Hamsa Gita From Shrimad Bhagavata Purana Skandha 11 In English

Skandha 11 Adhyaya 13 Bhagavata Purana.

॥ Hamsa Geetaa from Shrimad Bhagavata Purana Skandha 11 English Lyrics ॥

॥ hamsageetaa bhaagavatapuraane ekaadashaskandhe ॥
shreebhagavaanuvaacha ।
sattvam rajastama iti gunaa buddherna chaatmanah’ ।
sattvenaanyatamau hanyaatsattvam sattvena chaiva hi ॥ 13 ।1 ॥

sattvaaddharmo bhavedvri’ddhaatpumso madbhaktilakshanah’ ।
saattvikopaasayaa sattvam tato dharmah’ pravartate ॥ 13 ।2 ॥

dharmo rajastamo hanyaatsattvavri’ddhiranuttamah’ ।
aashu nashyati tanmoolo hyadharma ubhaye hate ॥ 13 ।3 ॥

aagamo’pah’ prajaa deshah’ kaalah’ karma cha janma cha ।
dhyaanam mantro’tha samskaaro dashaite gunahetavah’ ॥ 13 ।4 ॥

tattatsaattvikamevaishaam yadyadvri’ddhaah’ prachakshate ।
nindanti taamasam tattadraajasam tadupekshitam ॥ 13 ।5 ॥

saattvikaanyeva seveta pumaansattvavivri’ddhaye ।
tato dharmastato jnyaanam yaavatsmri’tirapohanam ॥ 13 ।6 ॥

venusangharshajo vahnirdagdhvaa shaamyati tadvanam ।
evam gunavyatyayajo dehah’ shaamyati tatkriyah’ ॥ 13 ।7 ॥

uddhava uvaacha ।
vidanti martyaah’ praayena vishayaanpadamaapadaam ।
tathaapi bhunjate kri’shna tatkatham shvakharaajavat ॥ 13 ।8 ॥

shreebhagavaanuvaacha ।
ahamityanyathaabuddhih’ pramattasya yathaa hri’di ।
utsarpati rajo ghoram tato vaikaarikam manah’ ॥ 13 ।9 ॥

rajoyuktasya manasah’ sankalpah’ savikalpakah’ ।
tatah’ kaamo gunadhyaanaadduh’sahah’ syaaddhi durmateh’ ॥ 13 ।10 ॥

See Also  1000 Names Of Sri Matangi – Sahasranama Stotram In English

karoti kaamavashagah’ karmaanyavijitendriyah’ ।
duh’khodarkaani sampashyan rajovegavimohitah’ ॥ 13 ।11 ॥

rajastamobhyaam yadapi vidvaanvikshiptadheeh’ punah’ ।
atandrito mano yunjandoshadri’sht’irna sajjate ॥ 13 ।12 ॥

apramatto’nuyunjeeta mano mayyarpayanchhanaih’ ।
anirvinno yathaakaalam jitashvaaso jitaasanah’ ॥ 13 ।13 ॥

etaavaanyoga aadisht’o machchhishyaih’ sanakaadibhih’ ।
sarvato mana aakri’shya mayyaddhaaveshyate yathaa ॥ 13 ।14 ॥

uddhava uvaacha ।
yadaa tvam sanakaadibhyo yena roopena keshava ।
yogamaadisht’avaanetadroopamichchhaami veditum ॥ 13 ।15 ॥

shreebhagavaanuvaacha ।
putraa hiranyagarbhasya maanasaah’ sanakaadayah’ ।
paprachchhuh’ pitaram sookshmaam yogasyaikaantikeem gatim ॥ 13 ।16 ॥

sanakaadaya oochuh’ ।
guneshvaavishate cheto gunaashchetasi cha prabho ।
kathamanyonyasantyaago mumukshoratititeershoh’ ॥ 13 ।17 ॥

shreebhagavaanuvaacha ।
evam pri’sht’o mahaadevah’ svayambhoorbhootabhaavanah’ ।
dhyaayamaanah’ prashnabeejam naabhyapadyata karmadheeh’ ॥ 13 ।18 ॥

sa maamachintayaddevah’ prashnapaaratiteershayaa ।
tasyaaham hamsaroopena sakaashamagamam tadaa ॥ 13 ।19 ॥

dri’sht’vaa maam ta upavrajya kri’tvaa paadaabhivandanam ।
brahmaanamagratah’ kri’tvaa paprachchhuh’ ko bhavaaniti ॥ 13 ।20 ॥

ityaham munibhih’ pri’sht’astattvajijnyaasubhistadaa ।
yadavochamaham tebhyastaduddhava nibodha me ॥ 13 ।21 ॥

vastuno yadyanaanaatva aatmanah’ prashna eedri’shah’ ।
katham ghat’eta vo vipraa vakturvaa me ka aashrayah’ ॥ 13 ।22 ॥

panchaatmakeshu bhooteshu samaaneshu cha vastutah’ ।
ko bhavaaniti vah’ prashno vaachaarambho hyanarthakah’ ॥ 13 ।23 ॥

See Also  Uma Ashtottara Sathanama Sthothra Rathnam In English

manasaa vachasaa dri’sht’yaa gri’hyate’nyairapeendriyaih’ ।
ahameva na matto’nyaditi budhyadhvamanjasaa ॥ 13 ।24 ॥

guneshvaavishate cheto gunaashchetasi cha prajaah’ ।
yeevasya deha ubhayam gunaashcheto madaatmanah’ ॥ 13 ।25 ॥

guneshu chaavishachchittamabheekshnam gunasevayaa ।
gunaashcha chittaprabhavaa madroopa ubhayam tyajet ॥ 13 ।26 ॥

yaagratsvapnah’ sushuptam cha gunato buddhivri’ttayah’ ।
taasaam vilakshano jeevah’ saakshitvena vinishchitah’ ॥ 13 ।27 ॥

yarhi samsri’tibandho’yamaatmano gunavri’ttidah’ ।
mayi turye sthito jahyaattyaagastadgunachetasaam ॥ 13 ।28 ॥

ahankaarakri’tam bandhamaatmano’rthaviparyayam ।
vidvaannirvidya samsaarachintaam turye sthitastyajet ॥ 13 ।29 ॥

yaavannaanaarthadheeh’ pumso na nivarteta yuktibhih’ ।
yaagartyapi svapannajnyah’ svapne jaagaranam yathaa ॥ 13 ।30 ॥

asattvaadaatmano’nyeshaam bhaavaanaam tatkri’taa bhidaa ।
gatayo hetavashchaasya mri’shaa svapnadri’sho yathaa ॥ 13 ।31 ॥

yo jaagare bahiranukshanadharmino’rthaan
bhunkte samastakaranairhri’di tatsadri’kshaan ।
svapne sushupta upasamharate sa ekah’
smri’tyanvayaattrigunavri’ttidri’gindriyeshah’ ॥ 13 ।32 ॥

evam vimri’shya gunato manasastryavasthaa
manmaayayaa mayi kri’taa iti nishchitaarthaah’ ।
sanchhidya haardamanumaanasaduktiteekshna-
nyaanaasinaa bhajata maakhilasamshayaadhim ॥ 13 ।33 ॥

eeksheta vibhramamidam manaso vilaasam
dri’sht’am vinasht’amatilolamalaatachakram ।
vijnyaanamekamurudheva vibhaati maayaa
svapnastridhaa gunavisargakri’to vikalpah’ ॥ 13 ।34 ॥

See Also  Datta Atharva Sheersham In English

dri’sht’im tatah’ pratinivartya nivri’ttatri’shna-
stooshneem bhavennijasukhaanubhavo nireehah’ ।
sandri’shyate kva cha yadeedamavastubuddhyaa
tyaktam bhramaaya na bhavetsmri’tiraanipaataat ॥ 13 ।35 ॥

deham cha nashvaramavasthitamutthitam vaa
siddho na pashyati yato’dhyagamatsvaroopam ।
daivaadapetamatha daivavashaadupetam
vaaso yathaa parikri’tam madiraamadaandhah’ ॥ 13 ।36 ॥

deho’pi daivavashagah’ khalu karma yaavat
svaarambhakam pratisameekshata eva saasuh’ ।
tam saprapanchamadhirood’hasamaadhiyogah’
svaapnam punarna bhajate pratibuddhavastuh’ ॥ 13 ।37 ॥

mayaitaduktam vo vipraa guhyam yatsaankhyayogayoh’ ।
yaaneeta maa”gatam yajnyam yushmaddharmavivakshayaa ॥ 13 ।38 ॥

aham yogasya saankhyasya satyasyartasya tejasah’ ।
paraayanam dvijashresht’haah’ shriyah’ keerterdamasya cha ॥ 13 ।39 ॥

maam bhajanti gunaah’ sarve nirgunam nirapekshakam ।
suhri’dam priyamaatmaanam saamyaasangaadayo’gunaah’ ॥ 13 ।40 ॥

iti me chhinnasandehaa munayah’ sanakaadayah’ ।
sabhaajayitvaa parayaa bhaktyaagri’nata samstavaih’ ॥ 13 ।41 ॥

tairaham poojitah’ samyaksamstutah’ paramarshibhih’ ।
pratyeyaaya svakam dhaama pashyatah’ paramesht’hinah’ ॥ 13 ।42 ॥

॥ iti bhaagavatapuraane ekaadashaskandhaantartgataa hamsageetaa samaaptaa ॥

– Chant Stotra in Other Languages –

Hamsagita from Shrimad Bhagavata Purana Skandha 11 in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil