Shumbha Vadha In English

॥ Shumbha Vadha English Lyrics ॥

॥ daśamō:’dhyayaḥ (śumbhavadha) ॥
ōṁ r̥siruvaca ॥ 1 ॥

niśumbhaṁ nihataṁ dr̥stva bhrataraṁ pranasammitam ।
hanyamanaṁ balaṁ caiva śumbhaḥ kruddhō:’bravīdvacaḥ ॥ 2 ॥

balavalēpadustē tvaṁ ma durgē garvamavaha ।
anyasaṁ balamaśritya yuddhyasē yatimaninī ॥ 3 ॥

dēvyuvaca ॥ 4 ॥

ēkaivahaṁ jagatyatra dvitīya ka mamapara ।
paśyaita dusta mayyēva viśantyō madvibhūtayaḥ ॥ 5 ॥

tataḥ samastasta dēvyō brahmanīpramukha layam ।
tasya dēvyastanau jagmurēkaivasīttadambika ॥ 6 ॥

dēvyuvaca ॥ 7 ॥

ahaṁ vibhūtya bahubhiriha rūpairyadasthita ।
tatsaṁhr̥taṁ mayaikaiva tisthamyajau sthirō bhava ॥ 8 ॥

r̥siruvaca ॥ 9 ॥

tataḥ pravavr̥tē yuddhaṁ dēvyaḥ śumbhasya cōbhayōḥ ।
paśyataṁ sarvadēvanamasuranaṁ ca darunam ॥ 10 ॥

śaravarsaiḥ śitaiḥ śastraistathastraiścaiva darunaiḥ ।
tayōryuddhamabhūdbhūyaḥ sarvalōkabhayaṅkaram ॥ 11 ॥

divyanyastrani śataśō mumucē yanyathambika ।
babhañja tani daityēndrastatpratīghatakartr̥bhiḥ ॥ 12 ॥

muktani tēna castrani divyani paramēśvarī ।
babhañja līlayaivōgrahuṅkarōccaranadibhiḥ ॥ 13 ॥

tataḥ śaraśatairdēvīmacchadayata sō:’suraḥ ।
sapi tatkupita dēvī dhanuścicchēda cēsubhiḥ ॥ 14 ॥

chinnē dhanusi daityēndrastatha śaktimathadadē ।
cicchēda dēvī cakrēna tamapyasya karē sthitam ॥ 15 ॥

See Also  Trailokya Mangala Krishna Kavacham In English

tataḥ khadgamupadaya śatacandraṁ ca bhanumat ।
abhyadhavata taṁ dēvīṁ daityanamadhipēśvaraḥ ॥ 16 ॥

tasyapatata ēvaśu khadgaṁ cicchēda candika ।
dhanurmuktaiḥ śitairbanaiścarma carkakaramalam ॥ 17 ॥

hataśvaḥ sa tada daityaśchinnadhanva visarathiḥ ।
jagraha mudgaraṁ ghōramambikanidhanōdyataḥ ॥ 18 ॥

cicchēdapatatastasya mudgaraṁ niśitaiḥ śaraiḥ ।
tathapi sō:’bhyadhavattaṁ mustimudyamya vēgavan ॥ 19 ॥

sa mustiṁ patayamasa hr̥dayē daityapuṅgavaḥ ।
dēvyastaṁ capi sa dēvī talēnōrasyatadayat ॥ 20 ॥

talapraharabhihatō nipapata mahītalē ।
sa daityarajaḥ sahasa punarēva tathōtthitaḥ ॥ 21 ॥

utpatya ca pragr̥hyōccairdēvīṁ gaganamasthitaḥ ।
tatrapi sa niradhara yuyudhē tēna candika ॥ 22 ॥

niyuddhaṁ khē tada daityaścandika ca parasparam ।
cakratuḥ prathamaṁ siddhamunivismayakarakam ॥ 23 ॥

tatō niyuddhaṁ suciraṁ kr̥tva tēnambika saha ।
utpatya bhramayamasa ciksēpa dharanītalē ॥ 24 ॥

sa ksiptō dharanīṁ prapya mustimudyamya vēgavan ।
abhyadhavata dustatma candikanidhanēcchaya ॥ 25 ॥

tamayantaṁ tatō dēvī sarvadaityajanēśvaram ।
jagatyaṁ patayamasa bhittva śūlēna vaksasi ॥ 26 ॥

sa gatasuḥ papatōrvyaṁ dēvīśūlagraviksataḥ ।
calayansakalaṁ pr̥thvīṁ sabdhidvīpaṁ saparvatam ॥ 27 ॥

See Also  108 Names Of Chamundeshwari In Gujarati

tataḥ prasannamakhilaṁ hatē tasminduratmani ।
jagatsvasthyamatīvapa nirmalaṁ cabhavannabhaḥ ॥ 28 ॥

utpatamēghaḥ sōlka yē pragasaṁstē śamaṁ yayuḥ ।
saritō margavahinyastathasaṁstatra patitē ॥ 29 ॥

tatō dēvaganaḥ sarvē harsanirbharamanasaḥ ।
babhūvurnihatē tasmin gandharva lalitaṁ jaguḥ ॥ 30 ॥

avadayaṁstathaivanyē nanr̥tuścapsarōganaḥ ।
vavuḥ punyastatha vataḥ suprabhō:’bhūddivakaraḥ ॥ 31 ॥

jajvaluścagnayaḥ śantaḥ śanta digjanitasvanaḥ ॥ 32 ॥

। ōṁ ।

iti śrīmarkandēyapuranē savarnikē manvantarē dēvīmahatmyē śumbhavadhō nama daśamō:’dhyayaḥ ॥ 10 ॥

– Chant Stotra in Other Languages –

Sri Durga Stotram » Durga Saptasati Chapter 10 – Shumbha Vadha Lyrics in Sanskrit » Kannada » Telugu » Tamil