Mukunda Mala In English

॥ Mukunda Mala English Lyrics ॥

॥ mukundamala stōtram ॥

ghusyatē yasya nagarē raṅgayatra dinē dinē ।
tamahaṁ śirasa vandē rajanaṁ kulaśēkharam ॥

śrīvallabhēti varadēti dayaparēti
bhaktapriyēti bhavalunthanakōvidēti ।
nathēti nagaśayanēti jagannivasēti
alapanaṁ pratipadaṁ kuru mē mukunda ॥ 1 ॥

jayatu jayatu dēvō dēvakīnandanō:’yaṁ
jayatu jayatu kr̥snō vr̥snivaṁśapradīpaḥ ।
jayatu jayatu mēghaśyamalaḥ kōmalaṅgaḥ
jayatu jayatu pr̥thvībharanaśō mukundaḥ ॥ 2 ॥

mukunda mūrdhna pranipatya yacē
bhavantamēkantamiyantamartham ।
avismr̥tistvaccaranaravindē
bhavē bhavē mē:’stu bhavatprasadat ॥ 3 ॥

nahaṁ vandē tava caranayōrdvandvamadvandvahētōḥ
kumbhīpakaṁ gurumapi harē narakaṁ napanētum ।
ramyaramamr̥dutanulata nandanē napi rantuṁ
bhavē bhavē hr̥dayabhavanē bhavayēyaṁ bhavantam ॥ 4 ॥

nastha dharmē na vasunicayē naiva kamōpabhōgē
yadyadbhavyaṁ bhavatu bhagavanpūrvakarmanurūpam ।
ētatprarthyaṁ mama bahumataṁ janmajanmantarē:’pi
tvatpadambhōruhayugagata niścala bhaktirastu ॥ 5 ॥

divi va bhuvi va mamastu vasō
narakē va narakantaka prakamam ।
avadhīritaśaradaravindau
caranau tē maranē:’pi cintayami ॥ 6 ॥

kr̥sna tvadīyapadapaṅkajapañjarantaṁ
adyaiva mē viśatu manasarajahaṁsaḥ ।
pranaprayanasamayē kaphavatapittaiḥ
kanthavarōdhanavidhau smaranaṁ kutastē ॥ 7 ॥

cintayami harimēva santataṁ
mandamanda hasitananambujaṁ
nandagōpatanayaṁ parat paraṁ
naradadimunivr̥ndavanditam ॥ 8 ॥

karacaranasarōjē kantimannētramīnē
śramamusi bhujavīcivyakulē:’gadhamargē ।
harisarasi vigahyapīya tējōjalaughaṁ
bhavamaruparikhinnaḥ khēda madyatyajami ॥ 9 ॥

sarasijanayanē saśaṅkhacakrē
murabhidi ma viramasva citta rantum ।
sukhataramaparaṁ na jatu janē
haricaranasmaranamr̥tēna tulyam ॥ 10 ॥

mabhīrmandamanō vicintya bahudha yamīściraṁ yatanaḥ
namī naḥ prabhavanti paparipavaḥ svamī nanu śrīdharaḥ ।
alasyaṁ vyapanīya bhaktisulabhaṁ dhyayasva narayanaṁ
lōkasya vyasanapanōdanakarō dasasya kiṁ na ksamaḥ ॥ 11 ॥

See Also  Pushtipati Stotram (Devarshi Krutam) In English

bhavajaladhigatanaṁ dvandvavatahatanaṁ
sutaduhitr̥kalatratranabhararditanam ।
visamavisayatōyē majjatamaplavanaṁ
bhavatu śaranamēkō visnupōtō naranam ॥ 12 ॥

bhavajaladhimagadhaṁ dustaraṁ nistarēyaṁ
kathamahamiti cētō ma sma gaḥ kataratvam ।
sarasijadr̥śi dēvē tavakī bhaktirēka
narakabhidi nisanna tarayisyatyavaśyam ॥ 13 ॥

tr̥snatōyē madanapavanōddhūtamōhōrmimalē
daravartē tanayasahajagrahasaṅghakulē ca ।
saṁsarakhyē mahati jaladhau majjataṁ nastridhaman
padambhōjē varada bhavatō bhaktinavaṁ prayaccha ॥ 14 ॥

madraksaṁ ksīnapunyan ksanamapi bhavatō bhaktihīnanpadabjē
maśrausaṁ śravyabandhaṁ tava caritamapasyanyadakhyanajatam ।
masmarsaṁ madhava tvamapi bhuvanapatē cētasapahnuvanan
mabhūvaṁ tvatsaparyaparikararahitō janmajanmantarē:’pi ॥ 15 ॥

jihvē kīrtaya kēśavaṁ muraripuṁ cētō bhaja śrīdharaṁ
panidvandva samarcayacyutakathaḥ śrōtradvaya tvaṁ śr̥nu ।
kr̥snaṁ lōkaya lōcanadvaya harērgacchaṅghriyugmalayaṁ
jighra ghrana mukundapadatulasīṁ mūrdhan namadhōksajam ॥ 16 ॥

hē lōkaḥ śrunuta prasūtimaranavyadhēścikitsamimaṁ
yōgajñaḥ samudaharanti munayō yaṁ yajñavalkyadayaḥ ।
antarjyōtiramēyamēkamamr̥taṁ kr̥snakhyamapīyataṁ
tatpītaṁ paramausadhaṁ vitanutē nirvanamatyantikam ॥ 17 ।

hē martyaḥ paramaṁ hitaṁ śrunuta vō vaksyami saṅksēpataḥ
saṁsararnavamapadūrmibahulaṁ samyak praviśya sthitaḥ ।
nanajñanamapasya cētasi namō narayanayētyamuṁ-
mantraṁ sapranavaṁ pranamasahitaṁ pravartayadhvaṁ muhuḥ ॥ 18 ॥

pr̥thvīrēnuranuḥ payaṁsi kanikaḥ phalgusphuliṅgō laghuḥ
tējō niśśvasanaṁ marut tanutaraṁ randhraṁ susūksmaṁ nabhaḥ ।
ksudra rudrapitamahaprabhr̥tayaḥ kītaḥ samastaḥ suraḥ
dr̥stē yatra sa tavakō vijayatē bhūmavadhūtavadhiḥ ॥ 19 ॥

baddhēnañjalina natēna śirasa gatraiḥ sarōmōdgamaiḥ
kanthēna svaragadgadēna nayanēnōdgīrnabaspambuna ।
nityaṁ tvaccaranaravindayugaladhyanamr̥tasvadinaṁ
asmakaṁ sarasīruhaksa satataṁ sampadyataṁ jīvitam ॥ 20 ॥

hē gōpalaka hē kr̥pajalanidhē hē sindhukanyapatē
hē kaṁsantaka hē gajēndrakarunaparīna hē madhava ।
hē ramanuja hē jagattrayagurō hē pundarīkaksa maṁ
hē gōpījananatha palaya paraṁ janami na tvaṁ vina ॥ 21 ॥

See Also  Jaya Jaya Raamaa In English

bhaktapayabhujaṅgagarudamanistrailōkyaraksamaniḥ
gōpīlōcanacatakambudamaniḥ saundaryamudramaniḥ ।
yaḥ kantamanirukminīghanakucadvandvaikabhūsamaniḥ
śrēyō dēvaśikhamanirdiśatu nō gōpalacūdamaniḥ ॥ 22 ॥

śatrucchēdaikamantraṁ sakalamupanisadvakyasampūjyamantraṁ
saṁsarōttaramantraṁ samucitatamasaḥ saṅghaniryanamantram ।
sarvaiśvaryaikamantraṁ vyasanabhujagasandastasantranamantraṁ
jihvē śrīkr̥snamantraṁ japa japa satataṁ janmasaphalyamantram ॥ 23 ॥

vyamōha praśamausadaṁ munimanōvr̥tti pravr̥ttyausadhaṁ
daityēndrartikarausadhaṁ tribhuvanī sañjīvanai kausadham ।
bhaktatyantahitausadhaṁ bhavabhayapradhvaṁsanai kausadhaṁ
śrēyaḥpraptikarausadhaṁ piba manaḥ śrīkr̥snadivyausadham ॥ 24 ॥

amnayabhyasananyaranyaruditaṁ vēdavratanyanvahaṁ
mēdaśchēdaphalani pūrtavidhayaḥ sarvē hutaṁ bhasmani ।
tīrthanamavagahanani ca gajasnanaṁ vina yatpada-
dvandvambhōruhasaṁsmr̥tirvijayatē dēvaḥ sa narayanaḥ ॥ 25 ॥

śrīmannama prōcya narayanakhyaṁ
kēna prapurvañchitaṁ papinō:’pi ।
ha naḥ pūrvaṁ vakpravr̥tta na tasmin
tēna praptaṁ garbhavasadiduḥkham ॥ 26 ॥

majjanmanaḥ phalamidaṁ madhukaitabharē
matprarthanīya madanugraha ēsa ēva ।
tvadbhr̥tyabhr̥tyaparicarakabhr̥tyabhr̥tya-
bhr̥tyasya bhr̥tya iti maṁ smara lōkanatha ॥ 27 ॥

nathē naḥ purusōttamē trijagatamēkadhipē cētasa
sēvyē svasya padasya datari surē narayanē tisthati ।
yaṁ kañcitpurusadhamaṁ katipayagramēśamalparthadaṁ
sēvayai mr̥gayamahē naramahō mūdha varaka vayam ॥ 28 ॥

madana parihara sthitiṁ madīyē
manasi mukundapadaravindadhamni ।
haranayanakr̥śanuna kr̥śō:’si
smarasi na cakraparakramaṁ murarēḥ ॥ 29 ॥

tattvaṁ bruvanani paraṁ parasmat
madhu ksarantīva sataṁ phalani ।
pravartaya prañjalirasmi jihvē
namani narayana gōcarani ॥ 30 ॥

idaṁ śarīraṁ parinamapēśalaṁ
patatyavaśyaṁ ślathasandhi jarjaram ।
kimausadhaiḥ kliśyasi mūdha durmatē
niramayaṁ kr̥snarasayanaṁ piba ॥ 31 ॥

See Also  Sri Gopal Deva Ashtakam In Gujarati

dara varakaravarasuta tē tanūjō viriñciḥ
stōta vēdastava suraganō bhr̥tyavargaḥ prasadaḥ ।
muktirmaya jagadavikalaṁ tavakī dēvakī tē
mata mitraṁ balaripusutastvayyatō:’nyannajanē ॥ 32 ॥

kr̥snō raksatu nō jagattrayaguruḥ kr̥snaṁ namasyamyahaṁ
kr̥snē namaraśatravō vinihataḥ kr̥snaya tubhyaṁ namaḥ ।
kr̥snadēva samutthitaṁ jagadidaṁ kr̥snasya dasō:’smyahaṁ
kr̥snē tisthati sarvamētadakhilaṁ hē kr̥sna raksasva mam ॥ 33 ॥

tattvaṁ prasīda bhagavan kuru mayyanathē
visnō kr̥paṁ paramakarunikaḥ khila tvam ।
saṁsarasagaranimagnamananta dīna-
muddhartumarhasi harē purusōttamō:’si ॥ 34 ॥

namami narayanapadapaṅkajaṁ
karōmi narayanapūjanaṁ sada ।
vadami narayananama nirmalaṁ
smarami narayanatattvamavyayam ॥ 35 ॥

śrīnatha narayana vasudēva
śrīkr̥sna bhaktapriya cakrapanē ।
śrīpadmanabhacyuta kaitabharē
śrīrama padmaksa harē murarē ॥ 36 ॥

ananta vaikuntha mukunda kr̥sna
gōvinda damōdara madhavēti ।
vaktuṁ samarthō:’pi na vakti kaścit
ahō jananaṁ vyasanabhimukhyam ॥ 37 ॥

dhyayanti yē visnumanantamavyayaṁ
hr̥tpadmamadhyē satataṁ vyavasthitam ।
samahitanaṁ satatabhayapradaṁ
tē yanti siddhiṁ paramaṁ ca vaisnavīm ॥ 38 ॥

ksīrasagarataraṅgaśīkara –
saratarakitacarumūrtayē ।
bhōgibhōgaśayanīyaśayinē
madhavaya madhuvidvisē namaḥ ॥ 39 ॥

yasya priyau śrutidharau kavilōkavīrau
mitrau dvijanmapadapadmaśaravabhūtam ।
tēnambujaksacaranambujasatpadēna
rajña kr̥ta kr̥tiriyaṁ kulaśēkharēna ॥ 40 ॥

kumbhēpunarvasaujataṁ kēralē cōlapattanē ।
kaustubhamśaṁ dharadhīśaṁ kulaśēkharamaśrayē ॥

iti mukundamala sampūrna ॥

॥ – Chant Stotras in other Languages –


Mukundamala in Sanskrit – English –  KannadaTeluguTamil