Sri Devi Khadgamala Stotram In English

॥ Devi Khadgamala Stotram English Lyrics ॥

॥ śrī dēvī khadgamala stōtraṁ ॥
prarthana ।
hrīṅkarasanagarbhitanalaśikhaṁ sauḥ klīṁ kalaṁ bibhratīṁ
sauvarnambaradharinīṁ varasudhadhautaṁ trinētrōjjvalam ।
vandē pustakapaśamaṅkuśadharaṁ sragbhūsitamujjvalaṁ
tvaṁ gaurīṁ tripuraṁ paratparakalaṁ śrīcakrasañcarinīm ॥

asya śrīśuddhaśaktimalamahamantrasya, upasthēndriyadhisthayī varunaditya r̥siḥ, daivī gayatrī chandaḥ, sattvika kakarabhat-tarakapīthasthita kamēśvaraṅkanilaya mahakamēśvarī śrī lalita bhat-tarika dēvata, aiṁ bījaṁ klīṁ śaktiḥ sauḥ kīlakaṁ mama
khadgasiddhyarthē sarvabhīstasiddhyarthē japē viniyōgaḥ ।
mūlamantrēna sadaṅganyasaṁ kuryat ॥

dhyanam ।
araktabhaṁ trinētramarunimavasanaṁ ratnatataṅkaramyaṁ ।
hastambhōjaissapaśaṅkuśamadana dhanussayakairvisphurantīm ।
apīnōttuṅgavaksōruhakalaśaluthattaraharōjjvalaṅgīṁ ।
dhyayēdambhōruhasthamarunimavasanamīśvarīmīśvaranam ॥

lamityadi pañca pūjaṁ kuryat, yathaśakti mūlamantraṁ japēt ।

laṁ – pr̥thivītattvatmikayai śrīlalitatripurasundarī parabhat-tarikayai gandhaṁ
parikalpayami – namaḥ
haṁ – akaśatattvatmikayai śrīlalitatripurasundarī parabhat-tarikayai puspaṁ
parikalpayami – namaḥ
yaṁ – vayutattvatmikayai śrīlalitatripurasundarī parabhat-tarikayai dhūpaṁ
parikalpayami – namaḥ
raṁ – tējastattvatmikayai śrīlalitatripurasundarī parabhat-tarikayai dīpaṁ
parikalpayami – namaḥ
vaṁ – amr̥tatattvatmikayai śrīlalitatripurasundarī parabhat-tarikayai
amr̥tanaivēdyaṁ parikalpayami – namaḥ
saṁ – sarvatattvatmikayai śrīlalitatripurasundarī parabhat-tarikayai
tambūladisarvōpacaran parikalpayami – namaḥ

(śrīdēvī sambōdhanaṁ-1)
ōṁ aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ ōṁ namastripurasundari ।

See Also  Chandra Sekharashtakam In Tamil And English

(nyasaṅgadēvataḥ-6)
hr̥dayadēvi, śirōdēvi, śikhadēvi, kavacadēvi, nētradēvi, astradēvi,

(tithinityadēvataḥ-16)
kamēśvari, bhagamalini, nityaklinnē, bhērundē, vahnivasini, mahavajrēśvari, śivadūti, tvaritē, kulasundari, nityē, nīlapatakē, vijayē, sarvamaṅgalē, jvalamalini, citrē, mahanityē,

(divyaughaguravaḥ-7)
paramēśvaraparamēśvari, mitrēśamayi, sasthīśamayi, uddīśamayi, caryanathamayi, lōpamudramayi, agastyamayi,

(siddhaughaguravaḥ-4)
kalatapanamayi, dharmacaryamayi, muktakēśīśvaramayi, dīpakalanathamayi,

(manavaughaguravaḥ-8)
visnudēvamayi, prabhakaradēvamayi, tējōdēvamayi, manōjadēvamayi, kalyanadēvamayi, vasudēvamayi, ratnadēvamayi, śrīramanandamayi,

(śrīcakra prathamavaranadēvataḥ-30)
animasiddhē, laghimasiddhē, [garimasiddhē], mahimasiddhē, īśitvasiddhē, vaśitvasiddhē, prakamyasiddhē, bhuktisiddhē, icchasiddhē, praptisiddhē, sarvakamasiddhē, brahmi, mahēśvari, kaumari, vaisnavi, varahi, mahēndri, camundē, mahalaksmi, sarvasaṅksōbhinī, sarvavidravinī, sarvakarsinī, sarvavaśaṅkari, sarvōnmadini, sarvamahaṅkuśē, sarvakhēcari, sarvabījē, sarvayōnē, sarvatrikhandē, trailōkyamōhanacakrasvamini, prakatayōgini,

(śrīcakra dvitīyavaranadēvataḥ-18)
kamakarsini, buddhyakarsini, ahaṅkarakarsini, śabdakarsini, sparśakarsini, rūpakarsini, rasakarsini, gandhakarsini, cittakarsini, dhairyakarsini, smr̥tyakarsini, namakarsini, bījakarsini, atmakarsini, amr̥takarsini, śarīrakarsini, sarvaśaparipūrakacakrasvamini, guptayōgini,

(śrīcakra tr̥tīyavaranadēvataḥ-10)
anaṅgakusumē, anaṅgamēkhalē, anaṅgamadanē, anaṅgamadanaturē, anaṅgarēkhē, anaṅgavēgini, anaṅgaṅkuśē, anaṅgamalini, sarvasaṅksōbhanacakrasvamini, guptatarayōgini,

(śrīcakra caturthavaranadēvataḥ-16)
sarvasaṅksōbhini, sarvavidravini, sarvakarsini, sarvahladini, sarvasammōhini, sarvastambhini, sarvajr̥mbhini, sarvavaśaṅkari, sarvarañjani, sarvōnmadini, sarvarthasadhikē, sarvasampattipūrani, sarvamantramayi, sarvadvandvaksayaṅkari, sarvasaubhagyadayakacakrasvamini, sampradayayōgini,

(śrīcakra pañcamavaranadēvataḥ-12)
sarvasiddhipradē, sarvasampatpradē, sarvapriyaṅkari, sarvamaṅgalakarini, sarvakamapradē, sarvaduḥkhavimōcani, sarvamr̥tyupraśamani, sarvavighnanivarini, sarvaṅgasundari,
sarvasaubhagyadayini, sarvarthasadhakacakrasvamini, kulōttīrnayōgini,

(śrīcakra sasthavaranadēvataḥ-12)
sarvajñē, sarvaśaktē, sarvaiśvaryapradayini, sarvajñanamayi, sarvavyadhivinaśini, sarvadharasvarūpē, sarvapapaharē, sarvanandamayi, sarvaraksasvarūpini, sarvēpsitaphalapradē, sarvaraksakaracakrasvamini, nigarbhayōgini,

See Also  Bhaavamu Lona In English

(śrīcakra saptamavaranadēvataḥ-10)
vaśini, kamēśvari, mōdini, vimalē, arunē, jayini, sarvēśvari, kaulini, sarvarōgaharacakrasvamini, rahasyayōgini,

(śrīcakra astamavaranadēvataḥ-9)
banini, capini, paśini, aṅkuśini, mahakamēśvari, mahavajrēśvari, mahabhagamalini, sarvasiddhipradacakrasvamini, atirahasyayōgini,

(śrīcakra navamavaranadēvataḥ-3)
śrīśrīmahabhat-tarikē, sarvanandamayacakrasvamini, parapararahasyayōgini,

(navacakrēśvarī namani-9)
tripurē, tripurēśi, tripurasundari, tripuravasini, tripuraśrīḥ, tripuramalini, tripurasiddhē, tripuramba, mahatripurasundari,

(śrīdēvī viśēsanani, namaskaranavaksarī ca-9)
mahamahēśvari, mahamaharajñi, mahamahaśaktē, mahamahaguptē, mahamahajñaptē, mahamahanandē, mahamahaskandhē, mahamahaśayē, mahamaha śrīcakranagarasamrajñi namastē namastē namastē namaḥ ।

phalaśrutiḥ ।
ēsa vidya mahasiddhidayinī smr̥timatrataḥ ।
agnivatamahaksōbhē rajarastrasya viplavē ॥

lunthanē taskarabhayē saṅgramē salilaplavē ।
samudrayanaviksōbhē bhūtaprētadikē bhayē ॥

apasmarajvaravyadhi-mr̥tyuksamadijē bhayē ।
śakinī pūtanayaksaraksaḥkūśmandajē bhayē ॥

mitrabhēdē grahabhayē vyasanēsvabhicarikē ।
anyēsvapi ca dōsēsu malamantraṁ smarēnnaraḥ ॥

sarvōpadravanirmukta-ssaksacchivamayōbhavēt ।
apatkalē nityapūjaṁ vistaratkartumarabhēt ॥

ēkavaraṁ japadhyanam sarvapūjaphalaṁ labhēt ।
navavaranadēvīnaṁ lalitaya mahaujasaḥ ॥

ēkatragananarūpō vēdavēdaṅgagōcaraḥ ।
sarvagamarahasyarthaḥ smaranatpapanaśinī ॥

lalitaya mahēśanya mala vidyamahīyasī ।
naravaśyaṁ narēndranaṁ vaśyaṁ narīvaśaṅkaram ॥

animadigunaiśvaryaṁ rañjanaṁ papabhañjanam ।
tattadavaranasthayi dēvatabr̥ndamantrakam ॥

malamantraṁ paraṁ guhyaṁ paraṁ-dhama prakīrtitam ।
śaktimala pañcadha syacchivamala ca tadr̥śī ॥

tasmadgōpyataradgōpyaṁ rahasyaṁ bhuktimuktidam ॥

iti śrīvamakēśvaratantrē umamahēśvarasaṁvadē śrī dēvīkhadgamalastōtraratnam ।

See Also  1000 Names Of Sri Swami Samarth Maharaja In English

– Chant Stotra in Other Languages –

Sri Devi Khadgamala Stotram in English – TeluguSanskritBengaliMalayalamKannadaTamil