Manidweepa Varnanam Part 1 In English

॥ Manidweepa Varnanam (Devi Bhagavatam) Part 1 English Lyrics ॥

॥ manidvīpavarnanam (dēvībhagavatam) – 1 ॥

(śrīdēvībhagavataṁ dvadaśa skandhaṁ daśamō:’dhyayaḥ)

vyasa uvaca –
brahmalōkadūrdhvabhagē sarvalōkō:’sti yaḥ śrutaḥ ।
manidvīpaḥ sa ēvasti yatra dēvī virajatē ॥ 1 ॥

sarvasmadadhikō yasmatsarvalōkastataḥ smr̥taḥ ।
pura parambayaivayaṁ kalpitō manasēcchaya ॥ 2 ॥

sarvadau nijavasarthaṁ prakr̥tya mūlabhūtaya ।
kailasadadhikō lōkō vaikunthadapi cōttamaḥ ॥ 3 ॥

gōlōkadapi sarvasmatsarvalōkō:’dhikaḥ smr̥taḥ ।
naitatsamaṁ trilōkyaṁ tu sundaraṁ vidyatē kvacit ॥ 4 ॥

chatrībhūtaṁ trijagatō bhavasantapanaśakam ।
chayabhūtaṁ tadēvasti brahmandanaṁ tu sattama ॥ 5 ॥

bahuyōjanavistīrnō gambhīrastavadēva hi ।
manidvīpasya paritō vartatē tu sudhōdadhiḥ ॥ 6 ॥

marutsaṅghat-tanōtkīrnataraṅga śatasaṅkulaḥ ।
ratnacchavalukayuktō jhasaśaṅkhasamakulaḥ ॥ 7 ॥

vīcisaṅgharsasañjatalaharīkanaśītalaḥ ।
nanadhvajasamayukta nanapōtagatagataiḥ ॥ 8 ॥

virajamanaḥ paritastīraratnadrumō mahan ।
taduttaramayōdhatunirmitō gaganē tataḥ ॥ 9 ॥

saptayōjanavistīrnaḥ prakarō vartatē mahan ।
nanaśastrapraharana nanayuddhaviśaradaḥ ॥ 10 ॥

raksaka nivasantyatra mōdamanaḥ samantataḥ ।
caturdvarasamayuktō dvarapalaśatanvitaḥ ॥ 11 ॥

nanaganaiḥ parivr̥tō dēvībhaktiyutairnr̥pa ।
darśanarthaṁ samayanti yē dēva jagadīśituḥ ॥ 12 ॥

tēsaṁ gana vasantyatra vahanani ca tatra hi ।
vimanaśatasaṅgharsaghantasvanasamakulaḥ ॥ 13 ॥

hayahēsakhuraghatabadhirīkr̥tadiṁmukhaḥ ।
ganaiḥ kilakilaravairvētrahastaiśca taditaḥ ॥ 14 ॥

sēvaka dēvasaṅganaṁ bhrajantē tatra bhūmipa ।
tasmiṅkōlahalē rajannaśabdaḥ kēnacitkvacit ॥ 15 ॥

kasyacicchrūyatē:’tyantaṁ nanadhvanisamakulē ।
padē padē mistavariparipūrnasaransi ca ॥ 16 ॥

vatika vividha rajan ratnadrumavirajitaḥ ।
taduttaraṁ mahasaradhatunirmitamandalaḥ ॥ 17 ॥

salō:’parō mahanasti gaganasparśi yacchiraḥ ।
tējasa syacchatagunaḥ pūrvasaladayaṁ paraḥ ॥ 18 ॥

gōpuradvarasahitō bahuvr̥ksasamanvitaḥ ।
ya vr̥ksajatayaḥ santi sarvastastatra santi ca ॥ 19 ॥

nirantaraṁ puspayutaḥ sada phalasamanvitaḥ ।
navapallavasamyuktaḥ parasaurabhasaṅkulaḥ ॥ 20 ॥

panasa bakula lōdhraḥ karnikaraśca śiṁśapaḥ ।
dēvadarukañcanara amraścaiva sumēravaḥ ॥ 21 ॥

likuca hiṅgulaścaila lavaṅgaḥ katphalastatha ।
patala mucukundaśca phalinyō jaghanēphalaḥ ॥ 22 ॥

talastamalaḥ salaśca kaṅkōla nagabhadrakaḥ ।
punnagaḥ pīlavaḥ salvaka vai karpūraśakhinaḥ ॥ 23 ॥

aśvakarna hastikarnastalaparnaśca dadimaḥ ।
ganika bandhujīvaśca jambīraśca kurandakaḥ ॥ 24 ॥

campēya bandhujīvaśca tatha vai kanakadrumaḥ ।
kalagurudrumaścaiva tatha candanapadapaḥ ॥ 25 ॥

See Also  Sri Kamakshi Ashtottara Shatanamavali In Tamil

kharjūra yūthikastalaparnyaścaiva tathēksavaḥ ।
ksīravr̥ksaśca khadiraściñcabhallatakastatha ॥ 26 ॥

rucakaḥ kutaja vr̥ksa bilvavr̥ksastathaiva ca ।
tulasīnaṁ vananyēvaṁ mallikanaṁ tathaiva ca ॥ 27 ॥

ityaditarujatīnaṁ vananyupavanani ca ।
nanavapīśatairyuktanyēvaṁ santi dharadhipa ॥ 28 ॥

kōkilaravasamyukta gunjadbhramarabhūsitaḥ ।
niryasasravinaḥ sarvē snigdhacchayastarūttamaḥ ॥ 29 ॥

nanar̥tubhava vr̥ksa nanapaksisamakulaḥ ।
nanarasasravinībhirnadībhiratiśōbhitaḥ ॥ 30 ॥

paravataśukavratasarikapaksamarutaiḥ ।
haṁsapaksasamudbhūta vatavrataiścaladdrumam ॥ 31 ॥

sugandhagrahipavanapūritaṁ tadvanōttamam ।
sahitaṁ harinīyūthairdhavamanairitastataḥ ॥ 32 ॥

nr̥tyadbarhikadambasya kēkaravaiḥ sukhapradaiḥ ।
naditaṁ tadvanaṁ divyaṁ madhusravi samantataḥ ॥ 33 ॥

kaṁsyasaladuttarē tu tamrasalaḥ prakīrtitaḥ ।
caturasrasamakara unnatya saptayōjanaḥ ॥ 34 ॥

dvayōstu salayōrmadhyē samprōkta kalpavatika ।
yēsaṁ tarūnaṁ puspani kañcanabhani bhūmipa ॥ 35 ॥

patrani kañcanabhani ratnabījaphalani ca ।
daśayōjanagandhō hi prasarpati samantataḥ ॥ 36 ॥

tadvanaṁ raksitaṁ rajanvasantēnartunaniśam ।
puspasiṁhasanasīnaḥ puspacchatravirajitaḥ ॥ 37 ॥

puspabhūsabhūsitaśca puspasavavighūrnitaḥ ।
madhuśrīrmadhavaśrīśca dvē bharyē tasya sammatē ॥ 38 ॥

krīdataḥ smēravadanē sumastabakakandukaiḥ ।
atīva ramyaṁ vipinaṁ madhusravi samantataḥ ॥ 39 ॥

daśayōjanaparyantaṁ kusumamōdavayuna ।
pūritaṁ divyagandharvaiḥ saṅganairganalōlupaiḥ ॥ 40 ॥

śōbhitaṁ tadvanaṁ divyaṁ mattakōkilanaditam ।
vasantalaksmīsamyuktaṁ kamikamapravardhanam ॥ 41 ॥

tamrasaladuttaratra sīsasalaḥ prakīrtitaḥ ।
samucchrayaḥ smr̥tō:’pyasya saptayōjanasaṅkhyaya ॥ 42 ॥

santanavatikamadhyē salayōstu dvayōrnr̥pa ।
daśayōjanagandhastu prasūnanaṁ samantataḥ ॥ 43 ॥

hiranyabhani kusumanyutphullani nirantaram ।
amr̥tadravasamyuktaphalani madhurani ca ॥ 44 ॥

grīsmarturnayakastasya vatikaya nr̥pōttama ।
śukraśrīśca śuciśrīśca dvē bharyē tasya sammatē ॥ 45 ॥

santapatrastalōkastu vr̥ksamūlēsu saṁsthitaḥ ।
nanasiddhaiḥ parivr̥tō nanadēvaiḥ samanvitaḥ ॥ 46 ॥

vilasinīnaṁ br̥ndaistu candanadravapaṅkilaiḥ ।
puspamalabhūsitaistu talavr̥ntakarambujaiḥ ॥ 47 ॥

[** pathabhēdaḥ- prakaraḥ **]
prakaraḥ śōbhitō ējacchītalambunisēvibhiḥ ।
sīsasaladuttaratrapyarakūtamayaḥ śubhaḥ ॥ 48 ॥

prakarō vartatē rajanmuniyōjanadairghyavan ।
haricandanavr̥ksanaṁ vatī madhyē tayōḥ smr̥ta ॥ 49 ॥

salayōradhinathastu varsarturmēghavahanaḥ ।
vidyutpiṅgalanētraśca jīmūtakavacaḥ smr̥taḥ ॥ 50 ॥

vajranirghōsamukharaścēndradhanva samantataḥ ।
sahasraśō varidhara muñcannastē ganavr̥taḥ ॥ 51 ॥

See Also  108 Names Of Shirdi Sai Baba – Ashtottara Shatanamavali In English

nabhaḥ śrīśca nabhasyaśrīḥ svarasya rasyamalinī ।
amba dula niratniścabhramantī mēghayantika ॥ 52 ॥

varsayantī cibunika varidhara ca sammataḥ ।
varsartōrdvadaśa prōktaḥ śaktayō madavihvalaḥ ॥ 53 ॥

navapallavavr̥ksaśca navīnalatikanvitaḥ ।
haritani tr̥nanyēva vēstita yairdhara:’khila ॥ 54 ॥

nadīnadapravahaśca pravahanti ca vēgataḥ ।
saraṁsi kalusambūni ragicittasamani ca ॥ 55 ॥

vasanti dēvaḥ siddhaśca yē dēvīkarmakarinaḥ ।
vapīkūpatadagaśca yē dēvyarthaṁ samarpitaḥ ॥ 56 ॥

tē gana nivasantyatra savilasaśca saṅganaḥ ।
arakūtamayadagrē saptayōjanadairghyavan ॥ 57 ॥

pañcalōhatmakaḥ salō madhyē mandaravatika ।
nanapuspalatakīrna nanapallavaśōbhita ॥ 58 ॥

adhisthata:’tra samprōktaḥ śaradr̥turanamayaḥ ।
isalaksmīrūrjalaksmīrdvē bharyē tasya sammatē ॥ 59 ॥

nanasiddha vasantyatra saṅganaḥ saparicchadaḥ ।
pañcalōhamayadagrē saptayōjanadairghyavan ॥ 60 ॥

dīpyamanō mahaśr̥ṅgairvartatē raupyasalakaḥ ।
parijatatavīmadhyē prasūnastabakanvita ॥ 61 ॥

daśayōjanagandhīni kusumani samantataḥ ।
mōdayanti ganansarvanyē dēvīkarmakarinaḥ ॥ 62 ॥

tatradhinathaḥ samprōktō hēmantarturmahōjjvalaḥ ।
saganaḥ sayudhaḥ sarvan raginō rañjayannapaḥ ॥ 63 ॥

sahaśrīśca sahasyaśrīrdvē bharyē tasya sammatē ।
vasanti tatra siddhaśca yē dēvīvratakarinaḥ ॥ 64 ॥

raupyasalamayadagrē saptayōjanadairghyavan ।
sauvarnasalaḥ samprōktastaptahatakakalpitaḥ ॥ 65 ॥

madhyē kadambavatī tu puspapallavaśōbhita ।
kadambamadiradharaḥ pravartantē sahasraśaḥ ॥ 66 ॥

yabhirnipītapītabhirnijanandō:’nubhūyatē ।
tatradhinathaḥ samprōktaḥ śaiśirarturmahōdayaḥ ॥ 67 ॥

tapaḥśrīśca tapasyaśrīrdvē bharyē tasya sammatē ।
mōdamanaḥ sahaitabhyaṁ vartatē śiśirakr̥tiḥ ॥ 68 ॥

nanavilasasamyuktō nanaganasamavr̥taḥ ।
nivasanti mahasiddha yē dēvīdanakarinaḥ ॥ 69 ॥

nanabhōgasamutpannamahanandasamanvitaḥ ।
saṅganaḥ parivaraistu saṅghaśaḥ parivaritaḥ ॥ 70 ॥

svarnasalamayadagrē muniyōjanadairghyavan ।
pusparagamayaḥ salaḥ kuṅkumarunavigrahaḥ ॥ 71 ॥

pusparagamayī bhūmirvananyupavanani ca ।
ratnavr̥ksalavalaśca pusparagamayaḥ smr̥taḥ ॥ 72 ॥

prakarō yasya ratnasya tadratnaracita drumaḥ ।
vanabhūḥ paksinaścaiva ratnavarnajalani ca ॥ 73 ॥

mandapa mandapastambhaḥ saransi kamalani ca ।
prakarē tatra yadyatsyattatsarvaṁ tatsamaṁ bhavēt ॥ 74 ॥

paribhasēyamuddista ratnasaladisu prabhō ।
tējasa syallaksagunaḥ pūrvasalatparō nr̥pa ॥ 75 ॥

dikpala nivasantyatra pratibrahmandavartinam ।
dikpalanaṁ samastyatmarūpaḥ sphūrjadvarayudhaḥ ॥ 76 ॥

See Also  Sabarimala Ayyappa Swamy Hymns

pūrvaśayaṁ samuttuṅgaśr̥ṅga pūramaravatī ।
nanōpavanasamyukta mahēndrastatra rajatē ॥ 77 ॥

svargaśōbha ca ya svargē yavatī syattatō:’dhika ।
samastiśatanētrasya sahasragunataḥ smr̥ta ॥ 78 ॥

airavatasamarūdhō vajrahastaḥ pratapavan ।
dēvasēnaparivr̥tō rajatē:’tra śatakratuḥ ॥ 79 ॥

dēvaṅganaganayuta śacī tatra virajatē ।
vahnikōnē vahnipurī vahnipūḥ sadr̥śī nr̥pa ॥ 80 ॥

svahasvadhasamayuktō vahnistatra virajatē ।
nijavahanabhūsadhyō nijadēvaganairvr̥taḥ ॥ 81 ॥

yamyaśayaṁ yamapurī tatra dandadharō mahan ।
svabhatairvēstitō rajan citraguptapurōgamaiḥ ॥ 82 ॥

nijaśaktiyutō bhasvattanayō:’sti yamō mahan ।
nairr̥tyaṁ diśi raksasyaṁ raksasaiḥ parivaritaḥ ॥ 83 ॥

khadgadharī sphurannastē nirr̥tirnijaśaktiyuk ।
varunyaṁ varunō raja paśadharī pratapavan ॥ 84 ॥

mahajhaśasamarūdhō varunīmadhuvihvalaḥ ।
nijaśaktisamayuktō nijayadōgananvitaḥ ॥ 85 ॥

samastē varunē lōkē varunanīratakulaḥ ।
vayukōnē vayulōkō vayustatradhitisthati ॥ 86 ॥

vayusadhanasaṁsiddhayōgibhiḥ parivaritaḥ ।
dhvajahastō viśalaksō mr̥gavahanasaṁsthitaḥ ॥ 87 ॥

marudganaiḥ parivr̥tō nijaśaktisamanvitaḥ ।
uttarasyaṁ diśi mahanyaksalōkō:’sti bhūmipa ॥ 88 ॥

yaksadhirajastatra:’:’stē vr̥ddhir̥ddhyadiśaktibhiḥ ।
navabhirnidhibhiryuktastundilō dhananayakaḥ ॥ 89 ॥

manibhadraḥ pūrnabhadrō manimanmanikandharaḥ ।
manibhūsō manisragvī manikarmukadharakaḥ ॥ 90 ॥

ityadiyaksasēnanīsahitō nijaśaktiyuk ।
īśanakōnē samprōktō rudralōkō mahattaraḥ ॥ 91 ॥

anarghyaratnakhacitō yatra rudrō:’dhidaivatam ।
manyumandīptanayanō baddhapr̥sthamahēsudhiḥ ॥ 92 ॥

sphūrjaddhanurvamahastō:’dhijyadhanvabhiravr̥taḥ ।
svasamanairasaṅkhyatarudraiḥ śūlavarayudhaiḥ ॥ 93 ॥

vikr̥tasyaiḥ karalasyairvamadvahnibhirasyataḥ ।
daśahastaiḥ śatakaraiḥ sahasrabhujasamyutaiḥ ॥ 94 ॥

daśapadairdaśagrīvaistrinētrairugramūrtibhiḥ ।
antariksacara yē ca yē ca bhūmicaraḥ smr̥taḥ ॥ 95 ॥

rudradhyayē smr̥ta rudrastaiḥ sarvaiśca samavr̥taḥ ।
rudranīkōtisahitō bhadrakalyadimatr̥bhiḥ ॥ 96 ॥

nanaśaktisamavistadamaryadiganavr̥taḥ ।
vīrabhadradisahitō rudrō rajanvirajatē ॥ 97 ॥

mundamaladharō nagavalayō nagakandharaḥ ।
vyaghracarmaparīdhanō gajacarmōttarīyakaḥ ॥ 98 ॥

citabhasmaṅgaliptaṅgaḥ pramathadiganavr̥taḥ ।
ninadaddamarudhvanairbadhirīkr̥tadiṁmukhaḥ ॥ 99 ॥

at-tahasasphōtaśabdaiḥ santrasitanabhastalaḥ ।
bhūtasaṅghasamavistō bhūtavasō mahēśvaraḥ ॥ 100 ॥

īśanadikpatiḥ sō:’yaṁ namna cēśana ēva ca ॥ 101 ॥

iti śrīdēvībhagavatē mahapuranē dvadaśaskandhē manidvīpavarnanaṁ nama daśamō:’dhyayaḥ ॥

– Chant Stotra in Other Languages –

Manidweepa Varnanam (Devi Bhagavatam) Part 1 in English – SanskritKannadaTeluguTamil