Sri Ganapati Atharvashirsha Upanishad In English

॥ Ganapati Atharvashirsha Upanishad English Lyrics ॥

॥ shreeganapatyatharvasheershopanishat ganapatyupanishat sasvara ॥

om bhadram karnebhih’ shri’nuyaama devaah’ । bhadram pashyemaakshabhiryajatraah’ ।
sthirairangaistusht’uvaagum sastanoobhih’ । vyashema devahitam yadaayuh’ ।
om svasti na indro vri’ddhashravaah’ । svasti nah’ pooshaa vishvavedaah’ ।
svasti nastaarkshyo arisht’anemih’ । svasti no bri’haspatirdadhaatu ॥

om shaantih’ shaantih’ shaantih’ ॥

om namaste ganapataye । tvameva pratyaksham tattvamasi ।
tvameva kevalam kartaasi । tvameva kevalam dhartaasi । tvameva kevalam hartaasi ।
tvameva sarvam khalvidam brahmaasi । tvam saakshaadaatmaasi nityam ॥ 1 ॥

ri’tam vachmi । satyam vachmi ॥ 2 ॥

ava tvam maam । ava vaktaaram । ava shrotaaram । ava daataaram । ava dhaataaram ।
avaanoochaanamava shishyam । ava pashchaattaat । ava purastaat । avottaraattaat ।
ava dakshinaattaat । ava chordhvaattaat । avaadharaattaat ।
sarvato maam paahi paahi samantaat ॥ 3 ॥

tvam vaangmayastvam chinmayah’ । tvamaanandamayastvam brahmamayah’ । tvam sachchidaanandaadviteeyo’si ।
tvam pratyaksham brahmaasi । tvam jnyaanamayo vijnyaanamayo’si ॥ 4 ॥

See Also  Shivamide Stava In English

sarvam jagadidam tvatto jaayate । sarvam jagadidam tvattastisht’hati ।
sarvam jagadidam tvayi layameshyati । sarvam jagadidam tvayi pratyeti ।
tvam bhoomiraapo’nalo’nilo nabhah’ । tvam chatvaari vaakpadaani ॥ 5 ॥

tvam gunatrayaateetah’ । tvam avasthaatrayaateetah’ । tvam dehatrayaateetah’ ।
tvam kaalatrayaateetah’ । tvam moolaadhaarasthitosi nityam । tvam shaktitrayaatmakah’ ।
tvaam yogino dhyaayanti nityam । tvam brahmaa tvam vishnustvam rudrastvamindrastvamagnistvam
vaayustvam sooryastvam chandramaastvam brahma bhoorbhuvah’ svarom ॥ 6 ॥

ganaadim poorvamuchchaarya varnaadimstadanantaram । anusvaarah’ paratarah’ । ardhendulasitam ।
taarena ri’ddham । etattava manusvaroopam । gakaarah’ poorvaroopam । akaaro madhyamaroopam ।
anusvaarashchaantyaroopam । binduruttararoopam । naadah’ sandhaanam । sagumhitaa sandhih’ ।
saishaa ganeshavidyaa । ganaka ri’shih’ । nichri’dgaayatree chhandah’ ।
shreemahaaganapatirdevataa । om gam ganapataye namah’ ॥ 7 ॥

ekadantaaya vidmahe vakratund’aaya dheemahi । tanno dantih’ prachodayaat ॥ 8 ॥

ekadantam chaturhastam paashamankushadhaarinam । radam cha varadam hastairbibhraanam mooshakadhvajam ।
raktam lambodaram shoorpakarnakam raktavaasasam । raktagandhaanuliptaangam raktapushpaih’ supoojitam ।
bhaktaanukampinam devam jagatkaaranamachyutam । aavirbhootam cha sri’sht’yaadau prakri’teh’ purushaatparam ।
evam dhyaayati yo nityam sa yogee yoginaam varah’ ॥ 9 ॥

See Also  Dasa Sloki Stuti In English

namo vraatapataye namo ganapataye namah’ pramathapataye namaste’stu lambodaraaya
ekadantaaya vighnavinaashine shivasutaaya shreevaradamoortaye namah’ ॥ 10 ॥

etadatharvasheersham yo’dheete । sa brahmabhooyaaya kalpate । sa sarvavighnairna baadhyate ।
sa sarvatah’ sukhamedhate । sa panchamahaapaapaat pramuchyate ।
saayamadheeyaano divasakri’tam paapam naashayati । praataradheeyaano raatrikri’tam paapam naashayati ।
saayam praatah’ prayunjaanah’ paapo’paapo bhavati । sarvatraadheeyaano’pavighno bhavati । dharmaarthakaamamoksham cha vindati ।
idamatharvasheershamashishyaaya na deyam । yo yadi mohaad daasyati । sa paapeeyaan bhavati ।
sahasraavartanaadyam yam kaamamadheete । tam tamanena saadhayet ॥ 11 ॥

anena ganapatimabhishinchati । sa vaagmee bhavati । chaturthyaamanashnan japati ।
sa vidyaavaan bhavati । ityatharvanavaakyam । brahmaadyaacharanam vidyaanna bibheti kadaachaneti ॥ 12 ॥

yo doorvaankurairyajati । sa vaishravanopamo bhavati । yo laajairyajati ।
sa yashovaan bhavati । sa medhaavaan bhavati । yo modakasahasrena yajati ।
sa vaanchhitaphalamavaapnoti । yah’ saajya samidbhiryajati ।
sa sarvam labhate sa sarvam labhate ॥ 13 ॥

asht’au braahmanaan samyag graahayitvaa । sooryavarchasvee bhavati ।
sooryagrahe mahaanadyaam pratimaasannidhau vaa japtvaa । siddhamantro bhavati ।
mahaavighnaat pramuchyate । mahaadoshaat pramuchyate । mahaapaapaat pramuchyate ।
mahaapratyavaayaat pramuchyate । sa sarvavidbhavati sa sarvavidbhavati ।
ya evam veda । ityupanishat ॥ 14 ॥

See Also  Ayyappa Mantra For Every Ayyappa Devotees Wearing Mudra Malai Songs Lyrics

om shaantih’ shaantih’ shaantih’ ॥

om bhadram karnebhih’ shri’nuyaama devaah’ । bhadram pashyemaakshabhiryajatraah’ ।
sthirairangaistusht’uvaagum sastanoobhih’ । vyashema devahitam yadaayuh’ ।
svasti na indro vri’ddhashravaah’ । svasti nah’ pooshaa vishvavedaah’ ।
svasti nastaarkshyo arisht’anemih’ । svasti no bri’haspatirdadhaatu ॥

– Chant Stotra in Other Languages –

Sri Ganesh Slokam » Ganapati Upanishad / Sri Ganapati Atharvashirsha Upanishad Lyrics in Sanskrit » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil