Durga Saptasati Chapter 8 Raktabeeja Vadha In English

॥ Durga Saptasati Chapter 8 Raktabeeja Vadha English Lyrics ॥

॥ astamō:’dhyayaḥ (raktabījavadha) ॥
ōṁ r̥siruvaca ॥ 1 ॥

candē ca nihatē daityē mundē ca vinipatitē ।
bahulēsu ca sainyēsu ksayitēsvasurēśvaraḥ ॥ 2 ॥

tataḥ kōpaparadhīnacētaḥ śumbhaḥ pratapavan ।
udyōgaṁ sarvasainyanaṁ daityanamadidēśa ha ॥ 3 ॥

adya sarvabalairdaityaḥ sadaśītirudayudhaḥ ।
kambūnaṁ caturaśītirniryantu svabalairvr̥taḥ ॥ 4 ॥

kōtivīryani pañcaśadasuranaṁ kulani vai ।
śataṁ kulani dhaumranaṁ nirgacchantu mamajñaya ॥ 5 ॥

kalaka daurhr̥da mauryaḥ kalakēyastathasuraḥ ।
yuddhaya sajja niryantu ajñaya tvarita mama ॥ 6 ॥

ityajñapyasurapatiḥ śumbhō bhairavaśasanaḥ ।
nirjagama mahasainyasahasrairbahubhirvr̥taḥ ॥ 7 ॥

ayantaṁ candika dr̥stva tatsainyamatibhīsanam ।
jyasvanaiḥ pūrayamasa dharanīgaganantaram ॥ 8 ॥

tataḥ siṁhō mahanadamatīva kr̥tavannr̥pa ।
ghantasvanēna tannadamambika cōpabr̥ṁhayat ॥ 9 ॥

dhanurjyasiṁhaghantanaṁ nadapūritadiṅmukha ।
ninadairbhīsanaiḥ kalī jigyē vistaritanana ॥ 10 ॥

taṁ ninadamupaśrutya daityasainyaiścaturdiśam ।
dēvī siṁhastatha kalī sarōsaiḥ parivaritaḥ ॥ 11 ॥

ētasminnantarē bhūpa vinaśaya suradvisam ।
bhavayamarasiṁhanamativīryabalanvitaḥ ॥ 12 ॥

brahmēśaguhavisnūnaṁ tathēndrasya ca śaktayaḥ ।
śarīrēbhyō viniskramya tadrūpaiścandikaṁ yayuḥ ॥ 13 ॥

yasya dēvasya yadrūpaṁ yatha bhūsanavahanam ।
tadvadēva hi tacchaktirasuranyōddhumayayau ॥ 14 ॥

haṁsayuktavimanagrē saksasūtrakamandaluḥ ।
ayata brahmanaḥ śaktirbrahmanī sabhidhīyatē ॥ 15 ॥

mahēśvarī vr̥sarūdha triśūlavaradharinī ।
mahahivalaya prapta candrarēkhavibhūsana ॥ 16 ॥

kaumarī śaktihasta ca mayūravaravahana ।
yōddhumabhyayayau daityanambika guharūpinī ॥ 17 ॥

See Also  Karuna Judave O Yamma In English – Sri Ramadasu Keerthanalu

tathaiva vaisnavī śaktirgarudōpari saṁsthita ।
śaṅkhacakragadaśarṅgakhadgahastabhyupayayau ॥ 18 ॥

yajñavarahamatulaṁ rūpaṁ ya bibhratō harēḥ ।
śaktiḥ sapyayayau tatra varahīṁ bibhratī tanum ॥ 19 ॥

narasiṁhī nr̥siṁhasya bibhratī sadr̥śaṁ vapuḥ ।
prapta tatra sataksēpaksiptanaksatrasaṁhatiḥ ॥ 20 ॥

vajrahasta tathaivaindrī gajarajōpari sthita ।
prapta sahasranayana yatha śakrastathaiva sa ॥ 21 ॥

tataḥ parivr̥tastabhirīśanō dēvaśaktibhiḥ ।
hanyantamasuraḥ śīghraṁ mama prītya:’:’ha candikam ॥ 22 ॥

tatō dēvīśarīrattu viniskrantatibhīsana ।
candikaśaktiratyugra śivaśataninadinī ॥ 23 ॥

sa caha dhūmrajatilamīśanamaparajita ।
dūta tvaṁ gaccha bhagavan parśvaṁ śumbhaniśumbhayōḥ ॥ 24 ॥

brūhi śumbhaṁ niśumbhaṁ ca danavavatigarvitau ।
yē canyē danavastatra yuddhaya samupasthitaḥ ॥ 25 ॥

trailōkyamindrō labhataṁ dēvaḥ santu havirbhujaḥ ।
yūyaṁ prayata patalaṁ yadi jīvitumicchatha ॥ 26 ॥

balavalēpadatha cēdbhavantō yuddhakaṅksinaḥ ।
tadagacchata tr̥pyantu macchivaḥ piśitēna vaḥ ॥ 27 ॥

yatō niyuktō dautyēna taya dēvya śivaḥ svayam ।
śivadūtīti lōkē:’smiṁstataḥ sa khyatimagata ॥ 28 ॥

tē:’pi śrutva vacō dēvyaḥ śarvakhyataṁ mahasuraḥ ।
amarsapūrita jagmuryatra katyayanī sthita ॥ 29 ॥

tataḥ prathamamēvagrē śaraśaktyr̥stivr̥stibhiḥ ।
vavarsuruddhatamarsastaṁ dēvīmamararayaḥ ॥ 30 ॥

sa ca tan prahitan banañchūlaśaktiparaśvadhan ।
cicchēda līlaya:’:’dhmatadhanurmuktairmahēsubhiḥ ॥ 31 ॥

tasyagratastatha kalī śūlapatavidaritan ।
khatvaṅgapōthitaṁścarīnkurvatī vyacarattada ॥ 32 ॥

kamandalujalaksēpahatavīryan hataujasaḥ ।
brahmanī cakarōcchatrūnyēna yēna sma dhavati ॥ 33 ॥

See Also  108 Names Of Shakambhari Or Vanashankari – Ashtottara Shatanamavali In English

mahēśvarī triśūlēna tatha cakrēna vaisnavī ।
daityañjaghana kaumarī tatha śaktyatikōpana ॥ 34 ॥

aindrīkuliśapatēna śataśō daityadanavaḥ ।
pēturvidaritaḥ pr̥thvyaṁ rudhiraughapravarsinaḥ ॥ 35 ॥

tundapraharavidhvasta daṁstragraksatavaksasaḥ ।
varahamūrtya nyapataṁścakrēna ca vidaritaḥ ॥ 36 ॥

nakhairvidaritaṁścanyanbhaksayantī mahasuran ।
narasiṁhī cacarajau nadapūrnadigambara ॥ 37 ॥

candat-tahasairasuraḥ śivadūtyabhidūsitaḥ ।
pētuḥ pr̥thivyaṁ patitaṁstaṁścakhadatha sa tada ॥ 38 ॥

iti matr̥ganaṁ kruddhaṁ mardayantaṁ mahasuran ।
dr̥stvabhyupayairvividhairnēśurdēvarisainikaḥ ॥ 39 ॥

palayanaparandr̥stva daityanmatr̥ganarditan ।
yōddhumabhyayayau kruddhō raktabījō mahasuraḥ ॥ 40 ॥

raktabinduryada bhūmau patatyasya śarīrataḥ ।
samutpatati mēdinyaṁ tatpramanō mahasuraḥ ॥ 41 ॥

yuyudhē sa gadapanirindraśaktya mahasuraḥ ।
tataścaindrī svavajrēna raktabījamatadayat ॥ 42 ॥

kuliśēnahatasyaśu bahu susrava śōnitam ।
samuttasthustatō yōdhastadrūpastatparakramaḥ ॥ 43 ॥

yavantaḥ patitastasya śarīradraktabindavaḥ ।
tavantaḥ purusa jatastadvīryabalavikramaḥ ॥ 44 ॥

tē capi yuyudhustatra purusa raktasambhavaḥ ।
samaṁ matr̥bhiratyugraśastrapatatibhīsanam ॥ 45 ॥

punaśca vajrapatēna ksatamasya śirō yada ।
vavaha raktaṁ purusastatō jataḥ sahasraśaḥ ॥ 46 ॥

vaisnavī samarē cainaṁ cakrēnabhijaghana ha ।
gadaya tadayamasa aindrī tamasurēśvaram ॥ 47 ॥

vaisnavīcakrabhinnasya rudhirasravasambhavaiḥ ।
sahasraśō jagadvyaptaṁ tatpramanairmahasuraiḥ ॥ 48 ॥

śaktya jaghana kaumarī varahī ca tathasina ।
mahēśvarī triśūlēna raktabījaṁ mahasuram ॥ 49 ॥

sa capi gadaya daityaḥ sarva ēvahanatpr̥thak ।
matr̥̄ḥ kōpasamavistō raktabījō mahasuraḥ ॥ 50 ॥

See Also  Hari Sharan Ashtakam In English

tasyahatasya bahudha śaktiśūladibhirbhuvi ।
papata yō vai raktaughastēnasañchataśō:’suraḥ ॥ 51 ॥

taiścasurasr̥ksambhūtairasuraiḥ sakalaṁ jagat ।
vyaptamasīttatō dēva bhayamajagmuruttamam ॥ 52 ॥

tanvisannansurandr̥stva candika praha satvara ।
uvaca kalīṁ camundē vistīrnaṁ vadanaṁ kuru ॥ 53 ॥

macchastrapatasambhūtanraktabindūnmahasuran ।
raktabindōḥ pratīccha tvaṁ vaktrēnanēna vēgina ॥ 54 ॥

bhaksayantī cara ranē tadutpannanmahasuran ।
ēvamēsa ksayaṁ daityaḥ ksīnaraktō gamisyati ॥ 55 ॥

bhaksyamanastvaya cōgra na cōtpatsyanti caparē ।
ityuktva taṁ tatō dēvī śūlēnabhijaghana tam ॥ 56 ॥

mukhēna kalī jagr̥hē raktabījasya śōnitam ।
tatō:’savajaghanatha gadaya tatra candikam ॥ 57 ॥

na casya vēdanaṁ cakrē gadapatō:’lpikamapi ।
tasyahatasya dēhattu bahu susrava śōnitam ॥ 58 ॥

yatastatastadvaktrēna camunda sampratīcchati ।
mukhē samudgata yē:’sya raktapatanmahasuraḥ ॥ 59 ॥

taṁścakhadatha camunda papau tasya ca śōnitam ।
dēvī śūlēna vajrēna banairasibhirr̥stibhiḥ ॥ 60 ॥

jaghana raktabījaṁ taṁ camundapītaśōnitam ।
sa papata mahīpr̥sthē śastrasaṅghasamahataḥ ॥ 61 ॥

nīraktaśca mahīpala raktabījō mahasuraḥ ।
tatastē harsamatulamavapustridaśa nr̥pa ॥ 62 ॥

tēsaṁ matr̥ganō jatō nanartasr̥ṅmadōddhataḥ ॥ 63 ॥

। ōṁ ।

iti śrīmarkandēyapuranē savarnikē manvantarē dēvīmahatmyē raktabījavadhō namastamō:’dhyayaḥ ॥ 8 ॥

– Chant Stotra in Other Languages –

Durga Saptasati Chapter 8 Raktabeeja Vadha in English – SanskritKannadaTeluguTamil