Sri Ganesha Kilaka Stotram In English

॥ Sri Ganesha Kilaka Stotram English Lyrics ॥

॥ śrī gaṇēśa kīlaka stōtram ॥
dakṣa uvāca ।
gaṇēśakīlakaṁ brahman vada sarvārthadāyakam ।
mantrādīnāṁ viśēṣēṇa siddhidaṁ pūrṇabhāvataḥ ॥ 1 ॥

mudgala uvāca ।
kīlakēna vihīnāśca mantrā naiva sukhapradāḥ ।
ādau kīlakamēvaṁ vai paṭhitvā japamācarēt ॥ 2 ॥

tadā vīryayutā mantrā nānāsiddhipradāyakāḥ ।
bhavanti nātra sandēhaḥ kathayāmi yathāśrutam ॥ 3 ॥

samādiṣṭaṁ cāṅgirasā mahyaṁ guhyatamaṁ param ।
siddhidaṁ vai gaṇēśasya kīlakaṁ śr̥ṇu mānada ॥ 4 ॥

asya śrīgaṇēśakīlakasya śiva r̥ṣiḥ । anuṣṭupchandaḥ । śrīgaṇapatirdēvatā । ōṁ gaṁ yōgāya svāhā । ōṁ gaṁ bījam । vidyā:’vidyāśaktigaṇapati prītyarthē japē viniyōgaḥ । chandar̥ṣyādinyāsāṁśca kuryādādau tathā parān । ēkākṣarasyaiva dakṣa ṣaḍaṅgānācarēt sudhīḥ ॥ 5 ॥

tatō dhyāyēdgaṇēśānaṁ jyōtīrūpadharaṁ param ।
manōvāṇīvihīnaṁ ca caturbhujavirājitam ॥ 6 ॥

śuṇḍādaṇḍamukhaṁ pūrṇaṁ draṣṭuṁ naiva praśakyatē ।
vidyā:’vidyāsamāyuktaṁ vibhūtibhirupāsitam ॥ 7 ॥

ēvaṁ dhyātvā gaṇēśānaṁ mānasaiḥ pūjayētpr̥thak ।
pañcōpacārakairdakṣa tatō japaṁ samācarēt ॥ 8 ॥

ēkaviṁśativāraṁ tu japaṁ kuryātprajāpatē ।
tataḥ stōtraṁ samuccārya paścātsarvaṁ samācarēt ॥ 9 ॥

rūpaṁ balaṁ śriyaṁ dēhi yaśō vīryaṁ gajānana ।
mēdhāṁ prajñāṁ tathā kīrtiṁ vighnarāja namō:’stu tē ॥ 10 ॥

See Also  Kalidasa Gangashtakam 2 In English

yadā dēvādayaḥ sarvē kuṇṭhitā daityapaiḥ kr̥tāḥ ।
tadā tvaṁ tānnihatya sma karōṣi vīryasamyutān ॥ 11 ॥

tathā mantrā gaṇēśāna kuṇṭhitāśca durātmabhiḥ ।
śāpaiśca tān savīryāṁstē kuruṣva tvaṁ namō namaḥ ॥ 12 ॥

śaktayaḥ kuṇṭhitāḥ sarvāḥ smaraṇēna tvayā prabhō ।
jñānayuktāḥ savīryāśca kr̥tā vighnēśa tē namaḥ ॥ 13 ॥

carācaraṁ jagatsarvaṁ sattāhīnaṁ yadā bhavēt ।
tvayā sattāyutaṁ ḍhuṇḍhē smaraṇēna kr̥taṁ ca tē ॥ 14 ॥

tattvāni vīryahīnāni yadā jātāni vighnapa ।
smr̥tyā tē vīryayuktāni punarjātāni tē namaḥ ॥ 15 ॥

brahmāṇi yōgahīnāni jātāni smaraṇēna tē ।
yadā punargaṇēśāna yōgayuktāni tē namaḥ ॥ 16 ॥

ityādi vividhaṁ sarvaṁ smaraṇēna ca tē prabhō ।
sattāyuktaṁ babhūvaiva vighnēśāya namō namaḥ ॥ 17 ॥

tathā mantrā gaṇēśāna vīryahīnā babhūvirē ।
smaraṇēna punarḍhuṇḍhē vīryayuktān kuruṣva tē ॥ 18 ॥

sarvaṁ sattāsamāyuktaṁ mantrapūjādikaṁ prabhō ।
mama nāmnā bhavatu tē vakratuṇḍāya tē namaḥ ॥ 19 ॥

utkīlaya mahāmantrān japēna stōtrapāṭhataḥ ।
sarvasiddhipradā mantrā bhavantu tvatprasādataḥ ॥ 20 ॥

See Also  1000 Names Of Kakaradi Sri Krishna – Sahasranama Stotram In English

gaṇēśāya namastubhyaṁ hērambāyaikadantinē ।
svānandavāsinē tubhyaṁ brahmaṇaspatayē namaḥ ॥ 21 ॥

gaṇēśakīlakamidaṁ kathitaṁ tē prajāpatē ।
śivaprōktaṁ tu mantrāṇāmutkīlanakaraṁ param ॥ 22 ॥

yaḥ paṭhiṣyati bhāvēna japtvā tē mantramuttamam ।
sa sarvasiddhimāpnōti nānāmantrasamudbhavām ॥ 23 ॥

ēnaṁ tyaktvā gaṇēśasya mantraṁ japati nityadā ।
sa sarvaphalahīnaśca jāyatē nātra saṁśayaḥ ॥ 24 ॥

sarvasiddhipradaṁ prōktaṁ kīlakaṁ paramādbhutam ।
purānēna svayaṁ śambhurmantrajāṁ siddhimālabhat ॥ 25 ॥

viṣṇubrahmādayō dēvā munayō yōginaḥ parē ।
anēna mantrasiddhiṁ tē lēbhirē ca prajāpatē ॥ 26 ॥

ailaḥ kīlakamādyaṁ vai kr̥tvā mantraparāyaṇaḥ ।
gataḥ svānandapūryāṁ sa bhaktarājō babhūva ha ॥ 27 ॥

sastrīkō jaḍadēhēna brahmāṇḍamavalōkya tu ।
gaṇēśadarśanēnaiva jyōtīrūpō babhūva ha ॥ 28 ॥

dakṣa uvāca ।
ailō jaḍaśarīrasthaḥ kathaṁ dēvādikairyutam ।
brahmāṇḍaṁ sa dadarśaiva tanmē vada kutūhalam ॥ 29 ॥

puṇyarāśiḥ svayaṁ sākṣānnarakādīn mahāmatē ।
apaśyacca kathaṁ sō:’pi pāpidarśanayōgyakān ॥ 30 ॥

mudgalavāca ।
vimānasthaḥ svayaṁ rājā kr̥payā tān dadarśa ha ।
gāṇēśānāṁ jaḍasthaśca śivaviṣṇumukhān prabhō ॥ 31 ॥

See Also  Sri Ganapati Atharvashirsha Upanishat In Kannada

svānandagē vimānē yē saṁsthitāstē śubhāśubhē ।
yōgarūpatayā sarvē dakṣa paśyanti cāñjasā ॥ 32 ॥

ētattē kathitaṁ sarvamailasya caritaṁ śubham ।
yaḥ śr̥ṇōti sa vai martyaḥ bhuktiṁ muktiṁ labhēddhruvam ॥ 33 ॥

iti śrīmudgalamahāpurāṇē pañcamēkhaṇḍē lambōdaracaritē śravaṇamāhātmyavarṇanaṁ nāma pañcacatvāriṁśattamō:’dhyāyē śrīgaṇēśakīlakastōtraṁ sampūrṇam ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Ganesha Kilaka Stotram in Lyrics in Sanskrit » Kannada » Telugu » Tamil