Sri Dattatreya Vajra Kavacham In English

॥ Sri Dattatreya Vajra Kavacham English Lyrics ॥

॥ śrī dattatrēya vajrakavacam ॥
r̥saya ūcuḥ ।
kathaṁ saṅkalpasiddhiḥ syadvēdavyasa kalauyugē ।
dharmarthakamamōksanaṁ sadhanaṁ kimudahr̥tam ॥ 1 ॥

vyasa uvaca ।
śr̥nvantu r̥sayassarvē śīghraṁ saṅkalpasadhanam ।
sakr̥duccaramatrēna bhōgamōksapradayakam ॥ 2 ॥

gaurīśr̥ṅgē himavataḥ kalpavr̥ksōpaśōbhitam ।
dīptē divyamaharatna hēmamandapamadhyagam ॥ 3 ॥

ratnasiṁhasanasīnaṁ prasannaṁ paramēśvaram ।
mandasmitamukhaṁbhōjaṁ śaṅkaraṁ praha parvatī ॥ 4 ॥

śrīdēvī uvaca ।
dēvadēva mahadēva lōkaśaṅkara śaṅkara ।
mantrajalani sarvani yantrajalani kr̥tsnaśaḥ ॥ 5 ॥

tantrajalanyanēkani maya tvattaḥ śrutani vai ।
idanīṁ drastumicchami viśēsēna mahītalam ॥ 6 ॥

ityudīritamakarnya parvatya paramēśvaraḥ ।
karēnamr̥jya santōsat parvatīṁ pratyabhasata ॥ 7 ॥

mayēdanīṁ tvaya sardhaṁ vr̥samaruhya gamyatē ।
ityuktva vr̥samaruhya parvatya saha śaṅkaraḥ ॥ 8 ॥

yayau bhūmandalaṁ drastuṁ gauryaścitrani darśayan ।
kvacit vindhyacalaprantē maharanyē sudurgamē ॥ 9 ॥

tatra vyahartumayantaṁ bhillaṁ paraśudharinam ।
vadhyamanaṁ mahavyaghraṁ nakhadamstrabhiravr̥tam ॥ 10 ॥

atīva citracaritryaṁ vajrakayasamayutam ।
aprayatnamanayasamakhinnaṁ sukhamasthitam ॥ 11 ॥

palayantaṁ mr̥gaṁ paścadvyaghrō bhītya palayataḥ ।
ētadaścaryamalōkya parvatī praha śaṅkaram ॥ 12 ॥

śrī parvatyuvaca ।
kimaścaryaṁ kimaścaryamagrē śaṁbhō nirīksyatam ।
ityuktaḥ sa tataḥ śaṁbhurdr̥stva praha puranavit ॥ 13 ॥

śrī śaṅkara uvaca ।
gauri vaksyami tē citramavaṅmanasagōcaram ।
adr̥stapūrvamasmabhirnasti kiñcinna kutracit ॥ 14 ॥

maya samyak samasēna vaksyatē śr̥nu parvati ।
ayaṁ dūraśrava nama bhillaḥ paramadharmikaḥ ॥ 15 ॥

samitkuśaprasūnani kandamūlaphaladikam ।
pratyahaṁ vipinaṁ gatva samadaya prayasataḥ ॥ 16 ॥

priyē pūrvaṁ munīndrēbhyaḥ prayacchati na vañchati ।
tē:’pi tasminnapi dayaṁ kurvatē sarvamauninaḥ ॥ 17 ॥

daladanō mahayōgī vasannēva nijaśramē ।
kadacidasmarat siddhaṁ dattatrēyaṁ digambaram ॥ 18 ॥

dattatrēyaḥ smartr̥gamī cētihasaṁ parīksitum ।
tat-ksanat sō:’pi yōgīndrō dattatrēyaḥ samutthitaḥ ॥ 19 ॥

taṁ dr̥stvaścaryatōsabhyaṁ daladanamahamuniḥ ।
sampūjyagrē visīdantaṁ dattatrēyamuvaca tam ॥ 20 ॥

mayōpahūtaḥ sampraptō dattatrēya mahamunē ।
smartr̥gamī tvamityētat kiṁ vadantī parīksitum ॥ 21 ॥

mayadya saṁsmr̥tō:’si tvamaparadhaṁ ksamasva mē ।
dattatrēyō muniṁ praha mama prakr̥tirīdr̥śī ॥ 22 ॥

abhaktya va subhaktya va yaḥ smarēnnamananyadhīḥ ।
tadanīṁ tamupagamya dadami tadabhīpsitam ॥ 23 ॥

dattatrēyō muniṁ praha daladanamunīśvaram ।
yadistaṁ tadvr̥nīsva tvaṁ yat praptō:’haṁ tvaya smr̥taḥ ॥ 24 ॥

dattatrēyaṁ muniṁ praha maya kimapi nōcyatē ।
tvaccittē yat sthitaṁ tanmē prayaccha munipuṅgava ॥ 25 ॥

śrī dattatrēya uvaca ।
mamasti vajrakavacaṁ gr̥hanētyavadanmunim ।
tathētyaṅgīkr̥tavatē daladamunayē muniḥ ॥ 26 ॥

svavajrakavacaṁ praha r̥sicchandaḥ purassaram ।
nyasaṁ dhyanam phalaṁ tatra prayōjanamaśēsataḥ ॥ 27 ॥

See Also  Pushtipati Stotram (Devarshi Krutam) In English

asya śrīdattatrēya vajrakavaca stōtramantrasya, kiratarūpī maharudrar̥siḥ, anustup chandaḥ, śrīdattatrēyō dēvata, draṁ bījam, aṁ śaktiḥ, krauṁ kīlakam।
ōṁ atmanē namaḥ
ōṁ drīṁ manasē namaḥ
ōṁ aṁ drīṁ śrīṁ sauḥ
ōṁ klaṁ klīṁ klūṁ klaiṁ klauṁ klaḥ
śrī dattatrēya prasada siddhyarthē japē viniyōgaḥ

karanyasaḥ ।
ōṁ draṁ aṅgusthabhyaṁ namaḥ ।
ōṁ drīṁ tarjanībhyaṁ namaḥ ।
ōṁ drūṁ madhyamabhyaṁ namaḥ ।
ōṁ draiṁ anamikabhyaṁ namaḥ ।
ōṁ drauṁ kanisthikabhyaṁ namaḥ ।
ōṁ draḥ karatalakarapr̥sthabhyaṁ namaḥ ।

hr̥dayadinẏasaḥ ।
ōṁ draṁ hr̥dayaya namaḥ ।
ōṁ drīṁ śirasē svaha ।
ōṁ drūṁ śikhaẏai vasat ।
ōṁ draiṁ kavacaya huṁ ।
ōṁ drauṁ nētratrayaya vausat ।
ōṁ draḥ astraya phat ।
ōṁ bhūrbhuvassuvarōmiti digbandhaḥ ।

dhyanam ।
jagadaṅkurakandaya saccidanandamūrtayē ।
dattatrēyaya yōgīndracandraya paramatmanē ॥ 1 ॥

kada yōgī kada bhōgī kada nagnaḥ piśacavat ।
dattatrēyō hariḥ saksat bhuktimuktipradayakaḥ ॥ 2 ॥

varanasīpurasnayī kōlhapurajapadaraḥ ।
mahurīpurabhīksaśī sahyaśayī digambaraḥ ॥ 3 ॥

indranīla samakaraḥ candrakantisamadyutiḥ ।
vaidhūrya sadr̥śasphūrtiḥ calatkiñcijjatadharaḥ ॥ 4 ॥

snigdhadhavalya yuktaksō:’tyantanīla kanīnikaḥ ।
bhrūvaksaḥśmaśrunīlaṅkaḥ śaśaṅkasadr̥śananaḥ ॥ 5 ॥

hasanirjita niharaḥ kanthanirjita kambukaḥ ।
maṁsalaṁsō dīrghabahuḥ paninirjitapallavaḥ ॥ 6 ॥

viśalapīnavaksaśca tamrapanirdalōdaraḥ ।
pr̥thulaśrōnilalitō viśalajaghanasthalaḥ ॥ 7 ॥

raṁbhastaṁbhōpamanōruḥ janupūrvaikajaṅghakaḥ ।
gūdhagulphaḥ kūrmapr̥sthō lasatvadōparisthalaḥ ॥ 8 ॥

raktaravindasadr̥śa ramanīya padadharaḥ ।
carmambaradharō yōgī smartr̥gamī ksanēksanē ॥ 9 ॥

jñanōpadēśaniratō vipaddharanadīksitaḥ ।
siddhasanasamasīna r̥jukayō hasanmukhaḥ ॥ 10 ॥

vamahastēna varadō daksinēnabhayaṅkaraḥ ।
balōnmatta piśacībhiḥ kvacid yuktaḥ parīksitaḥ ॥ 11 ॥

tyagī bhōgī mahayōgī nityanandō nirañjanaḥ ।
sarvarūpī sarvadata sarvagaḥ sarvakamadaḥ ॥ 12 ॥

bhasmōddhūlita sarvaṅgō mahapatakanaśanaḥ ।
bhuktipradō muktidata jīvanmuktō na samśayaḥ ॥ 13 ॥

ēvaṁ dhyatva:’nanyacittō madvajrakavacaṁ pathēt ।
mamēva paśyansarvatra sa maya saha sañcarēt ॥ 14 ॥

digambaraṁ bhasmasugandha lēpanaṁ
cakraṁ triśūlaṁ dhamaruṁ gadayudham ।
padmasanaṁ yōgimunīndravanditaṁ
dattētinamasmaranēna nityam ॥ 15 ॥

pañcōpacarapūja ।

ōṁ laṁ pr̥thivītattvatmanē śrīdattatrēyaya namaḥ ।
gandhaṁ parikalpayami।

ōṁ haṁ akaśatattvatmanē śrīdattatrēyaya namaḥ ।
puspaṁ parikalpayami ।

ōṁ yaṁ vayutattvatmanē śrīdattatrēyaya namaḥ ।
dhūpaṁ parikalpayami ।

ōṁ raṁ vahnitattvatmanē śrīdattatrēyaya namaḥ ।
dīpaṁ parikalpayami ।

ōṁ vaṁ amr̥ta tattvatmanē śrīdattatrēyaya namaḥ ।
amr̥tanaivēdyaṁ parikalpayami ।

ōṁ saṁ sarvatattvatmanē śrīdattatrēyaya namaḥ ।
tambūladisarvōpacaran parikalpayami ।

(anantaraṁ ‘ōṁ draṁ ॥ ।’ iti mūlamantraṁ astōttaraśatavaraṁ (108) japēt)

atha vajrakavacaṁ ।

ōṁ dattatrēyaya śiraḥpatu sahasrabjēsu saṁsthitaḥ ।
bhalaṁ patvanasūyēyaḥ candramandalamadhyagaḥ ॥ 1 ॥

kūrcaṁ manōmayaḥ patu haṁ ksaṁ dvidalapadmabhūḥ ।
jyōtirūpō:’ksinīpatu patu śabdatmakaḥ śrutī ॥ 2 ॥

See Also  Srivalli Bhuvaneshwari Ashtakam In English

nasikaṁ patu gandhatma mukhaṁ patu rasatmakaḥ ।
jihvaṁ vēdatmakaḥ patu dantōsthau patu dharmikaḥ ॥ 3 ॥

kapōlavatribhūḥ patu patvaśēsaṁ mamatmavit ।
sarvatma sōdaśarabjasthitaḥ svatma:’vatad galam ॥ 4 ॥

skandhau candranujaḥ patu bhujau patu kr̥tadibhūḥ ।
jatrunī śatrujit patu patu vaksasthalaṁ hariḥ ॥ 5 ॥

kadithantadvadaśarapadmagō marudatmakaḥ ।
yōgīśvarēśvaraḥ patu hr̥dayaṁ hr̥dayasthitaḥ ॥ 6 ॥

parśvē hariḥ parśvavartī patu parśvasthitaḥ smr̥taḥ ।
hathayōgadiyōgajñaḥ kuksiṁ patu kr̥panidhiḥ ॥ 7 ॥

dakaradi phakaranta daśarasarasīruhē ।
nabhisthalē vartamanō nabhiṁ vahnyatmakō:’vatu ॥ 8 ॥

vahnitattvamayō yōgī raksatanmanipūrakam ।
katiṁ katisthabrahmandavasudēvatmakō:’vatu ॥ 9 ॥

vakaradi lakaranta satpatrambujabōdhakaḥ ।
jalatattvamayō yōgī svadhisthanaṁ mamavatu ॥ 10 ॥

siddhasana samasīna ūrū siddhēśvarō:’vatu ।
vadisanta catuspatrasarōruha nibōdhakaḥ ॥ 11 ॥

mūladharaṁ mahīrūpō raksatad vīryanigrahī ।
pr̥sthaṁ ca sarvataḥ patu janunyastakarambujaḥ ॥ 12 ॥

jaṅghē patvavadhūtēndraḥ patvaṅghrī tīrthapavanaḥ ।
sarvaṅgaṁ patu sarvatma rōmanyavatu kēśavaḥ ॥ 13 ॥

carma carmambaraḥ patu raktaṁ bhaktipriyō:’vatu ।
maṁsaṁ maṁsakaraḥ patu majjaṁ majjatmakō:’vatu ॥ 14 ॥

asthīni sthiradhīḥ payanmēdhaṁ vēdhaḥ prapalayēt ।
śukraṁ sukhakaraḥ patu cittaṁ patu dr̥dhakr̥tiḥ ॥ 15 ॥

manōbuddhimahaṅkaraṁ hr̥sīkēśatmakō:’vatu ।
karmēndriyani patvīśaḥ patu jñanēndriyanyajaḥ ॥ 16 ॥

bandhūn bandhūttamaḥ payacchatrubhyaḥ patu śatrujit ।
gr̥haramadhanaksētraputradīn śaṅkarō:’vatu ॥ 17 ॥

bharyaṁ prakr̥tivit patu paśvadīn patu śar̆ṅgabhr̥t ।
pranan patu pradhanajñō bhaksyadīn patu bhaskaraḥ ॥ 18 ॥

sukhaṁ candratmakaḥ patu duḥkhat patu purantakaḥ ।
paśūn paśupatiḥ patu bhūtiṁ bhūtēśvarō mama ॥ 19 ॥

pracyaṁ visaharaḥ patu patvagnēyyaṁ makhatmakaḥ ।
yamyaṁ dharmatmakaḥ patu nairr̥tyaṁ sarvavairihr̥t ॥ 20 ॥

varahaḥ patu varunyaṁ vayavyaṁ pranadō:’vatu ।
kaubēryaṁ dhanadaḥ patu patvaiśanyaṁ mahaguruḥ ॥ 21 ॥

ūrdhvaṁ patu mahasiddhaḥ patvadhastajjatadharaḥ ।
raksahīnaṁ tu yat sthanaṁ raksatvadimunīśvaraḥ ॥ 22 ॥

karanyasaḥ ।
ōṁ draṁ aṅgusthabhyaṁ namaḥ ।
ōṁ drīṁ tarjanībhyaṁ namaḥ ।
ōṁ drūṁ madhyamabhyaṁ namaḥ ।
ōṁ draiṁ anamikabhyaṁ namaḥ ।
ōṁ drauṁ kanisthikabhyaṁ namaḥ ।
ōṁ draḥ karatalakarapr̥sthabhyaṁ namaḥ ।

hr̥dayadinẏasaḥ ।
ōṁ draṁ hr̥dayaya namaḥ ।
ōṁ drīṁ śirasē svaha ।
ōṁ drūṁ śikhaẏai vasat ।
ōṁ draiṁ kavacaya huṁ ।
ōṁ drauṁ nētratrayaya vausat ।
ōṁ draḥ astraya phat ।
ōṁ bhūrbhuvassuvarōmiti digvimōkaḥ ।

phalaśr̥ti ॥

ētanmē vajrakavacaṁ yaḥ pathēt śr̥nuyadapi ।
vajrakayaścirañjīvī dattatrēyō:’hamabruvam ॥ 23 ॥

tyagī bhōgī mahayōgī sukhaduḥkhavivarjitaḥ ।
sarvatra siddhasaṅkalpō jīvanmuktō:’dyavartatē ॥ 24 ॥

See Also  Ellam Ellam Ayyappan In English

ityuktvantardadhē yōgī dattatrēyō digambaraḥ ।
daladanō:’pi tajjaptva jīvanmuktaḥ sa vartatē ॥ 25 ॥

bhillō dūraśrava nama tadanīṁ śrutavanidam ।
sakr̥cchravanamatrēna vajraṅgō:’bhavadapyasau ॥ 26 ॥

ityētad vajrakavacaṁ dattatrēyasya yōginaḥ ।
śrutva śēsaṁ śaṁbhumukhat punarapyaha parvatī ॥ 27 ॥

śrī parvatyuvaca ।

ētat kavaca mahatmyaṁ vada vistaratō mama ।
kutra kēna kada japyaṁ kiyajjapyaṁ kathaṁ katham ॥ 28 ॥

uvaca śaṁbhustat sarvaṁ parvatya vinayōditam ।

śrīparamēśvara uvaca ।

śr̥nu parvati vaksyami samahitamanavilam ॥ 29 ॥

dharmarthakamamōksanamidamēva parayanam ।
hastyaśvarathapadati sarvaiśvarya pradayakam ॥ 30 ॥

putramitrakalatradi sarvasantōsasadhanam ।
vēdaśastradividyanaṁ vidhanaṁ paramaṁ hi tat ॥ 31 ॥

saṅgīta śastra sahitya satkavitva vidhayakam ।
buddhi vidya smr̥ti prajña mati praudhipradayakam ॥ 32 ॥

sarvasantōsakaranaṁ sarvaduḥkhanivaranam ।
śatrusaṁharakaṁ śīghraṁ yaśaḥkīrtivivardhanam ॥ 33 ॥

astasaṅkhya maharōgaḥ sannipatastrayōdaśa ।
sannavatyaksirōgaśca vimśatirmēharōgakaḥ ॥ 34 ॥

astadaśatu kusthani gulmanyastavidhanyapi ।
aśītirvatarōgaśca catvarimśattu paittikaḥ ॥ 35 ॥

vimśatiḥ ślēsmarōgaśca ksayacaturthikadayaḥ ।
mantrayantrakuyōgadyaḥ kalpatantradinirmitaḥ ॥ 36 ॥

brahmaraksasa vētalakūsmandadi grahōdbhavaḥ ।
saṅgaja dēśakalasthastapatrayasamutthitaḥ ॥ 37 ॥

navagrahasamudbhūta mahapataka saṁbhavaḥ ।
sarvē rōgaḥ pranaśyanti sahasravartanad dhruvam ॥ 38 ॥

ayutavr̥ttimatrēna vandhya putravatī bhavēt ।
ayutadvitayavr̥ttya hyapamr̥tyujayō bhavēt ॥ 39 ॥

ayutatritayaccaiva khēcaratvaṁ prajayatē ।
sahasrayutadarvak sarvakaryani sadhayēt ॥ 40 ॥

laksavr̥ttya sarvasiddhirbhavatyēva na samśayaḥ ॥ 41 ॥

visavr̥ksasya mūlēsu tisthan vai daksinamukhaḥ ।
kurutē masamatrēna vairinaṁ vikalēndriyam ॥ 42 ॥

audumbaratarōrmūlē vr̥ddhikamēna japyatē ।
śrīvr̥ksamūlē śrīkamī tintrinī śantikarmani ॥ 43 ॥

ōjaskamō:’śvatthamūlē strīkamaiḥ sahakarakē ।
jñanarthī tulasīmūlē garbhagēhē sutarthibhiḥ ॥ 44 ॥

dhanarthibhistu suksētrē paśukamaistu gōsthakē ।
dēvalayē sarvakamaistatkalē sarvadarśitam ॥ 45 ॥

nabhimatrajalē sthitva bhanumalōkya yō japēt ।
yuddhē va śastravadē va sahasrēna jayō bhavēt ॥ 46 ॥

kanthamatrē jalē sthitva yō ratrau kavacaṁ pathēt ।
jvarapasmarakusthadi tapajvaranivaranam ॥ 47 ॥

yatra yat syat sthiraṁ yadyat prasaktaṁ tannivartatē ।
tēna tatra hi japtavyaṁ tataḥ siddhirbhavēddhruvam ॥ 48 ॥

ityuktavan śivō gaurvai rahasyaṁ paramaṁ śubham ।
yaḥ pathēt vajrakavacaṁ dattatrēya samō bhavēt ॥ 49 ॥

ēvaṁ śivēna kathitaṁ himavatsutayai
prōktaṁ daladamunayē:’trisutēna pūrvam ।
yaḥ kō:’pi vajrakavacaṁ pathatīha lōkē
dattōpamaścarati yōgivaraścirayuḥ ॥ 50 ॥

iti śrī rudrayamalē himavatkhandē mantraśastrē umamahēśvarasaṁvadē śrī dattatrēya vajrakavacastōtraṁ sampūrnam ॥

॥ – Chant Stotras in other Languages –


Sri Dattatreya Vajra Kavacham in English – SanskritKannadaTeluguTamil