Narayana Kavacham Stotram In English

॥ Narayana Kavacham English Lyrics ॥

anganyasah
om om padayoh namah ।
om nam janunoh namah ।
om mom urvoh namah ।
om nam udare namah ।
om ram hrdi namah ।
om yam urasi namah ।
om nam mukhe namah ।
om yam sirasi namah ।

karanyasah
om om daksinatarjanyam namah ।
om nam daksinamadhyamayam namah ।
om mom daksinanamikayam namah ।
om bham daksinakanisthikayam namah ।
om gam vamakanisthikayam namah ।
om vam vamanikayam namah ।
om tem vamamadhyamayam namah ।
om vam vamatarjanyam namah ।
om sum daksinangusthordhvaparvani namah ।
om dem daksinangusthadhah parvani namah ।
om vam vamangusthordhvaparvani namah ।
om yam vamangusthadhah parvani namah ।

om om hrdaye namah ।
om vim murdhnai namah ।
om sam bhrurvormadhye namah ।
om nam sikhayam namah ।
om vem netrayoh namah ।
om nam sarvasandhisu namah ।
om mah pracyam astraya phat ।
om mah agneyyam astraya phat ।
om mah daksinasyam astraya phat ।
om mah nairtye astraya phat ।
om mah praticyam astraya phat ।
om mah vayavye astraya phat ।
om mah udicyam astraya phat ।
om mah aisanyam astraya phat ।
om mah urdhvayam astraya phat ।
om mah adharayam astraya phat ।

See Also  Kodekaade Veede In English

sri harih

atha srinarayanakavaca

॥ rajovaca ॥
yaya guptah sahastraksah savahan ripusainikan।
kridanniva vinirjitya trilokya bubhuje sriyam ॥ 1 ॥

bhagavamstanmamakhyahi varma narayanatmakam।
yathasstatayinah satrun yena guptosjayanmrdhe ॥ 2 ॥

॥ srisuka uvaca ॥
vrtah purohitostvastro mahendrayanuprcchate।
narayanakhyam varmaha tadihaikamanah srnu ॥ 3 ॥

visvarupa uvacadhautanghripaniracamya sapavitra udan mukhah।
krtasvangakaranyaso mantrabhyam vagyatah sucih ॥ 4 ॥

narayanamayam varma samnahyed bhaya agate।
padayorjanunorurvorudare hrdyathorasi ॥ 5 ॥

mukhe sirasyanupurvyadonkaradini vinyaset।
om namo narayanayeti viparyayamathapi va ॥ 6 ॥

karanyasam tatah kuryad dvadasaksaravidyaya।
pranavadiyakarantamangulyangusthaparvasu ॥ 7 ॥

nyased hrdaya onkaram vikaramanu murdhani।
sakaram tu bhruvormadhye nakaram sikhaya diset ॥ 8 ॥

vekaram netrayoryuñjyannakaram sarvasandhisu।
makaramastramuddisya mantramurtirbhaved budhah ॥ 9 ॥

savisargam phadantam tat sarvadiksu vinirdiset।
om visnave nama iti ॥ 10 ॥

atmanam paramam dhyayeda dhyeyam satsaktibhiryutam।
vidyatejastapomurtimimam mantramudahareta ॥ 11 ॥

om harirvidadhyanmama sarvaraksam nyastanghripadmah patagendraprsthe।
dararicarmasigadesucapasan dadhanosstagunosstabahuh ॥ 12 ॥

jalesu mam raksatu matsyamurtiryadoganebhyo varunasya pasat।
sthalesu mayavatuvamanosvyat trivikramah khe‌உvatu visvarupah ॥ 13 ॥

durgesvatavyajimukhadisu prabhuh payannrsimho‌உsurayuthaparih।
vimuñcato yasya mahattahasam diso vinedurnyapatamsca garbhah ॥ 14 ॥

raksatvasau madhvani yanñakalpah svadamstrayonnitadharo varahah।
ramo‌உdrikutesvatha vipravase salaksmanosvyad bharatagrajossman ॥ 15 ॥

mamugradharmadakhilat pramadannarayanah patu narasca hasat।
dattastvayogadatha yoganathah payad gunesah kapilah karmabandhat ॥ 16 ॥

See Also  Sri Shankaracharya Varyam In English

sanatkumaro vatu kamadevaddhayasirsa mam pathi devahelanat।
devarsivaryah purusarcanantarat kurmo harirmam nirayadasesat ॥ 17 ॥

dhanvantarirbhagavan patvapathyad dvandvad bhayadrsabho nirjitatma।
yanñasca lokadavatajjanantad balo ganat krodhavasadahindrah ॥ 18 ॥

dvaipayano bhagavanaprabodhad buddhastu pakhandaganat pramadat।
kalkih kale kalamalat prapatu dharmavanayorukrtavatarah ॥ 19 ॥

mam kesavo gadaya prataravyad govinda asangavamattavenuh।
narayana prahna udattasaktirmadhyandine visnurarindrapanih ॥ 20 ॥

devosparahne madhuhogradhanva sayam tridhamavatu madhavo mam।
dose hrsikesa utardharatre nisitha ekosvatu padmanabhah ॥ 21 ॥

srivatsadhamapararatra isah pratyusa iso‌உsidharo janardanah।
damodaro‌உvyadanusandhyam prabhate visvesvaro bhagavan kalamurtih ॥ 22 ॥

cakram yugantanalatigmanemi bhramat samantad bhagavatprayuktam।
dandagdhi dandagdhyarisainyamasu kaksam yatha vatasakho hutasah ॥ 23 ॥

gade‌உsanisparsanavisphulinge nispindhi nispindhyajitapriyasi।
kusmandavainayakayaksaraksobhutagrahamscurnaya curnayarin ॥ 24 ॥

tvam yatudhanapramathapretamatrpisacavipragrahaghoradrstin।
darendra vidravaya krsnapurito bhimasvano‌உrerhrdayani kampayan ॥ 25 ॥

tvam tigmadharasivararisainyamisaprayukto mama chindhi chindhi।
carmañchatacandra chadaya dvisamaghonam hara papacaksusam ॥ 26 ॥

yanno bhayam grahebhyo bhut ketubhyo nrbhya eva ca।
sarisrpebhyo damstribhyo bhutebhyom‌உhobhya eva va ॥ 27 ॥

sarvanyetani bhagannamarupastrakirtanat।
prayantu sanksayam sadyo ye nah sreyah pratipakah ॥ 28 ॥

garudo bhagavan stotrastobhaschandomayah prabhuh।
raksatvasesakrcchrebhyo visvaksenah svanamabhih ॥ 29 ॥

sarvapadbhyo harernamarupayanayudhani nah।
buddhindriyamanah pranan pantu parsadabhusanah ॥ 30 ॥

yatha hi bhagavaneva vastutah sadsacca yat।
satyananena nah sarve yantu nasamupadravah ॥ 31 ॥

See Also  Sri Narasimha Stotram 2 In Kannada

yathaikatmyanubhavanam vikalparahitah svayam।
bhusanayuddhalingakhya dhatte saktih svamayaya ॥ 32 ॥

tenaiva satyamanena sarvanño bhagavan harih।
patu sarvaih svarupairnah sada sarvatra sarvagah ॥ 33 ॥

vidiksu diksurdhvamadhah samantadantarbahirbhagavan narasimhah।
prahapayamllokabhayam svanena grastasamastatejah ॥ 34 ॥

maghavannidamakhyatam varma narayanatmakam।
vijesyasyañjasa yena damsito‌உsurayuthapan ॥ 35 ॥

etad dharayamanastu yam yam pasyati caksusa।
pada va samsprset sadyah sadhvasat sa vimucyate ॥ 36 ॥

na kutascita bhayam tasya vidyam dharayato bhavet।
rajadasyugrahadibhyo vyaghradibhyasca karhicit ॥ 37 ॥

imam vidyam pura kascit kausiko dharayan dvijah।
yogadharanaya svangam jahau sa marudhanvani ॥ 38 ॥

tasyopari vimanena gandharvapatirekada।
yayau citrarathah strirbhivrto yatra dvijaksayah ॥ 39 ॥

gaganannyapatat sadyah savimano hyavak sirah।
sa valakhilyavacanadasthinyadaya vismitah।
prasya pracisarasvatyam snatva dhama svamanvagat ॥ 40 ॥

॥ srisuka uvaca ॥
ya idam srnuyat kale yo dharayati cadrtah।
tam namasyanti bhutani mucyate sarvato bhayat ॥ 41 ॥

etam vidyamadhigato visvarupacchatakratuh।
trailokyalaksmim bubhuje vinirjitya‌உmrdhesuran ॥ 42 ॥

॥ iti srinarayanakavacam sampurnam ॥
( srimadbhagavata skandha 6,a। 8 )

– Chant Stotra in Other Languages –

Narayana Kavacham in SanskritTeluguTamilKannadaMalayalamBengali – English