Sri Ganesha Moola Mantra Pada Mala Stotram In English

॥ Sri Ganesha Moola Mantra Pada Mala Stotram English Lyrics ॥

॥ śrī gaṇēśa mūlamantrapadamālā stōtram ॥
ōmityētadajasya kaṇṭhavivaraṁ bhitvā bahirnirgataṁ
cōmityēva samastakarma r̥ṣibhiḥ prārabhyatē mānuṣaiḥ ।
ōmityēva sadā japanti yatayaḥ svātmaikaniṣṭhāḥ paraṁ
cōṁ-kārākr̥tivaktraminduniṭilaṁ vighnēśvaraṁ bhavāyē ॥ 1 ॥

śrīṁ bījaṁ śramaduḥkhajanmamaraṇavyādhyādhibhīnāśakaṁ
mr̥tyukrōdhanaśāntibinduvilasadvarṇākr̥ti śrīpradam ।
svāntasthātmaśarasya lakṣyamajarasvātmāvabōdhapradaṁ
śrīśrīnāyakasēvitēbhavadanaprēmāspadaṁ bhāvayē ॥ 2 ॥

hrīṁ bījaṁ hr̥dayatrikōṇavilasanmadhyāsanasthaṁ sadā
cākāśānalavāmalōcananiśānāthārdhavarṇātmakam ।
māyākāryajagatprakāśakamumārūpaṁ svaśaktipradaṁ
māyātītapadapradaṁ hr̥di bhajē lōkēśvarārādhitam ॥ 3 ॥

klīṁ bījaṁ kalidhātuvatkalayatāṁ sarvēṣṭadaṁ dēhināṁ
dhātr̥kṣmāyutaśāntibinduvilasadvarṇātmakaṁ kāmadam ।
śrīkr̥ṣṇapriyamindirāsutamanaḥprītyēkahētuṁ paraṁ
hr̥tpadmē kalayē sadā kaliharaṁ kālāriputrapriyam ॥ 4 ॥

glauṁ bījaṁ guṇarūpanirguṇaparabrahmādiśaktērmahā-
-haṅkārākr̥tidaṇḍinīpriyamajaśrīnātharudrēṣṭadam ।
sarvākarṣiṇidēvarājabhuvanārṇēndvātmakaṁ śrīkaraṁ
cittē vighnanivāraṇāya girijājātapriyaṁ bhāvayē ॥ 5 ॥

gaṅgāsutaṁ gandhamukhōpacāra-
-priyaṁ khagārōhaṇabhāginēyam ।
gaṅgāsutādyaṁ varagandhatattva-
-mūlāmbujasthaṁ hr̥di bhāvayē:’ham ॥ 6 ॥

gaṇapatayē varaguṇanidhayē
suragaṇapatayē natajanatatayē ।
maṇigaṇabhūṣitacaraṇayugā-
-śritamalaharaṇē caṇa tē namaḥ ॥ 7 ॥

varābhayē mōdakamēkadantaṁ
karāmbujātaiḥ satataṁ dharantam ।
varāṅgacandraṁ parabhaktisāndrai-
-rjanairbhajantaṁ kalayē sadā:’ntaḥ ॥ 8 ॥

varada natajanānāṁ santataṁ vakratuṇḍa
svaramayanijagātra svātmabōdhaikahētō ।
karalasadamr̥tāmbhaḥ pūrṇapatrādya mahyaṁ
garagalasuta śīghraṁ dēhi madbōdhamīḍyam ॥ 9 ॥

sarvajanaṁ paripālaya śarvaja
parvasudhākaragarvahara ।
parvatanāthasutāsuta pālaya
kharvaṁ mā kuru dīnamimam ॥ 10 ॥

See Also  273 Names Of Rudra Namaka Trishati In English

mēdō:’sthimāṁsarudhirāntramayē śarīrē
mēdinyabagnimarudambaralāsyamānē ।
mē dāruṇaṁ madamukhāghamumāja hr̥tvā
mēdhāhvayāsanavarē vasa dantivaktra ॥ 11 ॥

vaśaṁ kuru tvaṁ śivajāta māṁ tē
vaśīkr̥tāśēṣasamastalōka ।
vasārṇasaṁśōbhitamūlapadma-
-lasacchriyā:’liṅgita vāraṇāsya ॥ 12 ॥

ānayāśu padavārijāntikaṁ
māṁ nayādiguṇavarjitaṁ tava ।
hānihīnapadajāmr̥tasya tē
pānayōgyamibhavaktra māṁ kuru ॥ 13 ॥

svāhāsvarūpēṇa virājasē tvaṁ
sudhāśanānāṁ priyakarmaṇīḍya ।
svadhāsvarūpēṇa tu pitryakarma-
-ṇyumāsutējyāmaya viśvamūrtē ॥ 14 ॥

aṣṭāviṁśativarṇapatralasitaṁ hāraṁ gaṇēśapriyaṁ
kaṣṭā:’niṣṭaharaṁ caturdaśapadaiḥ puṣpairmanōhārakam ।
tuṣṭyādipradasadgurūttamapadāmbhōjē cidānandadaṁ
śiṣṭēṣṭō:’hamanantasūtrahr̥dayābaddhaṁ subhaktyārpayē ॥ 15 ॥

iti śrīanantānandanāthakr̥ta śrī gaṇēśa mūlamantrapadamālā stōtram ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Ganesha Moola Mantra Pada Mala Stotram in Lyrics in Sanskrit » Kannada » Telugu » Tamil