Ratnagarbha Ganesha Vilasa Stuti In English

॥ Ratnagarbha Ganesha Vilasa Stuti English Lyrics ॥

॥ śrī ratnagarbha gaṇēśa vilāsa stutiḥ ॥
vāmadēvatanūbhavaṁ nijavāmabhāgasamāśritaṁ
vallabhāmāśliṣya tanmukhavalguvīkṣaṇadīkṣitam ।
vātanandana vāñchitārthavidhāyinaṁ sukhadāyinaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 1 ॥

kāraṇaṁ jagatāṁ kalādharadhāriṇaṁ śubhakāriṇaṁ
kāyakānti jitāruṇaṁ kr̥tabhaktapāpavidāriṇam ।
vādivāksahakāriṇaṁ vārāṇasīsañcāriṇaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 2 ॥

mōhasāgaratārakaṁ māyāvikuhanāvārakaṁ
mr̥tyubhayaparihārakaṁ ripukr̥tyadōṣanivārakam ।
pūjakāśāpūrakaṁ puṇyārthasatkr̥tikārakaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 3 ॥

ākhudaityarathāṅgamaruṇamayūkhamarthi sukhārthinaṁ
śēkharīkr̥ta candrarēkhamudārasuguṇamadāruṇam ।
śrīkhaniṁ śritabhaktanirjaraśākhinaṁ lēkhāvanaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 4 ॥

tuṅgamūṣakavāhanaṁ surapuṅgavāri vimōhanaṁ
maṅgalāyatanaṁ mahājanabhr̥ṅgaśāntividhāyinam ।
aṅgajāntakanandanaṁ sukhabhr̥ṅgapadmōdañcanaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 5 ॥

rāghavēśvararakṣakaṁ rakṣaughaśikṣaṇadakṣakaṁ
śrīghanaṁ śritamaunivacanāmōghatāsampādanam ।
ślāghanīyadayāguṇaṁ maghavattapaḥ phalapūraṇaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 6 ॥

kañcanaścyutigōpyabhāvamakiñcanāṁśca dayārasaiḥ
siñcatā nijavīkṣaṇēna samañcitārthasukhāspadam ।
pañcavaktrasutaṁ suradviḍvañcanādhr̥ta kauśalaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 7 ॥

yacchatakratukāmitaṁ prāyacchadarcitamādarā-
-dyacchatacchadasāmyamanvanugacchatīcchati sauhr̥dam ।
tacchubhamyukarāmbujaṁ tava dikpatiśriyamarthinē
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 8 ॥

rājarāja kirīṭakōṭi virājamāna maṇiprabhā
puñjarañjitamañjulāṅghri sarōjamaja vr̥jināpaham ।
bhañjakaṁ diviṣaddviṣāmanurañjakaṁ munisantatē-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 9 ॥

śiṣṭakaṣṭanibarhaṇaṁ surajuṣṭanijapadaviṣṭaraṁ
duṣṭaśikṣaṇadhūrvahaṁ munipuṣṭituṣṭīṣṭapradam ।
aṣṭamūrtisutaṁ sukaruṇāviṣṭamavinaṣṭādaraṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 10 ॥

śuṇṭhaśuṣka vitarkaharaṇākuṇṭhaśaktidamarthinē
śāṭhyavirahitavitaraṇaṁ śrīkaṇṭhakr̥tasambhāṣaṇam ।
kāṭhakaśrutigōcaraṁ kr̥tamāṭhapatyaparīkṣaṇaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 11 ॥

See Also  Brahma Kadigina Padamu In English

puṇḍarīkakr̥tānanaṁ śaśikhaṇḍakalitaśikhaṇḍakaṁ
kuṇḍalīśvaramaṇḍitōdaramaṇḍajēśābhīṣṭadam ।
daṇḍapāṇibhayāpahaṁ munimaṇḍalī parimaṇḍanaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 12 ॥

gūḍhamāmnāyāśayaṁ parilīḍhamarthimanōrathai-
-rgāḍhamāśliṣṭaṁ girīśa girīśajābhyāṁ sādaram ।
prauḍhasarasakavitvasiddhida mūḍhanijabhaktāvanaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 13 ॥

pāṇidhr̥tapāśāṅkuśaṁ gīrvāṇagaṇasandarśakaṁ
śōṇadīdhitimapramēyamaparṇayā paripōṣitam ।
kāṇakhañjakuṇīṣṭadaṁ viśrāṇitadvijanāmitaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 14 ॥

bhūtabhavyabhavadvibhuṁ paridhūtapātakamīśasaṁ-
-jātamaṅghri vilāsa jitakañjātamajitamarātibhiḥ ।
śītaraśmiravīkṣaṇaṁ nirgītamāmnāyōktibhi-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 15 ॥

prārthanīyapadaṁ mahātmabhirarthitaṁ puravairiṇā-
-:’nāthavargamanōrathānapi sārthayantamaharniśam ।
pānthasatpathadarśakaṁ gaṇanāthamasmaddaivataṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 16 ॥

khēdaśāmakasucaritaṁ svābhēdabōdhakamadvayaṁ
mōdahētuguṇākaraṁ vāgvādavijayadamaiśvaram ।
śrīmadanupamasauhr̥daṁ madanāśakaṁ ripusantatē-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 17 ॥

mugdhamaugdhyanivartakaṁ rucimugdhamurvanukampayā
digdhamuddhr̥ta pādanata janamuddharantamimaṁ ca mām ।
śuddhacitsukhavigrahaṁ pariśuddhavr̥ttyabhilakṣitaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 18 ॥

sānukampamanārataṁ munimānasābjamarālakaṁ
dīnadainyavināśakaṁ sitabhānurēkhāśēkharam ।
gānarasavidgītasucaritamēnasāmapanōdakaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 19 ॥

kōpatāpanirāsakaṁ sāmīpyadaṁ nijasatkathā-
-lāpināṁ manujāpi janatāpāpaharamakhilēśvaram ।
sāparādhijanāyaśāpadamāpadāmapahārakaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 20 ॥

riphphagēṣu khagēṣu jātō duṣphalaṁ samavāpnuyā-
-tsatphalāya gaṇēśamarcatu niṣphalaṁ na tadarpaṇam ।
yaḥ phalībhūtaḥ kratūnāṁ tatphalānāmīśvaraṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 21 ॥

ambaraṁ yadvadvinirmalamambudairācchādyatē
bimbabhūtamamuṣya jagataḥ sāmbasutamajñānataḥ ।
taṁ bahiḥ saṅgūhitaṁ hērambamālambaṁ satāṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 22 ॥

See Also  Sri Manasa Devi Stotram (Mahendra Krutam) In English

dambhakarmācaraṇakr̥ta saurambhayājimukhē manu-
-stambhakāriṇamaṅganākucakumbhaparirambhāturaiḥ ।
śambhusutamārādhitaṁ kr̥tisambhavāya ca kāmibhi-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 23 ॥

staumi bhūtagaṇēśvaraṁ saprēmamātmastutiparē
kāmitapradamarthinē dhr̥tasōmamabhayadamāśvinē ।
śrīmatā navarātradīkṣōddāmavaibhavabhāvitaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 24 ॥

āyurārōgyādikāmitadāyinaṁ pratihāyanaṁ
śrēyasē sarvairyugādau bhūyasē sambhāvitam ।
kāyajīvaviyōga kālāpāyaharamantrēśvaraṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 25 ॥

vairiṣaṭkanirāsakaṁ kāmārikāmitajīvitaṁ
śauricintāhārakaṁ kr̥tanārikēlāhārakam ।
dūranirjitapātakaṁ saṁsārasāgarasētukaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 26 ॥

kālakālakalābhavaṁ kalikālikāghavirōdhinaṁ
mūlabhūtamamuṣyajagataḥ śrīlatōpaghnāyitam ।
kīlakaṁ mantrādisiddhēḥ pālakaṁ munisantatē-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 27 ॥

bhāvukārambhāvasarasambhāvitaṁ bhargēpsitaṁ
sēvakāvanadīkṣitaṁ sahabhāvamōjastējasōḥ ।
pāvanaṁ dēvēṣu sāmastāvakēṣṭavidhāyakaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 28 ॥

kāśikāpurakalitanivasatimīśamasmaccētasaḥ
pāśiśikṣāpāravaśyavināśakaṁ śaśibhāsakam ।
kēśavādisamarcitaṁ gaurīśaguptamahādhanaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 29 ॥

pēṣakaṁ pāpasya durjanaśōṣakaṁ suviśēṣakaṁ
pōṣakaṁ sujanasya sundaravēṣakaṁ nirdōṣakam ।
mūṣakaṁ tvadhiruhya bhaktamanīṣita pratipādakaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 30 ॥

vāsavādisurārcitaṁ kr̥tavāsudēvābhīpsitaṁ
bhāsamānamuruprabhābhirupāsakādhikasauhr̥dam ।
hrāsakaṁ durahaṅkr̥tērniryāsakaṁ rakṣastatē-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 31 ॥

bāhulēyaguruṁ trayī yaṁ prāha sarvagaṇēśvaraṁ
gūhitaṁ munimānasairavyāhatādhikavaibhavam ।
āhitāgnihitaṁ manīṣibhirūhitaṁ sarvatra taṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 32 ॥

kēlijitasuraśākhinaṁ surapālapūjitapādukaṁ
vyālaparibr̥ḍha kaṅkaṇaṁ bhaktālirakṣaṇadīkṣitam ।
kālikātanayaṁ kalānidhimaulimāmnāyastutaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 33 ॥

See Also  Devi Mahatmyam Durga Saptasati Chapter 3 In Sanskrit And English

dakṣiṇēna surēṣu durjanaśikṣaṇēṣu paṭīyasā
rakṣasāmapanōdakēna mahōkṣavāhaprēyasā ।
rakṣitā vayamakṣarāṣṭakalakṣajapatō yēna vai
vāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 34 ॥

ratnagarbhagaṇēśvarastuti nūtnapadyatatiṁ paṭhē-
-dyatnavānyaḥ pratidinaṁ drākpratnavāksadr̥śārthadām ।
ratnarukmasukhōcchrayaṁ sāpatnavirahitamāpnuyā-
-dvāraṇānanamāśrayē vandāruvighnanivāraṇam ॥ 35 ॥

siddhināyakasaṁstutiṁ siddhānti subrahmaṇyahr̥-
-cchuddhayē samudīritāṁ vāgbuddhibalasandāyinīm ।
siddhayē paṭhatānuvāsaramīpsitasya manīṣiṇaḥ
śraddhayā nirnighnasampadvr̥ddhirapi bhavitā yataḥ ॥ 36 ॥

iti śrīsubrahmaṇyayōgiviracitaṁ ratnagarbha gaṇēśa vilāsa stutiḥ ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Ratnagarbha Ganesha Vilasa Stuti in Lyrics in Sanskrit » Kannada » Telugu » Tamil