Shivanirvana Stotram – Ashtottara Shatanamavali In Sanskrit

॥ Shiva Nirvana Stotram Sanskrit Lyrics ॥

॥ शिवनिर्वाणस्तोत्रम् ॥
ॐ नमः शिवाय ।
ॐ जयत्यनन्यसामान्यप्रकृष्टगुणवैभवः ।
संसारनाटकारम्भनिर्वाहणकविः शिवः ॥ १ ॥

ॐ नमः शिवाय भूतभव्यभाविभावभाविने ।
ॐ नमः शिवाय मातृमानमेयकल्पनाजुषे ।
ॐ नमः शिवाय भीमकान्तशान्तशक्तिशालिने ।
ॐ नमः शिवाय शाश्वताय शङ्कराय शम्भवे ।
ॐ नमः शिवाय निर्निकेतनिःस्वभावमूर्तये ।
ॐ नमः शिवाय निर्विकल्पनिष्प्रपञ्चसिद्धये ।
ॐ नमः शिवाय निर्विवादनिष्प्रमाणसिद्धये ।
ॐ नमः शिवाय निर्मलाय निष्कलाय वेधसे ।
ॐ नमः शिवाय पार्थिवाय गन्धमात्रसंविदे ।
ॐ नमः शिवाय षड्रसादिसामरस्यतृप्तये ॥ १० ॥

ॐ नमः शिवाय तैजसाय रूपतानिरूपिणे ।
ॐ नमः शिवाय पावनाय सर्वभावसंस्पृशे ।
ॐ नमः शिवाय नाभसाय शब्दमात्रराविणे ।
ॐ नमः शिवाय निर्गलन्मलव्यपायपायवे ।
ॐ नमः शिवाय विश्वसृष्टिसौष्टवैकमीढुषे ।
ॐ नमः शिवाय सर्वतः प्रसारिपादसम्पदे ।
ॐ नमः शिवाय विश्वभोग्यभागयोग्यपाणये ।
ॐ नमः शिवाय वाचकप्रपञ्चवाच्यवाचिने ।
ॐ नमः शिवाय नस्यगन्धसर्वगन्धबन्धवे ।
ॐ नमः शिवाय पुद्गलालिलोलिकाप्रशालिने ॥ २० ॥

ॐ नमः शिवाय चाक्षुषाय विश्वरूपसन्दृशे ।
ॐ नमः शिवाय सद्गुणत्रयाविभागभूमये ।
ॐ नमः शिवाय पूरुषाय भोक्तृताभिमानिने ।
ॐ नमः शिवाय सर्वतो नियन्तृतानियामिने ।
ॐ नमः शिवाय कालभेदकल्पनोपकल्पिने ।
ॐ नमः शिवाय किञ्चिदेवकर्तृतोपपादिने ।
ॐ नमः शिवाय शुद्धविद्यतत्वमन्त्ररूपिणे ।
ॐ नमः शिवाय दृक्क्रियाविकस्वरेश्वरात्मने ।
ॐ नमः शिवाय सर्ववित्प्रभो सदाशिवाय ते ।
ॐ नमः शिवाय वाच्यवाचकाध्वषट्कभित्तये ॥ ३० ॥

See Also  1000 Names Of Sri Garuda – Sahasranamavali Stotram In English

ॐ नमः शिवाय वर्णमन्त्रसत्पदोपपदिने ।
ॐ नमः शिवाय पञ्चधाकलाप्रपञ्चपञ्चिने ।
ॐ नमः शिवाय सौरजैनबौद्धशुद्धिहेतवे ।
ॐ नमः शिवाय भक्तिमात्रलभ्यदर्शनाय ते ।
ॐ नमः शिवाय सर्वतो गरीयसां गरीयसे ।
ॐ नमः शिवाय सर्वतो महीयसां महीयसे ।
ॐ नमः शिवाय सर्वतः स्थवीयसां स्थवीयसे ।
ॐ नमः शिवाय तुभ्यमऽस्त्वऽणीयसामऽणीयसे ।
ॐ नमः शिवाय मन्दराद्रिकन्दराधिशायिने ।
ॐ नमः शिवाय जाह्नवीजलोज्ज्वलाभजूटीने ॥ ४० ॥

ॐ नमः शिवाय बालचन्द्रचन्द्रिकाकिरीटिने ।
ॐ नमः शिवाय सोमसूर्यवह्निमात्रनेत्र ते ।
ॐ नमः शिवाय कालकूटकण्ठपीठसुश्रिये ।
ॐ नमः शिवाय धर्मरूपपुङ्गवध्वजाय ते ।
ॐ नमः शिवाय भस्मधूलिशालिने त्रिशूलिने ।
ॐ नमः शिवाय सर्वलोकपालिने कपालिने ।
ॐ नमः शिवाय सर्वदैत्यमर्दिने कपर्दिने ।
ॐ नमः शिवाय नित्यनम्रनाकिने पिनाकिने ।
ॐ नमः शिवाय नागराजहारिणे विहारिणे ।
ॐ नमः शिवाय शैलजाविलासने सुखासिने ॥ ५० ॥

ॐ नमः शिवाय मन्मथप्रमाथिने पुरप्लुषे ।
ॐ नमः शिवाय कालदेहदाहयुक्तिकारिणे ।
ॐ नमः शिवाय नागकृत्तिवाससेऽप्यऽवाससे ।
ॐ नमः शिवाय भीषणश्मशानभूमिवासिने ।
ॐ नमः शिवाय पीठशक्तिपीठकोपभेदिने ।
ॐ नमः शिवाय सिद्धमन्त्रयोगिने वियोगिने ।
ॐ नमः शिवाय सर्वदिक्चतुर्नयाधिकारिणे ।
ॐ नमः शिवाय सर्वतीर्थतीर्थताविधायिने ।
ॐ नमः शिवाय साङ्गवेदतद्विचारचारवे ।
ॐ नमः शिवाय षट्पादार्थषोडशार्थवादिने ॥ ६० ॥

See Also  1000 Names Of Sri Jwalamukhi – Sahasranama Stotram In Malayalam

ॐ नमः शिवाय साङ्ख्ययोगपाञ्चरात्रपञ्चिने ।
ॐ नमः शिवाय भोग्यदायिभोग्यदानतन्त्रिणे ।
ॐ नमः शिवाय पारगाय पारणाय मन्त्रिणे ।
ॐ नमः शिवाय पारपार्थिवस्वरूपरूपिणे ।
ॐ नमः शिवाय सर्वमण्डलाधिपत्यशालिने ।
ॐ नमः शिवाय सर्वशक्तिवासनानिवासिने ।
ॐ नमः शिवाय सर्वतन्त्रवासनारसात्मने ।
ॐ नमः शिवाय सर्वमन्त्रदेवतानियोआगिने ।
ॐ नमः शिवाय स्वस्थिताय नित्यकर्ममायिने ।
ॐ नमः शिवाय कालकल्पकल्पिने सुताल्पने ॥ ७० ॥

ॐ नमः शिवाय भक्तकायसाख्यदाय शम्भवे ।
ॐ नमः शिवाय भूर्भुवःस्वरात्मलक्ष्यलक्षिणे ।
ॐ नमः शिवाय शून्यभावशान्तरूपधारिणे ।
ॐ नमः शिवाय सर्वभावशुद्धशुद्धिहेतवे ।
ॐ नमः शिवाय भास्वते ।
ॐ नमः शिवाय भर्ग ते ।
ॐ नमः शिवाय शर्व ते ।
ॐ नमः शिवाय गर्व ते ।
ॐ नमः शिवाय खर्व ते ।
ॐ नमः शिवाय पर्व ते ॥ ८० ॥

ॐ नमः शिवाय रुद्र ते ।
ॐ नमः शिवाय भीम ते ।
ॐ नमः शिवाय विष्णुवे ।
ॐ नमः शिवाय जिष्णवे ।
ॐ नमः शिवाय घन्विने ।
ॐ नमः शिवाय खडुगिने ।
ॐ नमः शिवाय चर्मिणे ।
ॐ नमः शिवाय वर्मिणे ।
ॐ नमः शिवाय भामिने ।
ॐ नमः शिवाय कामिने ॥ ९० ॥

See Also  1000 Names Of Sri Jagannatha – Sahasranama Stotram In Bengali

ॐ नमः शिवाय योगिने ।
ॐ नमः शिवाय भोगिने ।
ॐ नमः शिवाय तिष्ठते ।
ॐ नमः शिवाय गच्छते ।
ॐ नमः शिवाय हेतवे ।
ॐ नमः शिवाय सेतवे ।
ॐ नमः शिवाय सर्वतः ।
ॐ नमः शिवाय सर्वशः ।
ॐ नमः शिवाय सर्वथा ।
ॐ नमः शिवाय सर्वदा ॥ १०० ॥

शिव भव शर्व रुद्र हर शङ्कर भूतपते
गिरिश गिरीश भर्ग शशिशेखर नीलगल ।
त्रिनयन वामदेव गिरिजाधव माररिपो जय
जय देव देव भगवन् भवतेऽस्तु नमः ॥

एतामष्टोत्तरशतनमस्कारसंस्कारपूतां
भूतार्थव्याहृतिनुतिमुदाहृत्य मृत्युञ्जयस्य ।
कश्चिद्विद्वान्यदिह कुशलं सञ्चिनोति स्म लोके
तेनान्येषां भवतु पठतां वान्छितार्थस्यसिद्धिः ॥

इति श्रीव्यासमुनिना विरचितं शिवनिर्वाणस्तोत्रं सम्पूर्णं ।

– Chant Stotra in Other Languages -108 Names of Shivanirvana Stotram:

Shivanirvana Stotram – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil