Nahusha Gita In English

॥ Nahusha Geetaa English Lyrics ॥

॥ nahushageetaa ॥
॥ atha nahushageetaa ॥

adhyaaya 177
vaishampaayana uvaacha ।
yudhisht’hirastamaasaadya sarpabhogena vesht’itam ।
dayitam bhraataram veeramidam vachanamabraveet ॥ 1 ॥

kunteemaatah’ kathamimaamaapadam tvamavaaptavaan ।
kashchaayam parvataabhogapratimah’ pannagottamah’ ॥ 2 ॥

sa dharmaraajamaalakshya bhraataa bhraataramagrajam ।
kathayaamaasa tatsarvam grahanaadi vichesht’itam ॥ 3 ॥

yudhisht’hira uvaacha ।
devo vaa yadi vaa daitya urago vaa bhavaanyadi ।
satyam sarpo vacho broohi pri’chchhati tvaam yudhisht’hirah’ ॥ 4 ॥

kimaahri’tya viditvaa vaa preetiste syaadbhujangama ।
kimaahaaram prayachchhaami katham munchedbhavaanimam ॥ 5 ॥

sarpa uvaacha ।
nahusho naama raajaa’hamaasam poorvastavaanagha ।
prathitah’ panchamah’ somaadaayoh’putro naraadhipa ॥ 6 ॥

kratubhistapasaa chaiva svaadhyaayena damena cha ।
trailokyaishvaryamavyagram praapto vikramanena cha ॥ 7 ॥

tadaishvaryam samaasaadya darpo maamagamattadaa ।
sahasram hi dvijaateenaamuvaaha shibikaam mama ॥ 8 ॥

aishvaryamadamatto’hamavamanya tato dvijaan ।
imaamagastyena dashaamaaneetah’ pri’thiveepate ॥ 9 ॥

na tu maamajahaatprajnyaa yaavadadyeti paand’ava ।
tasyaivaanugrahaadraajannagastyasya mahaatmanah’ ॥ 10 ॥

shasht’he kaale mamaahaarah’ praapto’yamanujastava ।
naahamenam vimokshyaami na chaanyamabhikaamaye ॥ 11 ॥

prashnaanuchchaaritaamstu tvam vyaaharishyasi chenmama ।
atha pashchaadvimokshyaami bhraataram te vri’kodaram ॥ 12 ॥

yudhisht’hira uvaacha ।
broohi sarpa yathaakaamam prativakshyaami te vachah’ ।
api chechchhaknuyaam preetimaahartum te bhujangama ॥ 13 ॥

vedyam yadbraahmaneneha tadbhavaanvetti kevalam ।
sarparaaja tatah’ shrutvaa prativakshyaami te vachah’ ॥ 14 ॥

sarpa uvaacha ।
braahmanah’ ko bhavedraajanvedyam kim cha yudhisht’hira ।
braveehyatimatim tvaam hi vaakyairanumimeemahe ॥ 15 ॥

yudhisht’hira uvaacha ।
satyam daanam kshamaa sheelamaanri’shamsyam damo ghri’naa ।
dri’shyante yatra naagendra sa braahmana iti smri’tah’ ॥ 16 ॥

vedyam sarpa param brahma nirduh’khamasukham cha yat ।
yatra gatvaa na shochanti bhavatah’ kim vivakshitam ॥ 17 ॥

sarpa uvaacha ।
chaaturvarnyam pramaanam cha satyam cha brahma chaiva hi ।
shoodreshvapi cha satyam cha daanamakrodha eva cha ।
aanri’shamsyamahimsaa cha ghri’naa chaiva yudhisht’hira ॥ 18 ॥

vedyam yachchaatha nirduh’khamasukham cha naraadhipa ।
taabhyaam heenam padam chaanyanna tadasteeti lakshaye ॥ 19 ॥

yudhisht’hira uvaacha ।
shoodre chaitadbhavellakshyam dvije tachcha na vidyate ।
na vai shoodro bhavechchhoodro braahmano na cha braahmanah’ ॥ 20 ॥

See Also  Argala Stotram In English

yatraitallakshyatesarpa vri’ttam sa braahmanah’ smri’tah’ ।
yatraitanna bhavetsarpa tam shoodramiti nirdishet ॥ 21 ॥

yatpunarbhavataa proktam na vedyam vidyateti ha ।
taabhyaam heenamateetyaatra padam naasteeti chedapi ॥ 22 ॥

evametanmatam sarpa taabhyaam heenam na vidyate ।
yathaa sheetoshnayormadhye bhavennoshnam na sheetataa ॥ 23 ॥

evam vai sukhaduh’khaabhyaam heenamasti padam kva chit ।
eshaa mama matih’ sarpa yathaa vaa manyate bhavaan ॥ 24 ॥

sarpa uvaacha ।
yadi te vri’ttato raajanbraahmanah’ prasameekshitah’ ।
vyarthaa jaatistadaa”yushmankri’tiryaavanna dri’shyate ॥ 25 ॥

yudhisht’hira uvaacha ।
yaatiratra mahaasarpa manushyatve mahaamate ।
sankaraatsarvavarnaanaam dushpareekshyeti me matih’ ॥ 26 ॥

sarve sarvaasvapatyaani janayanti yadaa naraah’ ।
vaangmaithunamatho janma maranam cha samam nri’naam ॥ 27 ॥

idamaarsham pramaanam cha ye yajaamaha ityapi ।
tasmaachchheelam pradhaanesht’am vidurye tattvadarshinah’ ॥ 28 ॥

praangnaabhirvardhanaatpumso jaatakarma vidheeyate ।
tatraasya maataa saavitree pitaa tvaachaarya uchyate ॥ 29 ॥

vri’ttyaa shoodra samo hyesha yaavadvede na jaayate ।
asminnevam matidvaidhe manuh’ svaayambhuvo’braveet ॥ 30 ॥

kri’takri’tyaah’ punarvarnaa yadi vri’ttam na vidyate ।
sankarastatra naagendra balavaanprasameekshitah’ ॥ 31 ॥

yatredaaneem mahaasarpa samskri’tam vri’ttamishyate ।
tam braahmanamaham poorvamuktavaanbhujagottama ॥ 32 ॥

sarpa uvaacha ।
shrutam viditavedyasya tava vaakyam yudhisht’hira ।
bhakshayeyamaham kasmaadbhraataram te vri’kodaram ॥ 33 ॥

adhyaaya 178

yudhisht’hira uvaacha ।
bhavaanetaadri’sho loke vedavedaangapaaragah’ ।
broohi kim kurvatah’ karma bhavedgatiranuttamaa ॥ 1 ॥

sarpa uvaacha ।
paatre dattvaa priyaanyuktvaa satyamuktvaa cha bhaarata ।
ahimsaaniratah’ svargam gachchhediti matirmama ॥ 2 ॥

yudhisht’hira uvaacha ।
daanaadvaasarpovaacha ।satyaadvaa kimato guru dri’shyate ।
ahimsaa priyayoshchaiva gurulaaghavamuchyataam ॥ 3 ॥

sarpovaacha ।
daane ratatvam satyam cha ahimsaa priyameva cha ।
eshaam kaaryagareeyastvaaddri’shyate gurulaaghavam ॥ 4 ॥

kasmaachchiddaanayogaaddhi satyameva vishishyate ।
satyavaakyaachcha raajendra kinchiddaanam vishishyate ॥ 5 ॥

evameva maheshvaasa priyavaakyaanmaheepate ।
ahimsaa dri’shyate gurvee tatashcha priyamishyate ॥ 6 ॥

evametadbhavedraajankaaryaapekshamanantaram ।
yadabhipretamanyatte broohi yaavadbraveemyaham ॥ 7 ॥

yudhisht’hira uvaacha ।
katham svarge gatih’ sarpa karmanaam cha phalam dhruvam ।
ashareerasya dri’shyeta vishayaamshcha braveehi me ॥ 8 ॥

See Also  Agastya Gita In Gujarati

sarpa uvaacha ।
tisro vai gatayo raajanparidri’sht’aah’ svakarmabhih’ ।
maanushyam svargavaasashcha tiryagyonishcha tattridhaa ॥ 9 ॥

tatra vai maanushaallokaaddaanaadibhiratandritah’ ।
ahimsaarthasamaayuktaih’ kaaranaih’ svargamashnute ॥ 10 ॥

vipareetaishcha raajendra kaaranairmaanusho bhavet ।
tiryagyonistathaa taata visheshashchaatra vakshyate ॥ 11 ॥

kaamakrodhasamaayukto himsaa lobhasamanvitah’ ।
manushyatvaatparibhrasht’astiryagyonau prasooyate ॥ 12 ॥

tiryagyonyaam pri’thagbhaavo manushyatve vidheeyate ।
gavaadibhyastathaa’shvebhyo devatvamapi dri’shyate ॥ 13 ॥

so’yametaa gateeh’ sarvaa jantushcharati kaaryavaan ।
nitye mahati chaatmaanamavasthaapayate nri’pa ॥ 14 ॥

yaato jaatashcha balavaanbhunkte chaatmaa sa dehavaan ।
phalaarthastaata nishpri’ktah’ prajaa lakshanabhaavanah’ ॥ 15 ॥

yudhisht’hira uvaacha ।
shabde sparshe cha roope cha tathaiva rasagandhayoh’ ।
tasyaadhisht’haanamavyagro broohi sarpa yathaatatham ॥ 16 ॥

kim na gri’hnaasi vishayaanyugapattvam mahaamate ।
etaavaduchyataam choktam sarvam pannagasattama ॥ 17 ॥

sarpa uvaacha ।
yadaatmadravyamaayushmandehasamshrayanaanvitam ।
karanaadhisht’hitam bhogaanupabhunkte yathaavidhi ॥ 18 ॥

nyaanam chaivaatra buddhishcha manashcha bharatarshabha ।
tasya bhogaadhikarane karanaani nibodha me ॥ 19 ॥

manasaa taata paryeti kramasho vishayaanimaan ।
vishayaayatanasthena bhootaatmaa kshetranih’sri’tah’ ॥ 20 ॥

atra chaapi naravyaaghra mano jantorvidheeyate ।
tasmaadyugapadasyaatra grahanam nopapadyate ॥ 21 ॥

sa aatmaa purushavyaaghra bhruvorantaramaashritah’ ।
dravyeshu sri’jate buddhim vividheshu paraavaraam ॥ 22 ॥

buddheruttarakaalam cha vedanaa dri’shyate budhaih’ ।
esha vai raajashaardoola vidhih’ kshetrajnyabhaavanah’ ॥ 23 ॥

yudhisht’hira uvaacha ।
manasashchaapi buddheshcha broohi me lakshanam param ।
etadadhyaatmavidushaam param kaaryam vidheeyate ॥ 24 ॥

sarpa uvaacha ।
buddhiraatmaanugaa taata utpaatena vidheeyate ।
tadaashritaa hi sanjnyaishaa vidhistasyaishinee bhavet ॥ 25 ॥

buddhergunavidhirnaasti manastu gunavadbhavet ।
buddhirutpadyate kaarye manastootpannameva hi ॥ 26 ॥

etadvisheshanam taata mano buddhyormayeritam ।
tvamapyatraabhisambuddhah’ katham vaa manyate bhavaan ॥ 27 ॥

yudhisht’hira uvaacha ।
aho buddhimataam shresht’ha shubhaa buddhiriyam tava ।
viditam veditavyam te kasmaanmaamanupri’chchhasi ॥ 28 ॥

sarvajnyam tvaam katham moha aavishatsvargavaasinam ।
evamadbhutakarmaanamiti me samshayo mahaan ॥ 29 ॥

sarpa uvaacha ।
suprajnyamapi chechchhooramri’ddhirmohayate naram ।
vartamaanah’ sukhe sarvo naavaiteeti matirmama ॥ 30 ॥

so’hamaishvaryamohena madaavisht’o yudhisht’hira ।
patitah’ pratisambuddhastvaam tu sambodhayaamyaham ॥ 31 ॥

See Also  108 Names Of Hanuman 6 In English

kri’tam kaaryam mahaaraaja tvayaa mama parantapa ।
ksheenah’ shaapah’ sukri’chchhro me tvayaa sambhaashya saadhunaa ॥ 32 ॥

aham hi divi divyena vimaanena charanpuraa ।
abhimaanena mattah’ sankam chinnaanyamachintayam ॥ 33 ॥

brahmarshidevagandharvayaksharaakshasa kimnaraah’ ।
karaanmama prayachchhanti sarve trailokyavaasinah’ ॥ 34 ॥

chakshushaa yam prapashyaami praaninam pri’thiveepate ।
tasya tejo haraamyaashu taddhi dri’sht’ibalam mama ॥ 35 ॥

brahmarsheenaam sahasram hi uvaaha shibikaam mama ।
sa maamapanayo raajanbhramshayaamaasa vai shriyah’ ॥ 36 ॥

tatra hyagastyah’ paadena vahanpri’sht’o mayaa munih’ ।
adri’sht’ena tato’smyukto dhvamsa sarpeti vai rushaa ॥ 37 ॥

tatastasmaadvimaanaagraatprachyutashchyuta bhooshanah’ ।
prapatanbubudhe”tmaanam vyaalee bhootamadhomukham ॥ 38 ॥

ayaacham tamaham vipram shaapasyaanto bhavediti ।
ajnyaanaatsampravri’ttasya bhagavankshantumarhasi ॥ 39 ॥

tatah’ sa maamuvaachedam prapatantam kri’paanvitah’ ।
yudhisht’hiro dharmaraajah’ shaapaattvaam mokshayishyati ॥ 40 ॥

abhimaanasya ghorasya balasya cha naraadhipa ।
phale ksheene mahaaraaja phalam punyamavaapsyasi ॥ 41 ॥

tato me vismayo jaatastaddri’sht’vaa tapaso balam ।
brahma cha braahmanatvam cha yena tvaahamachoochudam ॥ 42 ॥

satyam damastapoyogamahimsaa daananityataa ।
saadhakaani sadaa pumsaam na jaatirna kulam nri’pa ॥ 43 ॥

arisht’a esha te bhraataa bheemo mukto mahaabhujah’ ।
svasti te’stu mahaaraaja gamishyaami divam punah’ ॥ 44 ॥

vaishampaayana uvaacha ।
ityuktvaa”jagaram deham tyaktvaa sa nahusho nri’pah’ ।
divyam vapuh’ samaasthaaya gatastridivameva ha ॥ 45 ॥

yudhisht’hiro’pi dharmaatmaa bhraatraa bheemena sangatah’ ।
dhaumyena sahitah’ shreemaanaashramam punarabhyagaat ॥ 46 ॥

tato dvijebhyah’ sarvebhyah’ sametebhyo yathaatatham ।
kathayaamaasa tatsarvam dharmaraajo yudhisht’hirah’ ॥ 47 ॥

tachchhrutvaa te dvijaah’ sarve bhraatarashchaasya te trayah’ ।
aasansuvreed’itaa raajandraupadee cha yashasvinee ॥ 48 ॥

te tu sarve dvijashresht’haah’ paand’avaanaam hitepsayaa ।
maivamityabruvanbheemam garhayanto’sya saahasam ॥ 49 ॥

paand’avaastu bhayaanmuktam prekshya bheemam mahaabalam ।
harshamaahaarayaam chakrurvijahrushcha mudaa yutaah’ ॥ 50 ॥

॥ iti nahushageetaa samaaptaa ॥

– Chant Stotra in Other Languages –

Nahusha Gita in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil