakara kopam sambhusca bhrukutikutilananau ॥9॥

tato‌உtikopapurnasya cakrino vadanattatah।
niscakrama mahattejo brahmanah sankarasya ca॥10॥

anyesam caiva devanam sakradinam sariratah।
nirgatam sumahattejah staccaikyam samagacchata॥11॥

ativa tejasah kutam jvalantamiva parvatam।
dadrsuste surastatra jvalavyaptadigantaram ॥12॥

atulam tatra tattejah sarvadeva sarirajam।
ekastham tadabhunnari vyaptalokatrayam tvisa ॥13॥

yadabhucchambhavam tejah stenajayata tanmukham।
yamyena cabhavan kesa bahavo visnutejasa ॥14॥

saumyena stanayoryugmam madhyam caindrena cabhavat।
varunena ca janghoru nitambastejasa bhuvah ॥15॥

brahmanastejasa padau tadanguḷyo‌உrka tejasa।
vasunam ca karanguḷyah kauberena ca nasika ॥16॥

tasyastu dantah sambhuta prajapatyena tejasa
nayanatritayam janñe tatha pavakatejasa ॥17॥

bhruvau ca sandhyayostejah sravanavanilasya ca
anyesam caiva devanam sambhavastejasam siva ॥18॥

tatah samasta devanam tejorasisamudbhavam।
tam vilokya mudam prapuh amara mahisarditah ॥19॥

sulam suladviniskrsya dadau tasyai pinakadhrk।
cakram ca dattavan krsnah samutpatya svacakratah॥20॥

sankham ca varunah saktim dadau tasyai hutasanah
maruto dattavamscapam banapurne tathesudhi ॥21॥

vajramindrah samutpatya kulisadamaradhipah।
dadau tasyai sahasrakso ghantamairavatadgajat ॥22॥

kaladandadyamo dandam pasam cambupatirdadau।
prajapatiscaksamalam dadau brahma kamandalam॥23॥

samastaromakupesu nija rasmin divakarah
kalasca dattavan khadgam tasyah scarma ca nirmalam॥24॥

ksirodascamalam haram ajare ca tathambare
cudamanim tathadivyam kundale katakanica ॥25॥

ardhacandram tadha subhram keyuran sarva bahusu
nupurau vimalau tadva dgraiveyakamanuttamam॥26॥

anguḷiyakaratnani samastasvanguḷisu ca
visva karma dadau tasyai parasum cati nirmalam॥27॥

astranyanekarupani tatha‌உbhedyam ca damsanam।
amlana pankajam malam sirasyu rasi caparam॥28॥

adadajjaladhistasyai pankajam catisobhanam।
himavan vahanam simham ratnani vividhanica॥29॥

dadavasunyam suraya panapatram danadhipah।
sesasca sarva nageso mahamani vibhusitam ॥30॥

nagaharam dadau tasyai dhatte yah prthivimimam।
anyairapi surairdevi bhusanaih ayudhaistathah ॥31॥

sammanita nanadoccaih sattahasam muhurmuhu।
tasyanadena ghorena krtsna mapuritam nabhah॥32॥

amayatatimahata pratisabdo mahanabhut।
cuksubhuh sakalalokah samudrasca cakampire ॥33॥

cacala vasudha celuh sakalasca mahidharah।
jayeti devasca muda tamucuh simhavahinim॥34॥

tustuvurmunayascainam bhaktinamratmamurtayah।
drstva samastam sanksubdham trailokyam amararayah॥35॥

sannaddhakhilasainyaste samuttasthurudayudah।
ah kimetaditi krodhadabhasya mahisasurah ॥36॥

abhyadhavata tam sabdam asesairasurairvrtah।
sa dadarsa tato devim vyaptalokatrayam tvisa॥37॥

padakrantya natabhuvam kiritollikhitambaram।
ksobhitasesapataḷam dhanurjyanihsvanena tam ॥38॥

diso bhujasahasrena samantadvyapya samsthitam।
tatah pravavrte yuddham taya devya suradvisam॥39॥

sastrastrairbhahudha muktairadipitadigantaram।
mahisasurasenanisciksurakhyo mahasurah ॥40॥

yuyudhe camarascanyaiscaturangabalanvitah।
rathanamayutaih sadbhih rudagrakhyo mahasurah॥41॥

ayudhyatayutanam ca sahasrena mahahanuh।
pañcasadbhisca niyutairasiloma mahasurah ॥42॥

ayutanam sataih sadbhihrbhaskalo yuyudhe rane।
gajavaji sahasraughai ranekaih parivaritah॥43॥

vrto rathanam kotya ca yuddhe tasminnayudhyata।
bidalakhyo‌உyutanam ca pañcasadbhirathayutaih॥44॥

yuyudhe samyuge tatra rathanam parivaritah।
anye ca tatrayutaso rathanagahayairvrtah ॥45॥

yuyudhuh samyuge devya saha tatra mahasurah।
kotikotisahastraistu rathanam dantinam tatha ॥46॥

hayanam ca vrto yuddhe tatrabhunmahisasurah।
tomarairbhindhipalaisca saktibhirmusalaistatha॥47॥

yuyudhuh samyuge devya khadgaih parasupattisaih।
keciccha ciksipuh saktih kecit pasamstathapare ॥48॥

devim khadgapraharaistu te tam hantum pracakramuh।
sapi devi tatastani sastranyastrani candika ॥49॥

lila yaiva praciccheda nijasastrastravarsini।
anayastanana devi stuyamana surarsibhih ॥50॥

mumocasuradehesu sastranyastrani cesvari।
so‌உpi kruddho dhutasato devya vahanakesari ॥51॥

cacarasura sainyesu vanesviva hutasanah।
nihsvasan mumuceyamsca yudhyamanarane‌உmbika॥52॥

ta eva sadhyasambhuta ganah satasahasrasah।
yuyudhuste parasubhirbhindipalasipattisaih ॥53॥

nasayanto‌உasuraganan devisaktyupabrmhitah।
avadayanta patahan ganah sanam stathapare॥54॥

mrdangamsca tathaivanye tasminyuddha mahotsave।
tatodevi trisulena gadaya saktivrstibhih॥55॥

khadgadibhisca sataso nijaghana mahasuran।
patayamasa caivanyan ghantasvanavimohitan॥56॥

asuran bhuvipasena badhvacanyanakarsayat।
kecid dvidhakrta stiksnaih khadgapataistathapare॥57॥

vipothita nipatena gadaya bhuvi serate।
vemusca kecidrudhiram musalena bhrsam hatah ॥58॥

kecinnipatita bhumau bhinnah sulena vaksasi।
nirantarah saraughena krtah kecidranajire॥59॥

salyanukarinah pranan mamucustridasardanah।
kesañcidbahavascinnascinnagrivastathapare॥60॥

siramsi peturanyesam anye madhye vidaritah।
vicchinnajajghasvapare petururvyam mahasurah ॥61॥

ekabahvaksicaranah keciddevya dvidhakrtah।
chinnepi canye sirasi patitah punarutthitah ॥62॥

kabandha yuyudhurdevya grhitaparamayudhah।
nanrtuscapare tatra yudde turyalayasritah॥63॥

kabandhascinnasirasah khadgasakytrstipanayah।
tistha tistheti bhasanto devi manye mahasurah ॥64॥

patitai rathanagasvaih asuraisca vasundhara।
agamya sabhavattatra yatrabhut sa maharanah॥65॥

sonitaugha mahanadyassadyastatra visusruvuh।
madhye casurasainyasya varanasuravajinam ॥66॥

ksanena tanmahasainyamasuranam tatha‌உmbika।
ninye ksayam yatha vahnistrnadaru mahacayam॥67॥

saca simho mahanadamutsrjan dhutakesarah।
sarirebhyo‌உmararinamasuniva vicinvati॥68॥

devya ganaisca taistatra krtam yuddham tathasuraih।
yathaisam tustuvurdevah puspavrstimuco divi ॥69॥

jaya jaya sri markandeya purane savarnike manvantare devi mahatmye mahisasurasainyavadho nama dvitiyo‌உdhyayah॥

ahuti
om hrim sangayai sayudhayai sasaktikayai saparivarayai savahanayai astavimsati varnatmikayai laksmi bijadistayai mahahutim samarpayami namah svaha ।