Shankara Ashtakam In Marathi

॥ Shankara Ashtakam in Marathi ॥

॥ शङ्कर अष्टकम ॥
हे वामदेव शिवशङ्कर दीनबन्धो काशीपते पशुपते पशुपाशनाशिन ।
हे विश्वनाथ भवबीज जनार्तिहारिन संसारदुःखगहनाज्जगदीश रक्ष ॥ 1 ॥

हे भक्तवत्सल सदाशिव हे महेश हे विश्वतात जगदाश्रय हे पुरारे ।
गौरीपते मम पते मम प्राणनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥ 2 ॥

हे दुःखभञ्जक विभो गिरिजेश शूलिन हे वेदशास्त्रविनिवेद्य जनैकबन्धो ।
हे व्योमकेश भुवनेश जगद्विशिष्ट संसारदुःखगहनाज्जगदीश रक्ष ॥ 3 ॥

हे धूर्जटे गिरिश हे गिरिजार्धदेह हे सर्वभूतजनक प्रमथेश देव ।
हे सर्वदेवपरिपूजितपादपद्म संसारदुःखगहनाज्जगदीश रक्ष ॥ 4 ॥

हे देवदेव वृषभध्वज नन्दिकेश काळीपते गणपते गजचर्मवासः ।
हे पार्वतीश परमेश्वर रक्ष शंभो संसारदुःखगहनाज्जगदीश रक्ष ॥ 5 ॥

हे वीरभद्र भववैद्य पिनाकपाणे हे नीलकण्ठ मदनान्त शिवाकळत्र ।
वाराणसीपुरपते भवभीतिहारिन संसारदुःखगहनाज्जगदीश रक्ष ॥ 6 ॥

हे कालकाल मृड शर्व सदासहाय हे भूतनाथ भवबाधक हे त्रिनेत्र ।
हे यज्ञशासक यमान्तक योगिवन्द्य संसारदुःखगहनाज्जगदीश रक्ष ॥ 7 ॥

हे वेदवेद्य शशिशेखर हे दयाळो हे सर्वभूतप्रतिपालक शूलपाणे ।
हे चन्द्रसूर्य शिखिनेत्र चिदेकरूप संसारदुःखगहनाज्जगदीश रक्ष ॥ 8 ॥

श्रीशङ्कराष्टकमिदं योगानन्देन निर्मितम ।
सायं प्रातः पठेन्नित्यं सर्वपापविनाशकम ॥ 9 ॥

See Also  Shiva Bhujanga Stotram In Kannada

इति श्रीयोगानन्दतीर्थविरचितं शङ्कराष्टकं संपूर्णम ॥

– Chant Stotra in Other Languages –

Lord Shiva Slokam » Shankara Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam