Goddess Aparajitha Worship For Success

I usually see a lot of people asking me to give remedies to overcome the obstacles and troubles in their Education, Career, Business Development, Marriage, etc. Everybody needs success in their life.

Here is one Spiritual solution for anybody to overcome any of their failures. It’s the Invincible Goddess Aparajitha that blesses us to succeed.

॥ Who is Goddess Aparajitha?


Goddess Aparajitha is a destroyer form of Goddess Devi, appears seated in a octa petal (eight petals) Lotus signifies the controller of all the eight directions. Aparajitha means one who is Invincible. The mother carries a Trident in her hand.
The Aparajitha form of Goddess Devi believes to be manifested on the Shami Vruksha (Tree). Hence the devotees usually worship the Goddess under the Shami Tree to get her blessings for success in life.
After finishing the Sandhyavandhanam, recite the below-mentioned Sthothram.

Goddess Aparajitha Sthothram in English
“Om Devimaathaayai Namah”
Om Namo Devyai Mahadevyai Sivayai Sathatham Namah ॥
Namah Prakruththyai Bhadhrayai Niyathaaha PraNathaaha Sma Thaam ॥
Raudhraayai Namo Nithyaayai Gouryai Dhaathryai Namo Namah ॥
Jyothsnayaicha ChendhuroopiNyai Sukhaayai Sathatham Namah ॥
KalyaaNyai PraNathaam Vrudhdhyai Sidhdhyai Koormo Namo Namah ॥
NairRuthyai BhoobhRuthaam Lakshmyai SaarvaaNyai The Namo Namah ॥
Durgayai Durgapaaraayai Saaraayai SarvakaariNyai
Khyaathyai Thadhaiva KRushNaayai Dhoomraayai Sathatham Namah ॥
Athi Sowmyathi-Roudhraayai NathaashTHayai Namo Namah ॥
Namo JagathprathishTHaayai Devyai Kruthyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Vishnu Maayethi Shabdhitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu ChEthanEthyaabhidhiyathe ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Bhuddhi RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Nidhraa RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Kshudhaa RoopENa Samsthitha –
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshuchchaayaa RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Shakthi RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Thrushnaa RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Kshaanthi RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Jaathi RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Lajjaa RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Shaanthi RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Shraadhdhaa RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Kaanthi RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Lakshmi RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu VRuththi RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Mrithi RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Dhayaa RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Thushti RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Maathru RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Yaa DEvee SarvabhoothEshu Bhraanthi RoopENa Samsthitha ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

IndhriyaaNaamadhishTaathree Bhoothaanaam Chaakhileshu
Yaa BhoothEshu Sathatham Thasyai Vyapthyai Devyai Namo Namah ॥
Chithi RoopENa Yaa KRuthsnam YEthadh Vyaapya Sthithaa Jagath ।
Namasthasyai Namasthasyai Namasthasyai Namo Namah ॥

Sthuthaa Suraih Poorvah MabhEshTHa Samshraayaa ।
Thadhaa SurEndhrENa DhinEshu SEvitha ।
Karotu Saa Nah SubhahEthu Reeshvrathi ।
Shubhaani Bhadhraanvabhihanthu Chaapadhah ॥
Om Dhurgaamaatha Swaroopaaya Aparaajithamaayai Namo Namah ॥

On reciting the above Sthothrams sincerely either daily or every Tuesday and Friday, the invincible Mother Aparajitha blesses you with a shield around you to get protection from the evil spirits / malefic energies / negative energies within you. You will be blessed/boosted with more Cosmic Energy, Courage, Confidence to face any situation bravely towards success.
Devotees who worship the Mother should lead a Dharmic life.

See Also  Aparajita Stotra In Telugu