Garbha Gita In English

॥ Garbha Geetaa English Lyrics ॥

॥ garbhageetaa ॥
vande kri’shnam surendram sthitilayajanane kaaranam sarvajantoh’
svechchhaachaaram kri’paalum gunaganarahitam yoginaam yogagamyam ।
dvandvaateetam cha satyam haramukhavibudhaih’ sevitam jnyaanaroopam
bhaktaadheenam tureeyam navaghanaruchiram devakeenandanam tam ॥

arjuna uvaacha —
garbhavaasam jaraamri’tyum kimartham bhramate narah’ ।
katham vaa vahitam janma broohi deva janaardana ॥ 1 ॥

shreebhagavaanuvaacha —
maanavo mood’ha andhashcha samsaare’smin vilipyate ।
aashaastathaa na jahaati praanaanaam janasampadaam ॥ 2 ॥

arjuna uvaacha —
aashaa kena jitaa lokaih’ samsaaravishayau tathaa ।
kena karmaprakaarena loko muchyeta bandhanaat ॥ 3 ॥

kaamah’ krodhashcha lobhashcha madamaatsaryameva cha ।
ete manasi vartante karmapaasham katham tyajet ॥ 4 ॥

shreebhagavaanuvaacha —
nyaanaagnirdahate karma bhooyo’pi tena lipyate ।
vishuddhaatmaa hi lokah’ sah’ punarjanma na bhunjate ॥ 5 ॥

yitam sarvakri’tam karma vishnushreeguruchintanam ।
vikalpo naasti sankalpah’ punarjanma na vidyate ॥ 6 ॥

naanaashaastram pat’helloko naanaadaivatapoojanam ।
aatmajnyaanam vinaa paartha sarvakarma nirarthakam ॥ 7 ॥

aachaarah’ kriyate kot’i daanam cha girikaanchanam ।
aatmatattvam na jaanaati muktirnaasti na samshayah’ ॥ 8 ॥

See Also  1000 Names Of Sri Ganapati – Sahasranamavali Stotram In English

kot’iyajnyakri’tam punyam kot’idaanam hayo gajah’ ।
godaanam cha sahasraani muktirnaasti na vaa shuchih’ ॥ 9 ॥

na moksham bhramate teertham na moksham bhasmalepanam ।
na moksham brahmacharyam hi moksham nendriyanigrahah’ ॥ 10 ॥

na moksham kot’iyajnyam cha na moksham daanakaanchanam ।
na moksham vanavaasena na moksham bhojanam vinaa ॥ 11 ॥

na moksham mandamaunena na moksham dehataad’anam ।
na moksham gaayane geetam na moksham shilpanigraham ॥ 12 ॥

na moksham karmakarmeshu na moksham muktibhaavane ।
na moksham sujat’aabhaaram nirjanasevanastathaa ॥ 13 ॥

na moksham dhaaranaadhyaanam na moksham vaayurodhanam ।
na moksham kandabhakshena na moksham sarvarodhanam ॥ 14 ॥

yaavadbuddhivikaarena aatmatattvam na vindati ।
yaavadyogam cha samnyaasam taavachchittam na hi sthiram ॥ 15 ॥

abhyantaram bhavet shuddham chidbhaavasya vikaarajam ।
na kshaalitam manomaalyam kim bhavet tapakot’ishu ॥ 16 ॥

arjuna uvaacha —
abhyantaram katham shuddham chidbhaavasya pri’thak kri’tam ।
manomaalyam sadaa kri’shna katham tannirmalam bhavet ॥ 17 ॥

shreebhagavaanuvaacha —
prashuddhaatmaa taponisht’ho jnyaanaagnidagdhakalmashah’ ।
tatparo guruvaakye cha punarjanma na bhunjate ॥ 18 ॥

See Also  Sri Svapnavilasamritashtakam In English

arjuna uvaacha —
karmaakarmadvayam beejam loke hi dri’d’habandhanam ।
kena karmaprakaarena loko muchyeta bandhanaat ॥ 19 ॥

shreebhagavaanuvaacha —
karmaakarmadvayam saadho jnyaanaabhyaasasuyogatah’ ।
brahmaagnirbhunjate beejam abeejam muktisaadhakam ॥ 20 ॥

yoginaam sahajaanandah’ janmamri’tyuvinaashakam ।
nishedhavidhirahitam abeejam chitsvaroopakam ॥ 21 ॥

tasmaat sarvaan pri’thak kri’tya aatmanaiva vaset sadaa ।
mithyaabhootam jagat tyaktvaa sadaanandam labhet sudheeh’ ॥ 22 ॥

iti shreegarbhageetaa samaaptaa ।

– Chant Stotra in Other Languages –

Garbha Gita in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil