Mangala Ashtakam In English

॥ Mangala Ashtakam English Lyrics ॥

॥ mangalastakam ॥
brahmavisnurgirisah surapatiranalah pretaradyatunatha-
stoyadhisasca vayurdhanadaguhaganesarkacandrasca rudrah ।
visvadityasvisadhya vasupitrmarutassiddhavidyasca yaksa
gandharvah kinnaradyakhilagaganacara mangalam me disantu ॥ 1 ॥

vani laksmi dharitri himagiritanaya candika bhadrakali
brahmadya matrsangha aditiditisatityadayo daksaputryah ।
savitri jahnukanya dinakaratanayarundhati devapatnyah
paulomadyastathanyah khacarayuvatayo mangalam me disantu ॥ 2 ॥

matsyah kurmo varaho nrhariratha vaturbhargavo ramacandra-
ssiri krsnasca khadgi sakapilanaranarayanatreyavaidyah ।
anye nanavatarah narakavijayinascakramukhyayudhani
tatpatnyastatsutascapyakhilaharikula mangalam me disantu ॥ 3 ॥

visvamitro vasisthah kalasabhava utathyo’ngirah kasyapasca
vyasah kanvo marici kratubhrgupulaha saunako’trih pulastyah ।
anye sarve munindrah kujabudhagurusukrarkajadya graha ye
naksatrani prajesah phaniganamanavo mangalam me disantu ॥ 4 ॥

tarksyo’nanto hanuman balirapi sanakadyah suko naradasca
prahladah panduputra nrganalanahusah visnurato’mbarisah ।
bhismakruroddhavosinarabharatahariscandrarukmangadadyah
anye sarve narendra ravisasikulaja mangalam me disantu ॥ 5 ॥

akutyadyasca tisrah sakalamunikalatrani dara manunam
tara kunti ca pancalyatha naladayita rukmini satyabhama ।
devakyadyasca sarva yadukulavanita rajabharyastathanyah
gopyascaritrayuktah sakalayuvatayo mangalam me disantu ॥ 6 ॥

vipra gavasca vedah smrtirapi tulasi sarvatirthani vidyah
nanasastretihasa api sakalapuranani varnasramasca ।
sankhyam jnanam ca yogavapi yamaniyamau sarvakarmani kalah
sarve dharmasca satyadyavayavasahita mangalam me disantu ॥ 7 ॥

See Also  Emayya Rama In English – Sri Ramadasu Keerthanalu

loka dvipah samudrah ksitidharapatayo merukailasamukhyah
kaverinarmadadyah subhajalasaritah svardruma diggajendrah ।
megha jyotimsinananaramrgapaksyadayah pranino’nye
sarvausadhyasca vrksah sakalatrnalata mangalam me disantu ॥ 8 ॥

bhaktya samyuktacittah pratidivasamiman managalastotramukhyan
astau slokan prabhate divasaparinatau ye ca martyah pathanti ।
te nityam purnakama iha bhuvi sukhinascarthavanto’pi bhutva
nirmukta sarvapapairvayasi ca carame visnulokam prayanti ॥ 9 ॥

iti mangalastakastotram samaptam ॥

– Chant Stotra in Other Languages –

Mangala Ashtakam Lyrics in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil