Sri Bhuvaneshwari Ashtottara Shatanama Stotram In English

॥ Bhuvaneshwari Ashtottara Shatanamavali English Lyrics ॥

॥ śrī bhuvanēśvarī astōttaraśatanama stōtram ॥
kailasaśikharē ramyē nanaratnōpaśōbhitē ।
naranarīhitarthaya śivaṁ papraccha parvatī ॥ 1 ॥

dēvyuvaca –
bhuvanēśī mahavidya namnamastōttaraṁ śatam ।
kathayasva mahadēva yadyahaṁ tava vallabha ॥ 2 ॥

īśvara uvaca –
śr̥nu dēvi mahabhagē stavarajamidaṁ śubham ।
sahasranamnamadhikaṁ siddhidaṁ mōksahētukam ॥ 3 ॥

śucibhiḥ pratarutthaya pathitavyaṁ samahitaiḥ ।
trikalaṁ śraddhaya yuktaiḥ sarvakamaphalapradam ॥ 4 ॥

asya śrībhuvanēśvaryastōttaraśatanama stōtramantrasya śaktiḥ r̥siḥ gayatrī chandaḥ śrī bhuvanēśvarī dēvata caturvidhaphala purusartha siddhyarthē japē viniyōgaḥ ॥ 5 ॥

stōtram –
mahamaya mahavidya mahayōga mahōtkata ।
mahēśvarī kumarī ca brahmanī brahmarūpinī ॥ 6 ॥

vagīśvarī yōgarūpa yōginī kōtisēvita ।
jaya ca vijaya caiva kaumarī sarvamaṅgala ॥ 7 ॥

piṅgala ca vilasī ca jvalinī jvalarūpinī ।
īśvarī krūrasaṁharī kulamargapradayinī ॥ 8 ॥

vaisnavī subhagakarī sukulya kulapūjita ।
vamaṅga vamacara ca vamadēvapriya tatha ॥ 9 ॥

dakinī yōginīrūpa bhūtēśī bhūtanayika ।
padmavatī padmanētra prabuddha ca sarasvatī ॥ 10 ॥

bhūcarī khēcarī maya mataṅgī bhuvanēśvarī ।
kanta pativrata saksī sucaksuḥ kundavasinī ॥ 11 ॥

See Also  Sri Meenakshi Ashtakam In Odia

uma kumarī lōkēśī sukēśī padmaraginī ।
indranī brahmacandalī candika vayuvallabha ॥ 12 ॥

sarvadhatumayī-mūrti-rjalarūpa jalōdarī ।
akaśī ranaga caiva nr̥kapalavibhūsana ॥ 13 ॥

narmada mōksada caiva kamadharmarthadayinī ।
gayatrī ca:’tha savitrī trisandhya tīrthagaminī ॥ 14 ॥

astamī navamī caiva daśamyaikadaśī tatha ।
paurnamasī kuhūrūpa tithimūrtisvarūpinī ॥ 15 ॥

surarinaśakarī ca ugrarūpa ca vatsala ।
anala ardhamatra ca aruna pītalōcana ॥ 16 ॥

lajja sarasvatī vidya bhavanī papanaśinī ।
nagapaśadhara mūrti-ragadha dhr̥takundala ॥ 17 ॥

ksatarūpī ksayakarī tējasvinī śucismita ।
avyakta-vyaktalōka ca śambhurūpa manasvinī ॥ 18 ॥

mataṅgī mattamataṅgī mahadēvapriya sada ।
daityahantrī ca varahī sarvaśastramayī śubha ॥ 19 ॥

ya idaṁ pathatē bhaktya śr̥nuyadva samahitaḥ ।
aputrō labhatē putraṁ nirdhanō dhanavan bhavēt ॥ 20 ॥

mūrkhō:’pi labhatē śastraṁ cōrō:’pi labhatē gatim ।
vēdanaṁ pathakō vipraḥ ksatriyō vijayī bhavēt ॥ 21 ॥

vaiśyastu dhanavanbhūyacchūdrastu sukhamēdhatē ।
astamyaṁ ca caturdaśyaṁ navamyaṁ caikacētasaḥ ॥ 22 ॥

yē pathanti sada bhaktya na tē vai duḥkhabhaginaḥ ।
ēkakalaṁ dvikalaṁ va trikalaṁ va caturthakam ॥ 23 ॥

See Also  Nirvana Dasakam In English

yē pathanti sada bhaktya svargalōkē ca pūjitaḥ ।
rudraṁ dr̥stva yatha dēvaḥ pannaga garudaṁ yatha ॥ 24 ॥

śatravaḥ prapalayantē tasya vaktravilōkanat ॥ 25 ॥

iti śrīrudrayamalē dēvīśaṅkarasaṁvadē bhuvanēśvaryastōttaraśatanamastōtram ॥

– Chant Stotra in Other Languages –

Durga Slokam » Sri Bhuvaneshwari Ashtottara Shatanama Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil