Bhagavati Vakyam In English

॥ Bhagavati Vakyam English Lyrics ॥

॥ dvadaśō:’dhyayaḥ (bhagavatī vakyaṁ) ॥
ōṁ dēvyuvaca ॥ 1 ॥

ēbhiḥ stavaiśca maṁ nityaṁ stōsyatē yaḥ samahitaḥ ।
tasyahaṁ sakalaṁ badhaṁ naśayisyamyasaṁśayam ॥ 2 ॥

madhukaitabhanaśaṁ ca mahisasuraghatanam ।
kīrtayisyanti yē tadvadvadhaṁ śumbhaniśumbhayōḥ ॥ 3 ॥

astamyaṁ ca caturdaśyaṁ navamyaṁ caikacētasaḥ ।
śrōsyanti caiva yē bhaktya mama mahatmyamuttamam ॥ 4 ॥

na tēsaṁ duskr̥taṁ kiñcidduskr̥tōttha na capadaḥ ।
bhavisyati na daridryaṁ na caivēstaviyōjanam ॥ 5 ॥

śatrutō na bhayaṁ tasya dasyutō va na rajataḥ ।
na śastranalatōyaughatkadacitsambhavisyati ॥ 6 ॥

tasmanmamaitanmahatmyaṁ pathitavyaṁ samahitaiḥ ।
śrōtavyaṁ ca sada bhaktya paraṁ svastyayanaṁ mahat ॥ 7 ॥

upasarganaśēsaṁstu mahamarīsamudbhavan ।
tatha trividhamutpataṁ mahatmyaṁ śamayēnmama ॥ 8 ॥

yatraitatpathyatē samyaṅnityamayatanē mama ।
sada na tadvimōksyami sannidhyaṁ tatra mē sthitam ॥ 9 ॥

balipradanē pūjayamagnikaryē mahōtsavē ।
sarvaṁ mamaitaccaritamuccaryaṁ śravyamēva ca ॥ 10 ॥

janata:’janata vapi balipūjaṁ tatha kr̥tam ।
pratīksisyamyahaṁ prītya vahnihōmaṁ tatha kr̥tam ॥ 11 ॥

śaratkalē mahapūja kriyatē ya ca varsikī ।
tasyaṁ mamaitanmahatmyaṁ śrutva bhaktisamanvitaḥ ॥ 12 ॥

See Also  1000 Names Of Goddess Saraswati Devi – Sahasranamavali Stotram In English

sarvabadhavinirmuktō dhanadhanyasutanvitaḥ ।
manusyō matprasadēna bhavisyati na saṁśayaḥ ॥ 13 ॥

śrutva mamaitanmahatmyaṁ tatha cōtpattayaḥ śubhaḥ ।
parakramaṁ ca yuddhēsu jayatē nirbhayaḥ puman ॥ 14 ॥

ripavaḥ saṅksayaṁ yanti kalyanaṁ cōpapadyatē ।
nandatē ca kulaṁ puṁsaṁ mahatmyaṁ mama śr̥nvatam ॥ 15 ॥

śantikarmani sarvatra tatha duḥsvapnadarśanē ।
grahapīdasu cōgrasu mahatmyaṁ śr̥nuyanmama ॥ 16 ॥

upasargaḥ śamaṁ yanti grahapīdaśca darunaḥ ।
duḥsvapnaṁ ca nr̥bhirdr̥staṁ susvapnamupajayatē ॥ 17 ॥

balagrahabhibhūtanaṁ balanaṁ śantikarakam ।
saṅghatabhēdē ca nr̥naṁ maitrīkaranamuttamam ॥ 18 ॥

durvr̥ttanamaśēsanaṁ balahanikaraṁ param ।
raksōbhūtapiśacanaṁ pathanadēva naśanam ॥ 19 ॥

sarvaṁ mamaitanmahatmyaṁ mama sannidhikarakam ।
paśupusparghyadhūpaiśca gandhadīpaistathōttamaiḥ ॥ 20 ॥

vipranaṁ bhōjanairhōmaiḥ prōksanīyairaharniśam ।
anyaiśca vividhairbhōgaiḥ pradanairvatsarēna ya ॥ 21 ॥

prītirmē kriyatē sasminsakr̥duccaritē śrutē ।
śrutaṁ harati papani tatha:’:’rōgyaṁ prayacchati ॥ 22 ॥

raksaṁ karōti bhūtēbhyō janmanaṁ kīrtanaṁ mama ।
yuddhēsu caritaṁ yanmē dustadaityanibarhanam ॥ 23 ॥

tasmiñchrutē vairikr̥taṁ bhayaṁ puṁsaṁ na jayatē ।
yusmabhiḥ stutayō yaśca yaśca brahmarsibhiḥ kr̥taḥ ॥ 24 ॥

See Also  108 Names Of Sri Kamakshi In Odia

brahmana ca kr̥tastastu prayacchanti śubhaṁ matim ।
aranyē prantarē vapi davagniparivaritaḥ ॥ 25 ॥

dasyubhirva vr̥taḥ śūnyē gr̥hītō vapi śatrubhiḥ ।
siṁhavyaghranuyatō va vanē va vanahastibhiḥ ॥ 26 ॥

rajña kruddhēna cajñaptō vadhyō bandhagatō:’pi va ।
aghūrnitō va vatēna sthitaḥ pōtē maharnavē ॥ 27 ॥

patatsu capi śastrēsu saṅgramē bhr̥śadarunē ।
sarvabadhasu ghōrasu vēdanabhyarditō:’pi va ॥ 28 ॥

smaranmamaitaccaritaṁ narō mucyēta saṅkatat ।
mama prabhavatsiṁhadya dasyavō vairinastatha ॥ 29 ॥

dūradēva palayantē smarataścaritaṁ mama ॥ 30 ॥

r̥siruvaca ॥ 31 ॥

ityuktva sa bhagavatī candika candavikrama ॥ 32 ॥

paśyatamēva dēvanaṁ tatraivantaradhīyata ।
tē:’pi dēva nirataṅkaḥ svadhikaranyatha pura ॥ 33 ॥

yajñabhagabhujaḥ sarvē cakrurvinihatarayaḥ ।
daityaśca dēvya nihatē śumbhē dēvaripau yudhi ॥ 34 ॥

jagadvidhvaṁsakē tasminmahōgrē:’tulavikramē ।
niśumbhē ca mahavīryē śēsaḥ patalamayayuḥ ॥ 35 ॥

ēvaṁ bhagavatī dēvī sa nityapi punaḥ punaḥ ।
sambhūya kurutē bhūpa jagataḥ paripalanam ॥ 36 ॥

tayaitanmōhyatē viśvaṁ saiva viśvaṁ prasūyatē ।
sa yacita ca vijñanaṁ tusta r̥ddhiṁ prayacchati ॥ 37 ॥

See Also  Dakshinamurti Ashtottara Shatanama Stotram In English

vyaptaṁ tayaitatsakalaṁ brahmandaṁ manujēśvara ।
mahakalya mahakalē mahamarīsvarūpaya ॥ 38 ॥

saiva kalē mahamarī saiva sr̥stirbhavatyaja ।
sthitiṁ karōti bhūtanaṁ saiva kalē sanatanī ॥ 39 ॥

bhavakalē nr̥naṁ saiva laksmīrvr̥ddhiprada gr̥hē ।
saivabhavē tatha:’laksmīrvinaśayōpajayatē ॥ 40 ॥

stuta sampūjita puspairdhūpagandhadibhistatha ।
dadati vittaṁ putraṁśca matiṁ dharmē gatiṁ śubham ॥ 41 ॥

। ōṁ ।

iti śrīmarkandēyapuranē savarnikē manvantarē dēvīmahatmyē bhagavatī vakyaṁ nama dvadaśō:’dhyayaḥ ॥ 12 ॥

– Chant Stotra in Other Languages –

Sri Durga Stotram » Durga Saptasati Chapter 12 – Bhagavati Vakyam Lyrics in English » Kannada » Telugu » Tamil