Sri Ganesha Tapini Upanishad In English

॥ Sri Ganesha Tapini Upanishad English Lyrics ॥

॥ gaṇēśatāpinyupaniṣat ॥
॥ atha gaṇēśapūrvatāpinyupaniṣat ॥

gaṇēśaṁ pramathādhīśaṁ nirguṇaṁ saguṇaṁ vibhum ।
yōginō yatpadaṁ yānti taṁ gaurīnandanaṁ bhajē ॥

ōṁ namō varadāya vighnahartrē ॥ athātō brahmōpaniṣadaṁ vyākhyāsyāmaḥ । brahmā dēvānāṁ savituḥ kavīnāmr̥ṣirviprāṇāṁ mahiṣō mr̥gāṇām । dhātā vasūnāṁ surabhiḥ sr̥jānāṁ namō brahmaṇē:’tharvaputrāya mīḍhuṣē ॥ dhātā dēvānāṁ prathamaṁ hi cētō manō vanānīva manasā:’kalpayadyaḥ । namō brahmaṇē brahmaputrāya tubhyaṁ jyēṣṭhāyātharvaputrāya dhanvinē ॥ 1 ॥

ōṁ prajāpatiḥ prajā asr̥jata । tāḥ sr̥ṣṭā abruvan kathamannādyā abhavanniti । sa trēdhā vyabhajadbhūrbhuvaḥsvariti । sa tapō:’tapyata । sa brahmā sa viṣṇuḥ sa śivaḥ sa prajāpatiḥ sēndraḥ sō:’gniḥ samabhavat । sa tūṣṇīṁ manasā dhyāyan kathamimē:’nnādyāḥ syuriti । sō:’paśyadātmanā:’:’tmānaṁ gajarūpadharaṁ dēvaṁ śaśivarṇaṁ caturbhujaṁ yatō vā imāni bhūtāni jāyantē yatō vāyanti yatraiva yanti ca । tadētadakṣaraṁ paraṁ brahma । ētasmājjāyatē prāṇō manaḥ sarvēndriyāṇi ca । khaṁ vāyurāpō jyōtiḥ pr̥thivī viśvasya dhāriṇī । puruṣa ēvēdaṁ viśvaṁ tapō brahma parāmr̥tamiti ॥ 2 ॥

sō:’stuvata namō brahmaṇē namō brāhmaṇēbhyō namō vēdēbhyō nama r̥ṣibhyō namaḥ kulyēbhyaḥ prakulyēbhyō namaḥ savitrē prasavitrē namō bhōjyāya prakr̥ṣṭāya kapardinē cakrāya cakradharāyānnāyānnapatayē śivāya sadāśivāya turyāya turīyāya bhūrbhuvaḥsvaḥpatē rāyaspatē vājipatē gōpatē r̥gyajuḥsāmātharvāṅgiraḥpatē namō brahmaputrāyēti ॥ 3 ॥

sō:’bravīdvaradō:’smyahamiti । sa prajāpatirabravītkathamimē:’nnādyāḥ syuriti । sa hōvāca brahmaputrastapastēpē siddhakṣētrē mahāyaśāḥ । sa sarvasya vaktā sarvasya jñātāsīti । sa hōvāca tapasyantaṁ siddhāraṇyē bhr̥guputraṁ pr̥cchadhvamiti । tē pratyāyayuḥ । sa hōvāca kimētaditi । tē hōcuḥ kathaṁ vayamannādyā bhavāma iti । sa tūṣṇīṁ manasā dhyāyan kathamimē:’nnādyāḥ syuriti । sa ētamānuṣṭubhaṁ mantrarājamapaśyat । yadidaṁ kiñca sarvamasr̥jata । tasmātsarvānuṣṭubhamityācakṣatē yadidaṁ kiñca । anuṣṭubhā vā imāni bhūtāni jāyantē । anuṣṭubhā jātāni jīvantyanuṣṭubhaṁ prayantyabhisaṁviśanti । tasyaiṣā bhavati anuṣṭupprathamā bhavatyanuṣṭubuttamā bhavati । vāgvā anuṣṭubvācaiva prayanti vācaivōdyanti । paramā vā ēṣā chandasāṁ yadanuṣṭup । sarvamanuṣṭup । ētaṁ mantrarājaṁ yaḥ paśyati sa paśyati । sa bhuktiṁ muktiṁ ca vindati । tēna sarvajñānaṁ bhavati । tadētannidarśanaṁ bhavati ; ēkō dēvaḥ prāpakō yō vasūnāṁ śriyā juṣṭaḥ sarvatōbhadra ēṣaḥ । māyādēvō balagahanō brahmārātīstaṁ dēvamīḍē dakṣiṇāsyam ॥ ā tū na indra kṣumantaṁ citraṁ grābhaṁ saṅgr̥bhāya । mahāhastī dakṣiṇēna ॥ iti sahasrakr̥tvastuṣṭāva ॥ 4 ॥

athāpaśyanmahādēvaṁ śriyā juṣṭaṁ madōtkaṭam । sanakādimahāyōgivēdavidbhirupāsitam ॥ druhiṇādimadēvēśaṣaṭpadālivirājitam । lasatkarṇaṁ mahādēvaṁ gajarūpadharaṁ śivam ॥ sa hōvāca varadō:’smīti । sa tūṣṇīṁ manasā vavrē । sa tathēti hōvāca । tadēṣa ślōkaḥ ; sa saṁstutō daivatadēvasūnuḥ sutaṁ bhr̥gōrvākyamuvāca tuṣṭaḥ । avēhi māṁ bhārgava vakratuṇḍamanāthanāthaṁ triguṇātmakaṁ śivam ॥
atha tasya ṣaḍaṅgāni prādurbabhūvuḥ । sa hōvāca japadhvamānuṣṭubhaṁ mantrarāja ṣaṭpadaṁ saṣaḍakṣaram । iti yō japati sa bhūtimān bhavatīti yūyamannādyā bhavēyuriti । tadētannidarśanam ; gaṇānāṁ tvā gaṇanāthaṁ surēndraṁ kaviṁ kavīnāmatimēdhavigraham । jyēṣṭharājaṁ vr̥ṣabhaṁ kētumēkaṁ sā naḥ śr̥ṇvannūtibhiḥ sīda śāśvat ॥ 5 ॥

tē hōcuḥ kathamānuṣṭubhaṁ mantrarājamabhijānīma iti । sa ētamānuṣṭubhaṁ ṣaṭpadaṁ mantrarāja kathayāñcakrē । sa sāma bhavati । r̥gvai gāyatrī yajuruṣṇiganuṣṭup sāma । sa ādityō bhavati । r̥gvai vasuryajū rudrāḥ sāmādityā iti । sa ṣaṭpadō bhavati । sāma vai ṣaṭpadaḥ । sasāgarāṁ saptadvīpāṁ saparvatāṁ vasundharāṁ tatsāmnaḥ prathamaṁ pādaṁ jānīyādrāyaspōṣasya dātēti । tēna saptadvīpādhipō bhavati bhūḥpatitvaṁ ca gacchati । yakṣagandharvāpsarōgaṇasēvitamantarikṣaṁ dvitīyaṁ pādaṁ jānīyānnidhidātēti । tēna dhanadādikāṣṭhāpatirbhavati bhuvaḥpatitvaṁ ca gacchati । vasurudrādityaiḥ sarvairdēvaiḥ sēvitaṁ divaṁ tatsāmnastr̥tīyaṁ pādaṁ jānīyādannadō mata iti । tēna dēvādhipatyaṁ svaḥpatitvaṁ ca gacchati । r̥gyajuḥsāmātharvāṅgirōgaṇasēvitaṁ brahmalōkaṁ turyaṁ pādaṁ jānīyādrakṣōhaṇa iti । tēna dēvādhipatyaṁ brahmādhipatyaṁ ca gacchati । vāsudēvādicaturvyūhasēvitaṁ viṣṇulōkaṁ tatsāmnaḥ pañcamaṁ pādaṁ jānīyādbalagahana iti । tēna sarvadēvādhipatyaṁ viṣṇulōkādhipatyaṁ ca gacchati । brahmasvarūpaṁ nirañjanaṁ paramavyōmnikaṁ tatsāmnaḥ ṣaṣṭhaṁ pādaṁ jānīyāt । tēna vakratuṇḍāya humiti yō jānīyātsō:’mr̥tatvaṁ ca gacchati । satyalōkādhipatyaṁ ca gacchati ॥ 6 ॥

r̥gyajuḥsāmātharvāścatvāraḥ pādā bhavanti । rāyaspōṣasya dātā cēti prathamaḥ pādō bhavati r̥gvai prathamaḥ pādaḥ । nidhidātā:’nnadō mata iti dvitīyaḥ pādaḥ yajurvai dvitīyaḥ pādaḥ । rakṣōhaṇō vō balagahana iti tr̥tīyaḥ pādaḥ sāma vai tr̥tīyaḥ pādaḥ । vakratuṇḍāya humiti caturthaḥ pādaḥ atharvaścaturthaḥ pādō:’tharvaścaturthaḥ pāda iti ॥ 7 ॥

iti gaṇēśapūrvatāpinyupaniṣatsu prathamōpaniṣat ॥ 1 ॥

——-

sa hōvāca prajāpatiragnirvai vēdā idaṁ sarvaṁ viśvāni bhūtāni virāṭ svarāṭ samrāṭ tatsāmnaḥ prathamaṁ pādaṁ jānīyāt । r̥gyajuḥsāmātharvarūpaḥ sūryō:’ntarādityē hiraṇmayaḥ puruṣastatsāmnō dvitīyaṁ pādaṁ jānīyāt । ya ōṣadhīnāṁ prabhavitā tārāpatiḥ sōmastatsāmnastr̥tīyaṁ pādaṁ jānīyāt । yō brahmā tatsāmnaścaturthaṁ pādaṁ jānīyāt । yō haristatsāmnaḥ pañcamaṁ pādaṁ jānīyāt । yaḥ śivaḥ sa paraṁ brahma tatsāmnō:’ntyaṁ pādaṁ jānīyāt । yō jānītē sō:’mr̥tatvaṁ ca gacchati paraṁ brahmaiva bhavati । tasmādidamānuṣṭubhaṁ sāma yatra kvacinnācaṣṭē । yadi dātumapēkṣatē putrāya śuśrūṣavē dāsyatyanyasmai śiṣyāya vēti ॥ 1 ॥

tasya hi ṣaḍaṅgāni bhavanti ; ōṁ hr̥dayāya namaḥ, śirasē svāhā, śikhāyai vaṣaṭ, kavacāya hum । nētratrayāya vauṣaṭ, astrāya phaḍiti prathamaṁ prathamēna dvitīyaṁ dvitīyēna tr̥tīyaṁ tr̥tīyēna caturthaṁ caturthēna pañcamaṁ pañcamēna ṣaṣṭhaṁ ṣaṣṭhēna pratyakṣaramubhayatō māyā lakṣmīśca bhavati । māyā vā ēṣā vaināyakī sarvamidaṁ sr̥jati sarvamidaṁ rakṣati sarvamidaṁ saṁharati tasmānmāyāmētāṁ śaktiṁ vēda । sa mr̥tyuṁ jayati । sa pāpmānaṁ tarati । sa mahatīṁ śriyamaśnutē । sō:’bhivādī ṣaṭkarmasaṁsiddhō bhavatyamr̥tatvaṁ ca gacchati । mīmāṁsantē brahmavādinō hrasvā vā dīrghā vā plutā vēti । yadi hrasvā bhavati sarvapāpmānaṁ taratyamr̥tatvaṁ ca gacchati । yadi dīrghā bhavati mahatīṁ śriyamāpnuyādamr̥tatvaṁ ca gacchati । yadi plutā bhavati jñānavān bhavatyamr̥tatvaṁ ca gacchati । tadētadr̥ṣiṇōktaṁ nidarśanam ; sa īṁ pāhi ya r̥jīṣī tarudraḥ sa śriyaṁ lakṣmīmaupalāṁbikāṁ gām । ṣaṣṭhīṁ ca yāmindrasēnētyuta āhustāṁ vidyāṁ brahmayōnisvarūpām ॥ tāmihāyuṣē śaraṇaṁ prapadyē । kṣīrōdārṇavaśāyinaṁ kalpadrumādhaḥsthitaṁ varadaṁ vyōmarūpiṇaṁ pracaṇḍadaṇḍadōrdaṇḍaṁ vakratuṇḍasvarūpiṇaṁ pārśvādhaḥsthitakāmadhēnuṁ śivōmātanayaṁ vibhum । rukmāṁbaranibhākāśaṁ raktavarṇaṁ caturbhujam । kapardinaṁ śivaṁ śāntaṁ bhaktānāmabhayapradam ॥
unnataprapadāṅguṣṭhaṁ gūḍhagulphaṁ sapārṣṇikam । pīnajaṅghaṁ gūḍhajānuṁ sthūlōruṁ prōnnamatkaṭim ॥
nimnanābhiṁ kaṁbukaṇṭhaṁ laṁbōṣṭhaṁ laṁbanāsikam । siddhibuddhyubhayāśliṣṭaṁ prasannavadanāṁbujam ॥
iti saṁsargaḥ ॥ 2 ॥

See Also  Vinaayaka Vighna Vinaashaka In English

atha chandōdaivatam । anuṣṭupchandō bhavati dvātriṁśadakṣarānuṣṭuba bhavati । anuṣṭubhā sarvamidaṁ sr̥ṣṭamanuṣṭubhā sarvamupasaṁhr̥tam । śivōmāyutaḥ paramātmā varadō dēvatā । tē hōcuḥ kathaṁ śivōmāyuta iti । sa hōvāca bhr̥guputraḥ prakr̥tipuruṣamayō hi sa dhanada iti prakr̥tirmāyā puruṣaḥ śiva iti । sō:’yaṁ viśvātmā dēvatēti । tadētannidarśanam ; indrō māyābhiḥ puruhūta īḍē śarvō viśvaṁ māyayā sviddadhāra । sō:’jaḥ śētē māyayā svidguhāyāṁ viśvaṁ nyastaṁ viṣṇurēkō vijajñē ॥ tadētanmāyā haṁsamayī dēvānām ॥
sarvēṣāṁ vā ētadbhūtānāmākāśaḥ parāyaṇam । sarvāṇi ha vā imāni bhūtānyākāśādēva jāyantē jātāni jīvantyākāśaṁ prayantyabhisaṁviśanti । tasmādākāśabījaṁ śivō vidyāt । tadētannidarśanam ; haṁsaḥ śuciṣadvasurantarikṣasaddhōtā vēdiṣadatithirdurōṇasat । nr̥ṣadvarasadr̥tasadvyōmasadabjā gōjā r̥tajā adrijā r̥taṁ br̥haditi ॥ 3 ॥

athādhiṣṭhānam ; madhyē binduṁ trikōṇaṁ tadanu r̥tugaṇaṁ vasudalaṁ dvādaśāraṁ ṣōḍaśakarṇikēti । madhyē bījātmakaṁ dēvaṁ yajēt । vāmadakṣiṇē siddhirbuddhiḥ । agrē kāmadughā ṣaṭkōṇē sumukhādayaḥ ṣaḍvināyakāḥ । vasudalē vakratuṇḍādyaṣṭavināyakāḥ । dvādaśārē baṭukō vāmanō mahādaśakamahōdarau subhadrō mālī varō rāma umā śivaḥ skandō nandī । tadbāhyē:’ṇimādisiddhayaḥ । ṣōḍaśārē dikpālāḥ sāyudhā iti ॥ 4 ॥

atha prasāraḥ ; ya ētēna caturthīṣu pakṣayōrubhayōrapi । lakṣaṁ juhuyādapūpānāṁ tatkṣaṇāddhanadō bhavēt ॥ siddhaudanaṁ trimāsaṁ tu juhvadagnāvananyadhīḥ । tāvajjuhvatpr̥thukānhi sākṣādvaiśravaṇō bhavēt ॥ uccāṭayēdvibhītaiśca mārayēdviṣavr̥kṣajaiḥ । vaśyāya paṅkajairvidvāndhanārthī mōdakairhunēt ॥ ēvaṁ jñātvā kr̥takarmā bhavati kr̥takarmā bhavatīti ॥ 5 ॥

iti gaṇēśapūrvatāpinyupaniṣatsu dvitīyōpaniṣat ॥ 2 ॥

——-

atha hōvāca bhr̥guputrastantraṁ vijijñāsitavyamiti । mūlē śūnyaṁ vijānīyāt । śūnyaṁ vai paraṁ brahma । tatra satāraṁ samāyaṁ sāma nyasēttrirēkhaṁ bhavati trayō hīmē lōkāstrayō hīmē vēdāḥ । r̥gvai bhūḥ sā māyā bhavati । yajurvai bhuvaḥ sa śivō bhavati । sāma vai svaḥ sa hiraṇyagarbhō bhavati । ṣaṭkōṇaṁ bhavati ṣaḍ hīmē lōkāḥ ṣaḍḍhā r̥tavō bhavanti । tatra tāramāyāramāmāraviśvēśadharaṇīkramānnyasēt । aṣṭapatraṁ bhavatyaṣṭākṣarā gāyatrī bhavati brahmagāyatrīṁ nyasēt । dvādaśapatra bhavati dvādaśādityā bhavanti tē svarā bhavanti । svarān jñātvādityalōkamaśnutē । ṣōḍaśapatraṁ bhavati ṣōḍaśakalō vai puruṣō varṇō ha vai puruṣaḥ sa lōkādhiṣṭhitō bhavatyanuṣṭub vai puruṣaḥ ॥ 1 ॥

sa hōvāca bhr̥guputra ētamānuṣṭubhaṁ mantrarājaṁ sāṅgaṁ saprasr̥tikaṁ samāyaṁ sādhiṣṭhānaṁ satantraṁ yō jānāti sa bhūtimān bhavati sō:’mr̥tatvaṁ ca gacchati sō:’mr̥tatvaṁ ca gacchatīti ॥ 2 ॥

iti gaṇēśapūrvatāpinyupaniṣatsu tr̥tīyōpaniṣat ॥ 3 ॥

ityātharvaṇīyā gaṇēśapūrvatāpinyupaniṣatsamāptā ॥

——

॥ atha gaṇēśōttaratāpinyupaniṣat ॥

ōṁ ॥ ōmityēkākṣaraṁ brahmēdaṁ sarvam । tasyōpavyākhyānam । sarvaṁ bhūtaṁ bhavyaṁ bhaviṣyaditi sarvamōṅkāra ēva । ētaccānyacca trikālātītaṁ tadapyōṅkāra ēva । sarvaṁ hyētadgaṇēśō:’yamātmā brahmēti । sō:’yamātmā catuṣpāt । jāgaritasthānō bahiḥprajñaḥ saptāṅga ēkōnaviṁśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ । svapnasthānō:’ntaḥprajñaḥ saptāṅga ēkōnaviṁśatimukhaḥ praviviktabhuk taijasō dvitīyaḥ pādaḥ । yatra suptō na kañcana kāmaṁ kāmayatē na kañcana svapnaṁ paśyati tatsuṣuptam । suṣuptisthāna ēkībhūtaḥ prajñānaghana ēvānandabhuk cētōmukhaḥ prājñastr̥tīyaḥ pādaḥ । ēṣa sarvēśvara ēṣa sarvajña ēṣō:’ntaryāmyēṣa yōniḥ sarvasya prabhavāpyayau hi bhūtānām । nāntaḥprajñaṁ na bahiḥprajñaṁ nōbhayataḥprajñaṁ na prajñaṁ nāprajñaṁ na prajñānaghanamadr̥ṣṭa-mavyavahāryamagrāhyamalakṣaṇa-macintyamavyapadēśya-maikātmyapratyayasāraṁ prapañcōpaśamaṁ śivamadvaitaṁ caturthaṁ manyantē sa gaṇēśa ātmā vijñēyaḥ । sadōjjvalō vidyātatkāryahīnaḥ svātmabandharahitaḥ sarvadōṣarahita ānandarūpaḥ sarvādhiṣṭhānaḥ sanmātrō nirastāvidyātamōmōhamēvēti saṁbhāvyāhamōṁ tatsatparaṁ brahma vighnarājaścidātmakaḥ sō:’hamōṁ tadvināyakaṁ paraṁ jyōtī rasō:’hamityātmānamādāya manasā brahmaṇaikīkuryāt । vināyakō:’hamityētattattvataḥ pravadanti yē । na tē saṁsāriṇō nūnaṁ pramōdō vai na saṁśayaḥ ॥ ityupaniṣat । ya ēvaṁ vēda sa mukhyō bhavatīti yājñavalkya iti yājñavalkya iti । ētadēva paraṁ dhyānamētadēva paraṁ tapaḥ । vināyakasya yajjñānaṁ pūjanaṁ bhavamōcanam ॥ aśvamēdhasahasrāṇi vājapēyaśatāni ca । ēkasya dhyānayōgasya kalāṁ nārhanti ṣōḍaśīm ॥

iti gaṇēśōttaratāpinyupaniṣatsu prathamōpaniṣat ॥ 1 ॥

—–

ōṁ ॥ sa viṣṇuḥ sa śivaḥ sa brahmā sēndraḥ sēnduḥ sa sūryaḥ sa vāyuḥ sō:’gniḥ sa brahmāyamātmanē sarvadēvāya ātmanē bhūtāya ātmana iti manyantē । ōṁ sō:’haṁ ōṁ sō:’haṁ ōṁ sō:’hamiti । ōṁ brahman ōṁ brahman ōṁ brahmanniti । ōṁ śivaṁ ōṁ śivaṁ ōṁ śivamiti । taṁ gaṇēśaṁ taṁ gaṇēśamidaṁ śrēṣṭham । ōṁ gaṇānāṁ tvā gaṇapatiḥ । sapriyāṇāṁ tvā priyapatiḥ । sanidhīnāṁ tvā nidhipatiḥ । ōṁ tatpuruṣāya vidmahē vakratuṇḍāya dhīmahi । tannō dantī pracōdayāt । ōṁ tadgaṇēśaḥ । ōṁ sadgaṇēśaḥ । ōṁ paraṁ gaṇēśaḥ । ōṁ brahma gaṇēśaḥ । gaṇanākārō nādaḥ । ētatsarvō nādaḥ । sarvākārō nādaḥ । ētadākārō nādaḥ । mahānnādaḥ । sa gaṇēśō mahān bhavati । sō:’ṇurbhavati । sa vandyō bhavati । sa mukhyō bhavati । sa pūjyō bhavati । rūpavān bhavati । arūpavān bhāvati । dvaitō bhavati । advaitō bhavati । sthāvarasvarūpavān bhavati । jaṅgamasvarūpavān bhavati । sacētanavicētanō bhavati । sarvaṁ bhavati । sa gaṇēśō:’vyaktō yō:’ṇuryaḥ śrēṣṭhaḥ sa vai vēgavattaraḥ । ahrasvāhrasvaśca । atihrasvātihrasvātihrasvaśca । asthūlāsthūlāsthūlaśca । ōṁ na vāyurnāgnirnākāśō nāpaḥ pr̥thivī na ca । na dr̥śyaṁ na dr̥śyaṁ na dr̥śyam । na śītaṁ nōṣṇaṁ na varṣaṁ ca । na pītaṁ na pītaṁ na pītam । na śvētaṁ na śvētaṁ na śvētam । na raktaṁ na raktaṁ na raktaṁ । na kr̥ṣṇaṁ na kr̥ṣṇaṁ na kr̥ṣṇam । na rūpaṁ na nāma na guṇam । na prāpyaṁ gaṇēśaṁ manyantē । sa śuddhaḥ sa śuddhaḥ sa śuddhō gaṇēśaḥ । sa brahma sa brahma sa brahma gaṇēśaḥ । sa śivaḥ sa śivaḥ sa śivō gaṇēśaḥ । indrō gaṇēśō viṣṇurgaṇēśaḥ sūryō gaṇēśa ētatsarvaṁ gaṇēśaḥ । sa nirguṇaḥ sa nirahaṅkāraḥ sa nirvikalpaḥ sa nirīhaḥ sa nirākāra ānandarūpastējōrūpamanirvācyamapramēyaḥ purātanō gaṇēśō nigadyatē । sa ādyaḥ sō:’kṣaraḥ sō:’nantaḥ sō:’vyayō mahānpuruṣaḥ । tacchuddhaṁ tacchabalaṁ tataḥ prakr̥timahattattvāni jāyantē । tataścāhaṅkārādi pañcatanmātrāṇi jāyantē । tataḥ pr̥thvyaptējōvāyvākāśa pañcamahadbhūtāni jāyantē । pr̥thivyā ōṣadhaya ōṣadhībhyō:’nnamannādrētastataḥ puruṣastataḥ sarvaṁ tataḥ sarvaṁ tataḥ sarvaṁ tataḥ sarvaṁ jagat । sarvāṇi bhūtāni jāyantē । dēvā nu jāyantē । tataśca jīvanti । dēvā nu jīvanti । yajñā nu jīvanti । sarvaṁ jīvati । sa gaṇēśa ātmā vijñēyaḥ । ityupaniṣat । ya ēvaṁ vēda sa mukhyō bhavatīti yājñavalkya iti yājñavalkya iti ॥

See Also  Azhagellam Oruruvai Amaindhavane In English

iti gaṇēśōttaratāpinyupaniṣatsu dvitīyōpaniṣat ॥ 2 ॥

—–

ōṁ ॥ gaṇēśō vai brahma tadvidyāt । yadidaṁ kiñca sarvaṁ bhūtaṁ bhavyaṁ jāyamānaṁ ca tatsarvamityācakṣatē । asmānnātaḥ paraṁ kiñcit । yō vai vēda sa vēda brahma brahmaivōpāpnōti । tatsarvamityācakṣatē । brahmaviṣṇvādigaṇānāmīśabhūtamityāha tadgaṇēśa iti । tatparamityāha yamētē nāpnuvanti pr̥thivī suvarcā yuvatiḥ sajōṣāḥ । yadvai vāṅ nākrāmati manasā saha nāgnirna pr̥thvī na tējō na vāyurna vyōma na jalamityāha । nēndriyaṁ na śarīraṁ na nāma na rūpam । na śuklaṁ na raktaṁ na pītaṁ na kr̥ṣṇamiti । na jāgranna svapnō na suṣuptirna vai turīyā । tacchuddhamaprāpyamaprāpyaṁ ca । ajñēyaṁ cājñēyaṁ ca । vikalpāsahiṣṇu tatsaśaktikaṁ gajavaktraṁ gajākāraṁ jagadēvāvarundhē । divamanantaśīrṣairdiśamanantakarairvyōmānanta-jaṭharairmahīmanantapādaiḥ svatējasā bāhyāntarīyānvyāpya tiṣṭhatītyāha । tadvai paraṁ brahma gaṇēśa ityātmānaṁ manyantē । tadvai sarvataḥ paśyati sma na kiñciddadarśa । tatō vai sō:’hamabhūt । naikākitā yuktēti guṇānnirmamē । nāmē rajaḥ sa vai brahmā । mukhātsattvaṁ sa vai viṣṇuḥ । nayanāttamaḥ sa vai haraḥ । brahmāṇamupadiśati sma brahman kuru sr̥ṣṭim । brahmōvāca nāhaṁ vēdmi । gaṇēśa uvāca maddēhē brahmāṇḍāntargataṁ vilōkaya tathāvidhāmēva kuru sr̥ṣṭim । atha brahmā janmadvārēṇa brahmāṇḍāntargataṁ vilōkayati sma । samudrān saritaḥ parvatān vanāni mahīṁ divaṁ pātālaṁ ca narān paśūnmr̥gānnāgān hayān gōvrajān sūryācandramasō nakṣatrāṇyagnīn vāyūndiśastatō vai sr̥ṣṭimacīkarat । tataścātmānamiti manyatē sma । na vai mattaḥ paraṁ kiñcidahamēva sarvasyēśa iti yāvadvadati tāvatkrūrā ajāyēran । mahaddēhā jihvayā bhuvaṁ lihānā daṁṣṭrāvyāptākāśā mahacchabdā brahmāṇaṁ hantumudyuktāḥ । tāndr̥ṣṭvābibhyattatsaṁsmāra । tataścāgrē kōṭisūryapratīkāśamānandarūpaṁ gajavaktraṁ vilōkayati sma । tuṣṭāvātha gaṇēśvaram । tvaṁ nirmātā kṣmābhr̥tāṁ saritāṁ sāgarāṇāṁ sthāvarāṇāṁ jaṅgamānāṁ ca । tvattaḥ parataraṁ kiñcinnaivāsti jagataḥ prabhō । kartā sarvasya viśvasya pātasaṁhārakārakaḥ ।
bhavānidaṁ jagatsarvaṁ vyāpyaiva paritiṣṭhati ॥ iti stutvā brahmāṇaṁ taduvāca brahmaṁstapasva tapasvētyuktvā:’ntarhitē tasmin brahmā tapaścacāra । kiyatsvatītēṣvanēhaḥsu tapasi sthitē brahmaṇi purō bhūtvōvāca । prasannō:’haṁ prasannō:’haṁ varān varaya । śrutvaivaṁ vacōnmīlya nayanē yāvatpuraḥ paśyati tāvadgaṇēśaṁ dadarśa । stauti sma । tvaṁ brahmā tvaṁ viṣṇustvaṁ harastvaṁ prajāpatistvamindrastvaṁ sūryastvaṁ sōmastvaṁ gaṇēśaḥ । tvayā vyāptaṁ carācaraṁ tvadr̥tē na hi kiñcana । tataśca gaṇēśa uvāca । tvaṁ cāhaṁ ca na vai bhinnau kuru sr̥ṣṭiṁ prajāpatē । śaktiṁ gr̥hāṇa maddattāṁ jagatsarjanakarmaṇi ॥ tatō vai gr̥hītāyāṁ śastvā brahmaṇaḥ sr̥ṣṭirajāyata । brāhmaṇō vai mukhājjajñē bāhvōḥ kṣatramūrvōrvaiśyaḥ padbhyāṁ śūdraścakṣuṣō vai sūryō manaścandramā agnirvai mukhātprāṇādvāyurnābhērvyōma śīrṣṇō dyauḥ padbhyāṁ bhūmirdiśaḥ śrōtrāt । tathā lōkānakalpayanniti । tatō vai sattvamuvāca tvaṁ vai viṣṇuḥ pāhi pāhi jagatsarvam । viṣṇuruvāca na mē śaktiḥ । sōvāca gr̥hāṇēmāṁ vidyām । tatō vai sattvaṁ tāmādāya jagatpāti sma । haramuvāca kuru hara saṁhāram । jagaddharaṇāddharō bhava । haraścātmānamityavaiti sma na vai matparaṁ kiñcidviśvasyādirahaṁ hara iti garvaṁ dadhau yāvattāvadvyāptaṁ vyōma gajavaktrairmahacchabdairharaṁ hartumudyuktaiḥ । harō vai vilōkya rudati sma । rōdanādrudrasaṁjñaḥ । tatastaṁ puruṣaṁ smr̥tvā tuṣṭāva tvaṁ brahmā tvaṁ kartā tvaṁ pradhānaṁ tvaṁ lōkān sr̥jasi rakṣasi harasi ।
viśvādhārastvamanādhārō:’nādhēyō:’nirdēśyō:’pratarkyō vyāpyēdaṁ sarvaṁ tiṣṭhasīti stavanādvināyakaṁ dadarśa । tataśca taṁ nanāma । gaṇēśa uvāca kuru hara haraṇam । tadvai saṁhartā:’bhūdrudraḥ । ya ēvaṁ vēda sa gaṇēśō bhavati । ityupaniṣat ॥

iti gaṇēśōttaratāpinyupaniṣatsu tr̥tīyōpaniṣat ॥ 3 ॥

—–

ōṁ ॥ gaṇēśō vai sadajāyata tadvai paraṁ brahma । tadvidāpnōti param । tadēṣābhyuktā yadanādibhūtaṁ yadanantarūpaṁ yadvijñānarūpaṁ yaddēvāḥ sarvē brahma jyēṣṭhamupāsatē na vai kāryaṁ karaṇaṁ na tatsamaścādhikaśca dr̥śyaḥ । sūryō:’smādbhīta udēti । vātō:’smādbhītaḥ pavatē । agnirvai bhītastiṣṭhati । taccitsvarūpaṁ nirvikāramadvaitaṁ ca । tanmāyāśabalamajanītyāha । anēna yathā tamastataścōmiti dhvanirabhūt । sa vai gajākāraḥ । anirvacanīyā saiva māyā jagadbījamityāha । saiva prakr̥tiriti gaṇēśa iti pradhānamiti ca māyāśabalamiti ca । ētasmādvai mahattattvamajāyata । tataḥ karāgrēṇāhaṅkāraṁ sr̥ṣṭavān । sa vai trividhaḥ sāttvikō rājasastāmasaścēti । sāttvikī jñānaśaktiḥ । rājasī kriyāśaktiḥ । tāmasī dravyaśaktiḥ । tāmasyāḥ pañcatanmātrā ajāyanta pañcabhūtānyajāyanta । rājasyāḥ pañca jñānēndriyāṇi pañca karmēndriyāṇi pañca vāyavaścājāyanta । sāttvikyā diśō vāyuḥ sūryō varuṇō:’śvināviti jñānēndriyadēvatā agnirindrō viṣṇuḥ prajāpatirmitra iti karmēndriyadēvatāḥ । idamādipuruṣarūpam । paramātmanaḥ sūkṣmaśarīramidamēvōcyatē । atha dvitīyam । pañcatanmātrāḥ pañcasūkṣmabhūtānyupādāya pañcīkaraṇē kr̥tē pañcamahābhūtānyajāyanta ।
avaśiṣṭānāṁ pañcapañcāśānāṁ kalpāraṁbhasamayē bhūtavibhāgē caitanyapravēśādahamityabhimānaḥ । tasmādādigaṇēśō bhavānucyatē । tatō vai bhūtēbhyaścaturdaśa lōkā ajāyēran । tadantargatajīvarāśayaḥ sthūlaśarīraiḥ saha virāḍityucyatē । iti dvitīyam । rājasō brahmā sāttvikō viṣṇustāmasō vai haraḥ । trayaṁ militvā parasparamuvāca ahamēva sarvasyēśa iti । tatō vai parasparamasahamānāścōrdhvaṁ jagmuḥ । tatra na kiñciddadr̥śuḥ । tataścādhaḥpradēśē daśadikṣu bhramantō na kiñcitpaśyanti sma । tatō vai dhyānasthitā abhūvan । tataśca hr̥ddēśē mahāntaṁ puruṣaṁ gajavaktramasaṁkhyaśīrṣamasaṁkhyapādamanantakaraṁ tējasā vyāptākhilalōkaṁ brahmamūrdhānaṁ dikśravaṇaṁ brahmāṇḍagaṇḍaṁ cidvyōmatālukaṁ satyajananaṁ ca jagadutpattyapāyōnmēṣanimēṣaṁ sōmārkāgninētraṁ parvatēśaradaṁ puṇyāpuṇyōṣṭhaṁ grahōḍudaśanaṁ bhāratījihvaṁ śakraghrāṇaṁ kulagōtrāṁsaṁ sōmēna kaṇṭhaṁ haraśirōruhaṁ sarinnadabhujamuragāṅgulikamr̥kṣanakhaṁ śrīhr̥tkāmākāśanābhikaṁ sāgarōdaraṁ mahīkaṭidēśaṁ sr̥ṣṭiliṅgakaṁ parvatēśōruṁ dasrajānukaṁ jaṭharāntaḥsthitayakṣagandharvarakṣaḥkinnaramānuṣaṁ pātālajaṁghakaṁ municaraṇaṁ kālāṅguṣṭhakaṁ tārakājālalāṅgulaṁ dr̥ṣṭvā stuvanti sma । yatō vā imāni bhūtāni jāyantē yatō:’gniḥ pr̥thivyaptējō vāyuryatkarāgrādbrahmaviṣṇurudrā ajāyanta yatō vai samudrāḥ saritaḥ parvatāśca yatō vai carācaramiti stavanātprasannō bhūtvōvācā:’haṁ sarvasyēśō mattaḥ sarvāṇi bhūtāni mattaḥ sarvaṁ carācaraṁ bhavantō vai na madbhinnā guṇā mē vai na saṁśayaḥ । guṇēśaṁ māṁ hr̥di sañcintya rājasa tvaṁ jagatkuru sāttvika tvaṁ pālaya tāmasa tvaṁ harētyuktvāntarhitaḥ । sa vai gaṇēśaḥ । sarvātmā vijñēyaḥ sarvadēvātmā vai sa ēkaḥ । ya ēvaṁ vēda sa gaṇēśō bhavati । ityupaniṣat ।

See Also  Folks Song On Lord Ganesha In Kannada – ಮಣ್ಣಿನ ಗಣಪತಿ

iti gaṇēśōttaratāpinyupaniṣatsu caturthōpaniṣat ॥ 4 ॥

—–

ōṁ ॥ dēvā ha vai rudramabruvan kathamētasyōpāsanam । sa hōvāca rudrō gaṇakō nicr̥dgāyatrī śrīgaṇapatērēnaṁ mantrarājamanyōnyābhāvātpraṇavasvarūpasyāsya paramātmanō:’ṅgāni jānītē sa jānāti sō:’mr̥tatvaṁ ca gacchati । yō:’dhītē sa sarvaṁ tarati । ya ēnaṁ mantrarājaṁ gaṇapatēḥ sarvadaṁ nityaṁ japati sō:’gniṁ staṁbhayati sa udakaṁ staṁbhayati sa vāyuṁ staṁbhayati sa sūryaṁ staṁbhayati sa sarvāndēvān staṁbhayati sa viṣaṁ staṁbhayati sa sarvōpadravān staṁbhayati । ityupaniṣat । ya ēnaṁ mantrarājaṁ nityamadhītē sa vighnānākarṣayati dēvānyakṣān rōgān grahānmanuṣyān sarvānākarṣayati । sa bhūrlōkaṁ jayati sa bhuvarlōkaṁ jayati sa svarlōkaṁ sa maharlōkaṁ sa janōlōkaṁ sa tapōlōkaṁ sa satyalōkaṁ sa saptalōkaṁ sa sarvalōkaṁ jayati । sō:’gniṣṭōmēna yajatē sō:’tyagniṣṭōmēna sa ukthyēna sa ṣōḍaśīyēna sa vājapēyēna sō:’tirātrēṇa sō:’ptōryāmēṇa sa sarvaiḥ kratubhiryajatē । ya ēnaṁ mantrarājaṁ vaighnarājaṁ nityamadhītē sa r̥cō:’dhītē sa yajūṁṣyadhītē sa sāmānyadhītē sō:’tharvaṇamadhītē sō:’ṅgirasamadhītē sa śākhā adhītē sa purāṇānyadhītē sa kalpānadhītē sa gāthā adhītē sa nārāśaṁsīradhītē sa praṇavamadhītē । ya ēnaṁ mantrarājaṁ gāṇēśaṁ vēda sa sarvaṁ vēda sa sarvaṁ vēda । sa vēdasamaḥ sa munisamaḥ sa nāgasamaḥ sa sūryasamaḥ sō:’gnisama iti । upanītaikādhikaśataṁ gr̥hasthaikādhikaśataṁ vānaprasthakādhikaśataṁ rudrajāpakasamam । yatīnāmēkādhikaśatamatharvaśiraḥśikhādhyāpakasamam ।
rudrajāpakaikādhikaśatamatharvaśiraḥśikhādhyāpakaikādhikaśataṁ gāṇēśatāpanīyōpaniṣadadhyāpakasamam । mantrarājajāpakasya yatra ravisōmau na tapatō yatra vāyurnakṣatrāṇi na vāti bhānti yatrāgnirmr̥tyurna dahati praviśati yatra mōhō na duḥkhaṁ sadānandaṁ parānandaṁ samaṁ śāśvataṁ sadāśivaṁ paraṁ brahmādivanditaṁ yōgidhyēyaṁ paramaṁ padaṁ cinmātraṁ brahmaṇaspatimēkākṣaramēvaṁ paramātmānaṁ bāhyāntē labdhāṁśaṁ hr̥di samāvēśya kiñcijjaptvā tatō na japō na mālā nāsanaṁ na dhyānāvāhanādi । svayamavatīrṇō hyayamātmā brahma sō:’hamātmā catuṣpāt । bahiḥprajñaḥ praviviktabhuk taijasaḥ । yatra suptō na kañcana kāmaṁ kāmayatē na kañcana svapnaṁ paśyati tatsuṣuptam । tatraikībhūtaḥ prajñānaghana ēvānandabhuk cētōmukhaḥ prājñaḥ । ēṣa sarvēśvaraḥ sarvāntaryāmī ēṣa yōniḥ sarvabhūtānām । na bahiḥprajñaṁ nāntaḥprajñaṁ nōbhayataḥprajñaṁ na prajñānaghanamavyapadēśyamavyavahāryamagrāhyamalakṣaṇamacintyamaikātmyapratyayasāraṁ prapañcōpaśamaṁ śivamadvaitamēvaṁ catuṣpādaṁ dhyāyan sa ēvātmā bhavati । sa ātmā vijñēyaḥ sadōjjvalō:’vidyātatkāryahīnaḥ svātmabandharahitō dvaitarahitō nirastāvidyātamōmōhāhaṅkārapradhānamahamēva sarvamiti saṁbhāvya vighnarājabrahmaṇyamr̥tē tējōmayē paraṁjyōtirmayē sadānandamayē svaprakāśē sadōditē nityē śuddhē muktē jñēśvarē parē brahmaṇi ramatē ramatē ramatē ramatē । ya ēvaṁ gaṇēśatāpanīyōpaniṣadaṁ vēda sa saṁsāraṁ tarati ghōraṁ tarati duḥkhaṁ tarati vighnāṁstarati mahōpasargaṁ tarati । ānandō bhavati sa nityō bhavati sa śuddhō bhavati sa muktō bhavati sa svaprakāśō bhavati sa īśvarō bhavati sa mukhyō bhavati sa vaiśvānarō bhavati sa taijasō bhavati sa prājñō bhavati sa sākṣī bhavati sa ēva bhavati sa sarvō bhavati sa sarvō bhavatīti । ityupaniṣat । ōṁ sa ha nāvavatu ॥

iti gaṇēśōttaratāpinyupaniṣatsu pañcamōpaniṣat ॥ 5 ॥

—–

ōṁ ॥ athōvāca bhagavatī gaurī ha vai rudramētasya mantrarājasyānuṣṭhānavidhiṁ mē brūhīti । sa hōvāca rudrō vidhiṁ labdhāṁśaṁ gurudēvatayōrālabhya manasā puṣpaṁ nivēdyōpakramya bhūtōtsāraṇamāsanabandhādyātmarakṣāsuniyamabhūtaśuddhi-prāṇasthāpanapraṇavāvartana-mātr̥pūjanāntarmātr̥kāntaryāgādi sampādyātra kēcana samantraṁ mūlavaidikakalpairupakramaṁ grahaṇasamarpaṇanivēdanāni bāhyē:’nyathēti mahārghyaṁ śaṅkhaṁ tripādyōrgandhādinā pūjitayōḥ sthāpya pātrāsādanaṁ dakṣiṇōpakramēṇa pādyārghyācamanamadhuparka-punarācamananivēdanapātrāṇi saṁsthāsu yathōpadiṣṭaṁ caturthyōḥ parvaṇi saṁsthāsu yathāvidhi sthāpya nivēdanē prakṣālanamēva tatō:’rvāk pañcāmr̥tapātrāṇi riktaṁ ca mūlēnālabhya nivēdinyārghyōdakēnātmānaṁ pātrāṇi saṁbhāraṁ ca prōkṣya pātrātiriktāni mahārghyōdakēna sarvanivēdanaṁ karaśuddhiṁ mūlāsuniyamaṁ yathōktarṣicchandōdaivataṁ smr̥tvā viniyōgaśca nityē pūjāṅgō japō japāṅgā pūjā japa ityaṅguṣṭhavyāpakasvāntāṣṭāṅgadaṇḍimuṇḍinyāsādi kr̥tvā mukhamavēkṣyātmānaṁ dēvarūpiṇaṁ saṁbhāvya mūrdhni puṣpaṁ dattvā pīṭhaṁ sampūjyāsanaṁ dattvā r̥ṣyādi kr̥tvā dhyātvā hr̥dayāṁbhōjē yōginō:’tra japanti । svāntāṁbhōjāddēvamāvāhya mudrāṁ darśayitvā dēvasya sakalīkaraṇāṅguṣṭhahr̥dayārpinyā svāntē mudrāṁ nivēdya pātrāṇi ca mūlēna dattvā riktē pañcāmr̥taṁ saṁyōjya tēna pañcavāraṁ sakr̥dvā:’bhiṣicya nityēna saṁtarpya kalpastavanādipuruṣasūkta-rudrādhyāyaghōṣaśāntyādinā mūlēna cābhiṣicya sarvapūjāṁ nivēdya dīpaṁ trirbhrāmya savyēnāplāvya mahānaivēdyapīṭhāvaraṇānyupasaṁhr̥tya darśayēt । tāṁbūlāntē kiñcinmūlamāvartya punardhūpāditrayabhakṣyādi nivēdya mudrāḥ sarvōpacārasya darśayitvā nivēdanamidamāsanaṁ namaḥ pādyē ēṣō:’rghyaḥ svāhēti dakṣiṇakarē:’rghyē idaṁ svadhēti purastrikē mukhē nama iti snānēṣvēṣa gandhō namō:’kṣatēṣu ōṁ puṣpāṇi namaḥ puṣpēṣvēṣa dhūpō dīpō namō dhūpadīpayōḥ samarpayāmīti naivēdyaphalatāṁbūlēṣu nivēdayāmi namō hiraṇyē ēṣa puṣpāñjalirnama iti mālāyāmiti paramaṁ rahasyamaprakāśyaṁ bījaṁ ya ēvaṁ vēda sa sarvaṁ vēda sa sarvaṁ vēda । varṇārthaṁ labdhāṁśēna mantrārthēna ca pīṭhāvaraṇadēvatāvadhānēna vā japati sa japati । mukhyaṁ labdhāṁśamāsanaṁ mr̥dulaṁ bhuktariktavāsaḥkausuṁbhamāñjiṣṭha-raktakaṁbalacitramr̥gavyāghrājinaṁ vā yathōktamuktānyatarai-rāsanāntarayōjanāsphaṭikakamala-bhadrākṣamaṇimuktāpravālarudrākṣa-
kuśagranthiṣu vā japati sa japati । kuśamayī nityākṣālanaṁ candanālēpō dhūpēnābhimantrya pr̥thagabhimantraṇaṁ sadyōjātaiḥ pañcabhiḥ prāṇasthāpanajīvanatarpaṇaguptāni ca svamūlē guhyaṁ vāmēna spr̥śēnna darśayēt । ēvaṁ śrāvaṇē pavitrēṇa madhau damanēna japamālayā mahānavamyāṁ tāpasyāṁ caturthyāṁ tilalaḍḍukaiḥ saptamyāṁ śītalacandanēna śivarātryāṁ bilvadalamālayā:’nyasminparvaṇi mahatyārcayanti tē:’rcayanti । mōdakapr̥thukalājasakturaṁbhāphalēkṣunārīkēlāpūpānanyāni ca yathōpadiṣṭamāhutibhirjuhōti । japaśca prākpravaṇē hōmō:’nyathōpāsyaḥ । ēvaṁ yaḥ karōti sō:’mr̥tatvaṁ vindati sa pratiṣṭhāṁ prāpnōti muktiṁ vindati bhuktiṁ bhunakti vācaṁ vadati yaśō labhatē । idaṁ rahasyaṁ yō jānāti sa jānāti yō:’dhītē sō:’dhītē sa ānandō bhavati sa nityō bhavati sa viśuddhō bhavati sa muktō bhavati sa prakāśō bhavati sa dayāvānbhavati jñānavānbhavatyānandavānbhavati vijñānavānbhavati vijñānānandō bhavati sō:’mr̥tatvaṁ bhavatyamr̥tatvaṁ bhavatīti । ōṁ saha nāvavatviti śāntiḥ ॥

iti gaṇēśōttaratāpinyupaniṣatsu ṣaṣṭhōpaniṣat ॥ 6 ॥

ityātharvaṇīyā gaṇēśatāpinyupaniṣatsamāptā ।

– Chant Stotra in Other Languages –

Sri Ganesha Upanisat » Sri Ganesha Tapini Upanishad in Lyrics in Sanskrit » Kannada » Telugu » Tamil