Sri Chandra Ashtavimsathi Nama Stotram In Sanskrit

॥ Sri Chandra Ashtavimsathi Nama Stotram Sanskrit Lyrics ॥

॥ श्री चन्द्र अष्टाविंशति नाम स्तोत्रम् ॥
चन्द्रस्य शृणु नामानि शुभदानि महीपते ।
यानि शृत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥ १ ॥

सुधाकरो विधुः सोमो ग्लौरब्जः कुमुदप्रियः ।
लोकप्रियः शुभ्रभानुश्चन्द्रमा रोहिणीपतिः ॥ २ ॥

शशी हिमकरो राजा द्विजराजो निशाकरः ।
आत्रेय इन्दुः शीतांशुरोषधीषः कलानिधिः ॥ ३ ॥

जैवातृको रमाभ्राता क्षीरोदार्णवसम्भवः ।
नक्षत्रनायकः शम्भुश्शिरश्चूडामणिर्विभुः ॥ ४ ॥

तापहर्ता नभोदीपो नामान्येतानि यः पठेत् ।
प्रत्यहं भक्तिसम्युक्तस्तस्य पीडा विनश्यति ॥ ५ ॥

तद्दिने च पठेद्यस्तु लभेत्सर्वं समीहितम् ।
ग्रहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा ॥ ६ ॥

– Chant Stotra in Other Languages –

Sri Chandra Ashtavimsathi Nama Stotram in English – Hindi – KannadaTeluguTamil

See Also  Surya Mandala Stotram In Tamil