Shri Subramanya Bhujanga Prayata Stotram 1 In Sanskrit

॥ Shri Subramanya Bhujanga Prayata Stotram 1 Sanskrit Lyrics ॥

॥ श्री सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम् ॥
भजेऽहं कुमारं भवानीकुमारं
गलोल्लासिहारं नमत्सद्विहारम् ।
रिपुस्तोमपारं नृसिंहावतारं
सदानिर्विकारं गुहं निर्विचारम् ॥ १ ॥

नमामीशपुत्रं जपाशोणगात्रं
सुरारातिशत्रुं रवीन्द्वग्निनेत्रम् ।
महाबर्हिपत्रं शिवास्याब्जमित्रं
प्रभास्वत्कलत्रं पुराणं पवित्रम् ॥ २ ॥

अनेकार्ककोटि-प्रभावज्ज्वलं तं
मनोहारि माणिक्य भूषोज्ज्वलं तम् ।
श्रितानामभीष्टं निशान्तं नितान्तं
भजे षण्मुखं तं शरच्चन्द्रकान्तम् ॥ ३ ॥

कृपावारि कल्लोलभास्वत्कटाक्षं
विराजन्मनोहारि शोणाम्बुजाक्षम् ।
प्रयोगप्रदानप्रवाहैकदक्षं
भजे कान्तिकान्तं परस्तोमरक्षम् ॥ ४ ॥

सुकस्तूरिसिन्दूरभास्वल्ललाटं
दयापूर्णचित्तं महादेवपुत्रम् ।
रवीन्दूल्लसद्रत्नराजत्किरीटं
भजे क्रीडिताकाश गङ्गाद्रिकूटम् ॥ ५ ॥

सुकुन्दप्रसूनावलीशोभिताङ्गं
शरत्पूर्णचन्द्रप्रभाकान्तिकान्तम् ।
शिरीषप्रसूनाभिरामं भवन्तं
भजे देवसेनापतिं वल्लभं तम् ॥ ६ ॥

सुलावण्यसत्सूर्यकोटिप्रतीकं
प्रभुं तारकारिं द्विषड्बाहुमीशम् ।
निजाङ्कप्रभादिव्यमानापदीशं
भजे पार्वतीप्राणपुत्रं सुकेशम् ॥ ७ ॥

अजं सर्वलोकप्रियं लोकनाथं
गुहं शूरपद्मादिदम्भोलिधारम् ।
सुचारुं सुनासापुटं सच्चरित्रं
भजे कार्तिकेयं सदा बाहुलेयम् ॥ ८ ॥

शरारण्यसम्भूतमिन्द्रादिवन्द्यं
द्विषड्बाहुसङ्ख्यायुधश्रेणिरम्यम् ।
मरुत्सारथिं कुक्कुटेशं सुकेतुं
भजे योगिहृत्पद्ममध्याधिवासम् ॥ ९ ॥

विरिञ्चीन्द्रवल्लीश देवेशमुख्यं
प्रशस्तामरस्तोमसंस्तूयमानम् ।
दिश त्वं दयालो श्रियं निश्चलां मे
विना त्वां गतिः का प्रभो मे प्रसीद ॥ १० ॥

See Also  Sri Subrahmanya Bhujanga Stotram 4 In Gujarati

पदाम्भोजसेवा समायातबृन्दा-
रकश्रेणिकोटीरभास्वल्ललाटम् ।
कलत्रोल्लसत्पार्श्वयुग्मं वरेण्यं
भजे देवमाद्यन्तहीनप्रभावम् ॥ ११ ॥

भवाम्भोधिमध्ये तरङ्गे पतन्तं
प्रभो मां सदा पूर्णदृष्ट्या समीक्ष्य ।
भवद्भक्तिनावोद्धर त्वं दयालो
सुगत्यन्तरं नास्ति देव प्रसीद ॥ १२ ॥

गले रत्नभूषं तनौ मञ्जुवेषं
करे ज्ञानशक्तिं दरस्मेरमास्ये ।
कटिन्यस्तपाणिं शिखिस्थं कुमारं
भजेऽहं गुहादन्यदेवं न मन्ये ॥ १३ ॥

दयाहीनचित्तं परद्रोहपात्रं
सदा पापशीलं गुरोर्भक्तिहीनम् ।
अनन्यावलम्बं भवन्नेत्रपात्रं
कृपाशील मां भो पवित्रं कुरु त्वम् ॥ १४ ॥

महासेन गाङ्गेय वल्लीसहाय
प्रभो तारकारे षडास्यामरेश ।
सदा पायसान्नप्रदातर्गुहेति
स्मरिष्यामि भक्त्या सदाहं विभो त्वाम् ॥ १५ ॥

प्रतापस्य बाहो नमद्वीरबाहो
प्रभो कार्तिकेयेष्टकामप्रदेति ।
यदा ये पठन्ते भवन्तं तदेवं
प्रसन्नस्तु तेषां बहुश्रीं ददासि ॥ १६ ॥

अपारातिदारिद्र्यवाराशिमध्ये
भ्रमन्तं जनग्राहपूर्णे नितान्तम् ।
महासेन मामुद्धर त्वं कटाक्षा-
वलोकेन किञ्चित्प्रसीद प्रसीद ॥ १७ ॥

स्थिरां देहि भक्तिं भवत्पादपद्मे
श्रियं निश्चलां देहि मह्यं कुमार ।
गुहं चन्द्रतारं सुवंशाभिवृद्धिं
कुरु त्वं प्रभो मे मनः कल्पसालः ॥ १८ ॥

नमस्ते नमस्ते महाशक्तिपाणे
नमस्ते नमस्ते लसद्वज्रपाणे ।
नमस्ते नमस्ते कटिन्यस्तपाणे
नमस्ते नमस्ते सदाभीष्टपाणे ॥ १९ ॥

See Also  Sri Vraja Navayuva Raja Ashtakam In Sanskrit

नमस्ते नमस्ते महाशक्तिधारिन्
नमस्ते सुराणां महासौख्यदायिन् ।
नमस्ते सदा कुक्कुटेशाख्यक त्वं
समस्तापराधं विभो मे क्षमस्व ॥ २० ॥

कुमारात्परं कर्मयोगं न जाने
कुमारात्परं कर्मशीलं न जाने ।
य एको मुनीनां हृदब्जाधिवासः
शिवाङ्कं समारुह्य सत्पीठकल्पम् ॥ २१ ॥

विरिञ्चाय मन्त्रोपदेशं चकार
प्रमोदेन सोऽयं तनोतु श्रियं मे ।
यमाहुः परं वेद शूरेषु मुख्यं
सदा यस्य शक्त्या जगत्भीतभीता ॥ २२ ॥

यमाश्रित्य देवाः स्थिरं स्वर्गपालाः
सदोङ्काररूपं चिदानन्दमीडे ।
गुहस्तोत्रमेतत् कृतं तारकारे
भुजङ्गप्रयातेन हृद्येन कान्तम् ॥ २३ ॥

जना ये पठन्ते महाभक्तियुक्ताः
प्रमोदेन सायं प्रभाते विशेषः ।
न जन्मर्क्षयोगे यदा ते रुदान्ता
मनोवाञ्छितान् सर्वकामान् लभन्ते ॥ २३ ॥

इति श्री सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम् ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shri Subramanya bhujanga-prayata-stotram-1 in Lyrics in English » Kannada » Telugu » Tamil