Narayana Atharvashirsha In English

॥ Narayana Atharvashirsha English Lyrics ॥

॥ naaraayanopanishat athavaa naaraayana atharvasheersha ॥
kri’shnayajurvedeeyaa

om saha naavavatu saha nau bhunaktu । saha veeryam karavaavahai ।
tejasvinaavadheetamastu । maa vidvishaavahai ॥

om shaantih’ shaantih’ shaantih’ ॥

(prathamah’ khand’ah’
naaraayanaat sarvachetanaachetanajanma)

om atha purusho ha vai naaraayano’kaamayata prajaah’ sri’jeyeti ।
naaraayanaatpraano jaayate । manah’ sarvendriyaani cha ।
kham vaayurjyotiraapah’ pri’thivee vishvasya dhaarinee ।
naaraayanaad brahmaa jaayate । naaraayanaad rudro jaayate ।
naaraayanaadindro jaayate । naaraayanaatprajaapatayah’ prajaayante ।
naaraayanaaddvaadashaadityaa rudraa vasavah’ sarvaani cha chhandaagumsi ।
naaraayanaadeva samutpadyante । naaraayane pravartante । naaraayane praleeyante ॥

(etadri’gvedashiro’dheete ।)

(dviteeyah’ khand’ah’
naaraayanasya sarvaatmatvam)

om । atha nityo naaraayanah’ । brahmaa naaraayanah’ । shivashcha naaraayanah’ ।
shakrashcha naaraayanah’ । dyaavaapri’thivyau cha naaraayanah’ ।
kaalashcha naaraayanah’ । dishashcha naaraayanah’ । oordhvamshcha naaraayanah’ ।
adhashcha naaraayanah’ । antarbahishcha naaraayanah’ । naaraayana evedagum sarvam ।
yadbhootam yachcha bhavyam । nishkalo niranjano nirvikalpo niraakhyaatah’
shuddho deva eko naaraayanah’ । na dviteeyo’sti kashchit । ya evam veda ।
sa vishnureva bhavati sa vishnureva bhavati ॥
(etadyajurvedashiro’dheete ।)

See Also  1000 Names Of Sri Matangi – Sahasranamavali Stotram In English

(tri’teeyah’ khand’ah’
naaraayanaasht’aaksharamantrah’)

omityagre vyaaharet । nama iti pashchaat । naaraayanaayetyuparisht’aat ।
omityekaaksharam । nama iti dve akshare । naaraayanaayeti panchaaksharaani ।
etadvai naaraayanasyaasht’aaksharam padam ।
yo ha vai naaraayanasyaasht’aaksharam padamadhyeti । anapabruvassarvamaayureti ।
vindate praajaapatyagum raayasposham gaupatyam ।
tato’mri’tatvamashnute tato’mri’tatvamashnuta iti । ya evam veda ॥

(etatsaamavedashiro’dheete । om namo naaraayanaaya)

(chaturthah’ khand’ah’
naaraayanapranavah’)

pratyagaanandam brahmapurusham pranavasvaroopam । akaara ukaara makaara iti ।
taanekadhaa samabharattadetadomiti ।
yamuktvaa muchyate yogee janmasamsaarabandhanaat ।
om namo naaraayanaayeti mantropaasakah’ । vaikunt’habhuvanalokam gamishyati ।
tadidam param pund’areekam vijnyaanaghanam । tasmaattat’idaabhamaatram ।
( bhAshya tasmaat tat’idiva prakaashamaatram)
brahmanyo devakeeputro brahmanyo madhusoodanom । var brahmanyo madhusoodanayom
sarvabhootasthamekam naaraayanam । kaaranaroopamakaara param brahmom ।
etadatharvashiroyodheete ॥

vidyaa’dhyayanaphalam ।

praataradheeyaano raatrikri’tam paapam naashayati ।
saayamadheeyaano divasakri’tam paapam naashayati ।
maadhyandinamaadityaabhimukho’dheeyaanah’ panchamahaapaatakopapaatakaat pramuchyate ।
sarva veda paaraayana punyam labhate ।
naaraayanasaayujyamavaapnoti naaraayana saayujyamavaapnoti ।
ya evam veda । ityupanishat ॥

om saha naavavatu saha nau bhunaktu । saha veeryam karavaavahai ।
tejasvinaavadheetamastu । maa vidvishaavahai ॥

See Also  Maa Mangala Stuti In English

om shaantih’ shaantih’ shaantih’ ॥

shaantaakaaram bhujagashayanam padmanaabham suresham
vishvaadhaaram gaganasadri’sham meghavarnam shubhaangam ।
lakshmeekaantam kamalanayanam yogibhirdhyaanagamyam
vande vishnum bhavabhayaharam sarvalokaikanaatham ॥

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Narayanopanishat / Narayana Upanishad / Narayana Atharvashirsha Lyrics in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil