Sri Annapurna Stotram In English

The Sri Annapurna Stotram is a devotional hymn that praises and pays homage to Sri Annapurna, also known as Annapurneshwari, a manifestation of the Hindu Goddess Parvati. Annapurna is revered as the Goddess of food and nourishment.

In the enchanting lyrics of the Sri Annapurna Stotram, devotees express their reverence for Annapurna and acknowledge her divine presence. They recognize her as the giver and sustainer of life, the source of abundance and nourishment that sustains the entire universe.

Annapurna’s grace and blessings are sought through the recitation of this sacred hymn, as devotees seek her divine intervention for the fulfillment of their material and spiritual needs. The Sri Annapurna Stotram is a heartfelt prayer, expressing gratitude for the sustenance and nourishment provided by the Goddess.

Through the verses of the Sri Annapurna Stotram, devotees invoke Annapurna’s blessings and seek her guidance in their pursuit of knowledge, prosperity, and spiritual enlightenment. They acknowledge her as the embodiment of abundance and acknowledge her as the supreme source of nourishment that nurtures all beings.

See Also  Shadja Gita In English

The Sri Annapurna Stotram serves as a beautiful ode to the magnificence and benevolence of Goddess Annapurna, emphasizing her role in providing sustenance, nourishment, and fulfillment to all. It serves as a reminder of the divine grace that flows through her and the importance of gratitude for the blessings of food and nourishment in our lives.

Devotees find solace and inspiration in the Sri Annapurna Stotram, recognizing Annapurna’s divine presence and seeking her eternal blessings for a life filled with abundance, contentment, and spiritual growth.

॥ Sri Annapurna Stotram (Ashtakam) English Lyrics ॥

॥ śrī annapūrna stōtram ॥
nityanandakarī varabhayakarī saundaryaratnakarī
nirdhūtakhilaghōrapavanakarī pratyaksamahēśvarī ।
pralēyacalavaṁśapavanakarī kaśīpuradhīśvarī
bhiksaṁ dēhi kr̥pavalambanakarī matannapūrnēśvarī ॥ 1 ॥

nanaratnavicitrabhūsanakarī hēmambaradambarī
muktaharavilambamanavilasadvaksōjakumbhantarī ।
kaśmīragaruvasitaṅgarucira kaśīpuradhīśvarī
bhiksaṁ dēhi kr̥pavalambanakarī matannapūrnēśvarī ॥ 2 ॥

yōganandakarī ripuksayakarī dharmarthanisthakarī
candrarkanalabhasamanalaharī trailōkyaraksakarī ।
sarvaiśvaryasamastavañchitakarī kaśīpuradhīśvarī
bhiksaṁ dēhi kr̥pavalambanakarī matannapūrnēśvarī ॥ 3 ॥

kailasacalakandaralayakarī gaurī uma śaṅkarī
kaumarī nigamarthagōcarakarī ōṅkarabījaksarī ।
mōksadvarakavatapatanakarī kaśīpuradhīśvarī
bhiksaṁ dēhi kr̥pavalambanakarī matannapūrnēśvarī ॥ 4 ॥

See Also  Kapila Gita In English

dr̥śyadr̥śyavibhūtivahanakarī brahmandabhandōdarī
līlanatakasūtrakhēlanakarī vijñanadīpaṅkurī ।
śrīviśvēśamanaḥprasadanakarī kaśīpuradhīśvarī
bhiksaṁ dēhi kr̥pavalambanakarī matannapūrnēśvarī ॥ 5 ॥

urvīsarvajanēśvarī jayakarī mata kr̥pasagarī
vēnīnīlasamanakuntaladharī nityannadanēśvarī ।
sarvanandakarī sada śubhakarī kaśīpuradhīśvarī
bhiksaṁ dēhi kr̥pavalambanakarī matannapūrnēśvarī ॥ 6 ॥

adiksantasamastavarnanakarī śambhōstribhavakarī
kaśmīratrijalēśvarī trilaharī nityaṅkura śarvarī ।
kamakaṅksakarī janōdayakarī* kaśīpuradhīśvarī
bhiksaṁ dēhi kr̥pavalambanakarī matannapūrnēśvarī ॥ 7 ॥
(* pathabhēdaḥ – svargadvarakavatapatanakarī)

dēvī sarvavicitraratnaracita daksayanī sundarī
vamē svadupayōdhara priyakarī saubhagyamahēśvarī ।
bhaktabhīstakarī sada śubhakarī kaśīpuradhīśvarī
bhiksaṁ dēhi kr̥pavalambanakarī matannapūrnēśvarī ॥ 8 ॥

candrarkanalakōtikōtisadr̥śa candraṁśubimbadharī
candrarkagnisamanakundaladharī candrarkavarnēśvarī ।
malapustakapaśasaṅkuśadharī kaśīpuradhīśvarī
bhiksaṁ dēhi kr̥pavalambanakarī matannapūrnēśvarī ॥ 9 ॥

ksatratranakarī maha:’bhayakarī mata kr̥pasagarī
saksanmōksakarī sada śivakarī viśvēśvaraśrīdharī ।
daksakrandakarī niramayakarī kaśīpuradhīśvarī
bhiksaṁ dēhi kr̥pavalambanakarī matannapūrnēśvarī ॥ 10 ॥

annapūrnē sadapūrnē śaṅkarapranavallabhē ।
jñanavairagyasiddhyarthaṁ bhiksaṁ dēhi ca parvati ॥ 11 ॥

mata ca parvatī dēvī pita dēvō mahēśvaraḥ ।
bandhavaḥ śivabhaktaśca svadēśō bhuvanatrayam ॥ 12 ॥

– Chant Stotra in Other Languages –

Durga Stotram » Sri Annapurna Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil

See Also  Sri Maha Saraswati Stavam In English