Sri Ganesha Hrudayam In English

॥ Sri Ganesha Hrudayam English Lyrics ॥

॥ śrī gaṇēśa hr̥dayam ॥
śiva uvāca ।
gaṇēśahr̥dayaṁ vakṣyē sarvasiddhipradāyakam ।
sādhakāya mahābhāgāḥ śīghrēṇa śāntidaṁ param ॥ 1 ॥

asya śrīgaṇēśahr̥dayastōtramantrasya śambhurr̥ṣiḥ । nānāvidhāni chandāṁsi । śrīmatsvānandēśō gaṇēśō dēvatā । gamiti bījam । jñānātmikā śaktiḥ । nādaḥ kīlakam ।
śrīgaṇapatiprītyarthamabhīṣṭasiddhyarthaṁ japē viniyōgaḥ । gāṁ gīmiti nyāsaḥ ।

dhyānam ।
sindūrābhaṁ trinētraṁ pr̥thutarajaṭharaṁ raktavastrāvr̥taṁ taṁ
pāśaṁ caivāṅkuśaṁ vai radanamabhayadaṁ pāṇibhiḥ sandadhānam ॥

siddhyā buddhyā ca śliṣṭaṁ gajavadanamahaṁ cintayē hyēkadantaṁ
nānābhūṣābhirāmaṁ nijajanasukhadaṁ nābhiśēṣaṁ gaṇēśam ॥ 2 ॥

ōṁ gaṇēśamēkadantaṁ ca cintāmaṇiṁ vināyakam ।
ḍhuṇḍhirājaṁ mayūrēśaṁ lambōdaraṁ gajānanam ॥ 1 ॥

hērambaṁ vakratuṇḍaṁ ca jyēṣṭharājaṁ nijasthitam ।
āśāpūraṁ tu varadaṁ vikaṭaṁ dharaṇīdharam ॥ 2 ॥

siddhibuddhipatiṁ vandē brahmaṇaspatisañjñitam ।
māṅgalyēśaṁ sarvapūjyaṁ vighnānāṁ nāyakaṁ param ॥ 3 ॥

ēkaviṁśati nāmāni gaṇēśasya mahātmanaḥ ।
arthēna samyūtānyēva hr̥dayaṁ parikīrtitam ॥ 4 ॥

gakārarūpaṁ vividhaṁ carācaraṁ
ṇakāragaṁ brahma tathā parātparam ।
tayōḥ sthitāstasya gaṇāḥ prakīrtitā
gaṇēśamēkaṁ praṇamāmyahaṁ param ॥ 5 ॥

māyāsvarūpaṁ tu sadaikavācakaṁ
dantaḥ parō māyikarūpadhārakaḥ ।
yōgē tayōrēkaradaṁ sumānini
dhīsthaṁ natō:’haṁ janabhaktilālasam ॥ 6 ॥

See Also  1000 Names Of Sri Yoganayika Or Rajarajeshwari – Sahasranama Stotram In English

cittaprakāśaṁ vividhēṣu saṁsthaṁ
lēpāvalēpādivivarjitaṁ ca ।
bhōgairvihīnaṁ tvatha bhōgakārakaṁ
cintāmaṇiṁ taṁ praṇamāmi nityam ॥ 7 ॥

vināyakaṁ nāyakavarjitaṁ priyē
viśēṣatō nāyakamīśvarātmanām ।
niraṅkuśaṁ taṁ praṇamāmi sarvadaṁ
sadātmakaṁ bhāvayutēna cētasā ॥ 8 ॥

vēdāḥ purāṇāni mahēśvarādikāḥ
śāstrāṇi yōgīśvaradēvamānavāḥ ।
nāgāsurā brahmagaṇāśca jantavō
ḍhuṇḍhanti vandē tvatha ḍhuṇḍhirājakam ॥ 9 ॥

māyārthavācyō mayūraprabhāvō
nānābhramārthaṁ prakarōti tēna ।
tasmānmayūrēśamathō vadanti
namāmi māyāpatimāsamantāt ॥ 10 ॥

yasyōdarādviśvamidaṁ prasūtaṁ
brahmāṇi tadvajjaṭharē sthitāni ।
ānantyarūpaṁ jaṭharaṁ hi yasya
lambōdaraṁ taṁ praṇatō:’smi nityam ॥ 11 ॥

jagadgalādhō gaṇanāyakasya
gajātmakaṁ brahma śiraḥ parēśam ।
tayōśca yōgē pravadanti sarvē
gajānanaṁ taṁ praṇamāmi nityam ॥ 12 ॥

dīnārthavācyastvatha hērjagacca
brahmārthavācyō nigamēṣu rambaḥ ।
tatpālakatvācca tayōḥ prayōgē
hērambamēkaṁ praṇamāmi nityam ॥ 13 ॥

viśvātmakaṁ yasya śarīramēkaṁ
tasmācca vaktraṁ paramātmarūpam ।
tuṇḍaṁ tadēvaṁ hi tayōḥ prayōgē
taṁ vakratuṇḍaṁ praṇamāmi nityam ॥ 14 ॥

mātāpitā:’yaṁ jagatāṁ parēṣāṁ
tasyāpi mātājanakādikaṁ na ।
śrēṣṭhaṁ vadanti nigamāḥ parēśaṁ
taṁ jyēṣṭharājaṁ praṇamāmi nityam ॥ 15 ॥

nānā catuḥsthaṁ vividhātmakēna
samyōgarūpēṇa nijasvarūpam ।
pūryasya sā pūrṇasamādhirūpā
svānandanāthaṁ praṇamāmi cātaḥ ॥ 16 ॥

See Also  Sri Surya Ashtottarashata Namavali By Vishvakarma In English

manōrathān pūrayatīha gaṅgē
carācarāṇāṁ jagatāṁ parēṣām ।
atō gaṇēśaṁ pravadanti cāśā-
-prapūrakaṁ taṁ praṇamāmi nityam ॥ 17 ॥

varaiḥ samasthāpitamēva sarvaṁ
viśvaṁ tathā brahmavihāriṇā ca ।
ataḥ paraṁ vipramukhā vadanti
varapradaṁ taṁ varadaṁ natō:’smi ॥ 18 ॥

māyāmayaṁ sarvamidaṁ vibhāti
mithyāsvarūpaṁ bhramadāyakaṁ ca ।
tasmātparaṁ brahma vadanti satya-
-mēnaṁ parēśaṁ vikaṭaṁ namāmi ॥ 19 ॥

cittasya prōktā munibhiḥ pr̥thivyō
nānāvidhā yōgibhirēva gaṅgē ।
tāsāṁ sadā dhāraka ēṣa vandē
cāhaṁ hi dharaṇīdharamādibhūtam ॥ 20 ॥

viśvātmikā brahmamayī hi buddhiḥ
tasyā vimōhapradikā ca siddhiḥ ।
tābhyāṁ sadā khēlati yōganāthaḥ
taṁ siddhibuddhīśamathō namāmi ॥ 21 ॥

asatyasatsāmyaturīyanaija-
-ganivr̥ttibrahmāṇi viracya khēlakaḥ ।
sadā svayaṁ yōgamayēna bhāti
tamānatō:’haṁ tvatha brahmaṇaspatim ॥ 22 ॥

amaṅgalaṁ viśvamidaṁ sahātmabhiḥ
ayōgasamyōgayutaṁ praṇaśvaram ।
tataḥ paraṁ maṅgalarūpadhārakaṁ
namāmi māṅgalyapatiṁ suśāntidam ॥ 23 ॥

sarvatramānyaṁ sakalāvabhāsakaṁ
sujñaiḥ śubhādāvaśubhādipūjitam ।
pūjyaṁ na tasmānnigamādisammataṁ
taṁ sarvapūjyaṁ praṇatō:’smi nityam ॥ 24 ॥

bhuktiṁ ca muktiṁ ca dadāti tuṣṭō
yō vighnahā bhaktipriyō nijēbhyaḥ ।
bhaktyā vihīnāya dadāti vighnān
taṁ vighnarājaṁ praṇamāmi nityam ॥ 25 ॥

See Also  Narayaniyam Ekatrimsadasakam In English – Narayaneyam Dasakam 31

nāmārthayuktaṁ kathitaṁ priyē tē
vighnēśvarasyaiva paraṁ rahasyam ।
saptatrināmnāṁ hr̥dayaṁ narō yō
jñātvā paraṁ brahmamayō bhavēdiha ॥ 26 ॥

iti śrīmudgalapurāṇē gaṇēśahr̥daya stōtram ॥

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Ganesha Hrudayam in Lyrics in Sanskrit » Kannada » Telugu » Tamil