Marakatha Sri Lakshmi Ganapathi Prapatti In English

॥ Marakatha Sri Lakshmi Ganapathi Prapatti English Lyrics ॥

॥ marakata śrī lakṣmīgaṇapati prapattiḥ ॥
saumukhyanāmaparivardhitamantrarūpau
vaimukhyabhāvaparimārjana karmabaddhau
prāmukhyakīrti varadāna vidhānakarmau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 1 ॥

śrēṣṭhaikadantagajarūpanijānubhāvyau
gōṣṭhīprapañcitapunītakathāprasaṅgau
prōṣṭhapradāyaka samunnatabhadrarūpau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 2 ॥

rājadvilāsakapilāhvayarūpabhāsau
bhrājatkalānivahasaṁstutadivyarūpau
saujanyabhāsuramanōviṣayaprabhāsau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 3 ॥

vibhrājadātmagajakarṇikayā suvēdyau
śubhrāṁśu saumyarucirau śubhacintanīyau
abhraṅkaṣātmamahimau mahanīyavarṇau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 4 ॥

lambōdarātmakatanūvibhavānubhāvyau
bimbāyamānavarakāntipathānugamyau
sambōdhitākhila carācaralōkadr̥śyau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 5 ॥

duṣṭāsurēṣu vikaṭīkr̥tanaijarūpau
śiṣṭānurañjanacaṇau śikharāyamāṇau
sr̥ṣṭisthitipralayakāraṇakāryamagnau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 6 ॥

nirvighnarājitapathau niyamaikavēdyau
garvāpanēyacaritau gaṇarāḍvinōdau
sarvōnnatau sakalapālanakarmaśīlau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 7 ॥

gāṇādhipatyapadavīpravibhaktadīpau
prāṇapradānakuśalau pravilāsabhāvau
trāṇōtsukau niratabhāgyavidhānaśīlau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 8 ॥

prāgdhūmakētuvaranāma virājamānau
svādhīnakarmakuśalau samabhāvabhāvyau
bādhānivāraṇacaṇau bhavabandhanāśau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 9 ॥

īśau gaṇādhipati divyapathānugamyau
rāśīkr̥tātmaguṇabhāgyavivardhamānau
āśāntadīptivibhavau sukr̥tātmadr̥śyau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 10 ॥

maulīndukāntiviśadīkr̥tatattvabhāsau
kēlīvilāsarucirau kamanīyaśōbhau
vyālōlabhaktiramaṇau varadānaśīlau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 11 ॥

śrēṣṭhaugajānanapurāṇakathāvilīnau
śrēṣṭhaprabhāvalayinau ciradīptibhāsau
śrēṣṭhātmatattva caritau śivadānaśīlau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 12 ॥

śrīvakratuṇḍamukhakāntisamānabhāsau
bhāvōnnatiprathita saṁstavanīyaśōbhau
sēvānuraktajanatāvanakarmadakṣau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 13 ॥

See Also  Pashupata Brahma Upanishat In English

śūrpōpamāna nijakarṇavilēkhyavarṇau
darpāpanōdanacaṇau darahāsaśōbhau
karpūra sāmyavimalau karuṇāvilāsau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 14 ॥

hērambanāmapaṭhanēna virājamānau
prārambhakāryaphaladāna samarcanīyau
śrīramyakāntivibhavau cirakīrtiniṣṭhau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 15 ॥

skandāgrajatvapadavīvilasat prabhāvau
mandārasundara sumārcitadivyarūpau
kundōpamau kavijanātmavilāsahāsau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē ॥ 16 ॥

iti śrī marakata lakṣmīgaṇapati prapattiḥ sampūrṇā ॥

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Marakatha Sri Lakshmi Ganapathi Prapatti in Lyrics in Sanskrit » Kannada » Telugu » Tamil

Marakatha Sri Lakshmi Ganapathi Suprabhatam in Lyrics in Sanskrit » English » Kannada » Telugu » Tamil

Marakatha Sri Lakshmi Ganapathi Stotram in Lyrics in Sanskrit » English » Kannada » Telugu » Tamil

Marakatha Sri Lakshmi Ganapathi Mangalasasanam in Lyrics in Sanskrit » English » Kannada » Telugu » Tamil