Hymn To River Manikarnika In English

॥ Hymn to River Manikarnika English Lyrics ॥

॥ manikarnikastakam ॥
tvattire manikarnike hariharau sayujyamuktipradau
vadantau kurutah parasparamubhau jantoh prayanotsave ।
madrūpo manujo’yamastu harina proktah sivastatksanat
tanmadhyadbhrgulanchano garudagah pitambaro nirgatah ॥ 1 ॥

indradyastridasah patanti niyatam bhogaksaye ye puna
rjayante manujastatopi pasavah kitah patangadayah ।
ye matarmanikarnike tava jale majjanti niskalmasah
sayujye’pi kiritakaustubhadhara narayanah syurnarah ॥ 2 ॥

kasi dhanyatama vimuktanagari salamkrta gangaya
tatreyam manikarnika sukhakari muktirhi tatkimkari ।
svarlokastulitah sahaiva vibudhaih kasya samam brahmana
kasi ksonitale sthita gurutara svargo laghutvam gatah ॥ 3 ॥

gangatiramanuttamam hi sakalam tatrapi kasyuttama
tasyam sa manikarnikottamatama yetresvaro muktidah ।
devanamapi durlabham sthalamidam papaughanasaksamam
pūrvoparjitapunyapunjagamakam punyairjanaih prapyate ॥ 4 ॥

duhkhambhodhigato hi jantunivahastesam katham niskrtih
jnatva tadvi virincina viracita varanasi sarmada ।
lokahsvargasukhastato’pi laghavo bhogantapatapradah
kasi muktipuri sada sivakari dharmarthamoksaprada ॥ 5 ॥

eko venudharo dharadharadharah srivatsabhūsadharah
yo’pyekah kila samkaro visadharo gangadharo madhavah ।
ye matarmanikarnike tava jale majjanti te manavah
rudra va harayo bhavanti bahavastesam bahutvam katham ॥ 6 ॥

See Also  Surya Shatakam In English – Sun God Shatakam

tvattire maranam tu mangalakaram devairapi sladhyate
sakrastam manujam sahasranayanairdrastum sada tatparah ।
ayantam savita sahasrakiranaih pratyugdato’bhūtsada
punyo’sau vrsago’thava garudagah kim mandiram yasyati ॥ 7 ॥

madhyahne manikarnikasnapanajam punyam na vaktum ksamah
sviyairabdhasataiscaturmukhadharo vedarthadiksaguruh ।
yogabhyasabalena candrasikharastatpunyaparamgatah
tvattire prakaroti suptapurusam narayanam va sivam ॥ 8 ॥

krcchairh kotisataih svapapanidhanam yaccasvamedhaih phalam
tatsarve manikarnikasnapanaje punye pravistam bhavet ।
snatva stotramidam narah pathati cetsamsarapathonidhim
tirtva palvalavatprayati sadanam tejomayam brahmanah ॥ 9 ॥

iti srimatparamahamsaparivrajakacaryasya
srigovindabhagavatpūjyapadasisyasya
srimacchamkarabhagavatah krtau
manikarnikastakam sampūrnam ॥

– Chant Stotra in Other Languages –

Hymn to River Manikarnika Lyrics in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil