Sri Ganesha Vajra Panjara Stotram In English

॥ Sri Ganesha Vajra Panjara Stotram English Lyrics ॥

॥ śrī gaṇēśa vajrapañjara stōtram ॥
dhyānam ।
trinētraṁ gajāsyaṁ caturbāhudhāraṁ
paraśvādiśastrairyutaṁ bhālacandram ।
narākāradēhaṁ sadā yōgaśāntaṁ
gaṇēśaṁ bhajē sarvavandyaṁ parēśam ॥ 1 ॥

bindurūpō vakratuṇḍō rakṣatu mē hr̥di sthitaḥ ।
dēhāṁścaturvidhāṁstattvāṁstattvādhāraḥ sanātanaḥ ॥ 2 ॥

dēhamōhayutaṁ hyēkadantaḥ sō:’haṁ svarūpadhr̥k ।
dēhinaṁ māṁ viśēṣēṇa rakṣatu bhramanāśakaḥ ॥ 3 ॥

mahōdarastathā dēvō nānābōdhān pratāpavān ।
sadā rakṣatu mē bōdhānandasaṁsthō hyaharniśam ॥ 4 ॥

sāṅkhyān rakṣatu sāṅkhyēśō gajānanaḥ susiddhidaḥ ।
asatyēṣu sthitaṁ māṁ sa lambōdaraśca rakṣatu ॥ 5 ॥

satsu sthitaṁ sumōhēna vikaṭō māṁ parātparaḥ ।
rakṣatu bhaktavātsalyāt sadaikāmr̥tadhārakaḥ ॥ 6 ॥

ānandēṣu sthitaṁ nityaṁ māṁ rakṣatu samātmakaḥ ।
vighnarājō mahāvighnairnānākhēlakaraḥ prabhuḥ ॥ 7 ॥

avyaktēṣu sthitaṁ nityaṁ dhūmravarṇaḥ svarūpadhr̥k ।
māṁ rakṣatu sukhākāraḥ sahajaḥ sarvapūjitaḥ ॥ 8 ॥

svasaṁvēdyēṣu saṁsthaṁ māṁ gaṇēśaḥ svasvarūpadhr̥k ।
rakṣatu yōgabhāvēna saṁsthitō bhavanāyakaḥ ॥ 9 ॥

ayōgēṣu sthitaṁ nityaṁ māṁ rakṣatu gaṇēśvaraḥ ।
nivr̥ttirūpadhr̥k sākṣādasamādhisukhē rataḥ ॥ 10 ॥

yōgaśāntidharō māṁ tu rakṣatu yōgasaṁsthitam ।
gaṇādhīśaḥ prasannātmā siddhibuddhisamanvitaḥ ॥ 11 ॥

See Also  Ganesha Panchakam In Bengali

purō māṁ gajakarṇaśca rakṣatu vighnahārakaḥ ।
vāhnyāṁ yāmyāṁ ca nairr̥tyāṁ cintāmaṇirvarapradaḥ ॥ 12 ॥

rakṣatu paścimē ḍhuṇḍhirhērambō vāyudik sthitam ।
vināyakaścōttarē tu pramōdaścēśadik sthitam ॥ 13 ॥

ūrdhvaṁ siddhipatiḥ pātu buddhīśō:’dhaḥ sthitaṁ sadā ।
sarvāṅgēṣu mayūrēśaḥ pātu māṁ bhaktilālasaḥ ॥ 14 ॥

yatra tatra sthitaṁ māṁ tu sadā rakṣatu yōgapaḥ ।
puraśupāśasamyuktō varadābhayadhārakaḥ ॥ 15 ॥

idaṁ gaṇapatēḥ prōktaṁ vajrapañjarakaṁ param ।
dhārayasva mahādēva vijayī tvaṁ bhaviṣyasi ॥ 16 ॥

ya idaṁ pañjaraṁ dhr̥tvā yatra kutra sthitō bhavēt ।
na tasya jāyatē kvāpi bhayaṁ nānāsvabhāvajam ॥ 17 ॥

yaḥ paṭhēt pañjaraṁ nityaṁ sa īpsitamavāpnuyāt ।
vajrasāratanurbhūtvā carētsarvatra mānavaḥ ॥ 18 ॥

trikālaṁ yaḥ paṭhēnnityaṁ sa gaṇēśa ivāparaḥ ।
nirvighnaḥ sarvakāryēṣu brahmabhūtō bhavēnnaraḥ ॥ 19 ॥

yaḥ śr̥ṇōti gaṇēśasya pañjaraṁ vajrasañjñakam ।
ārōgyādisamāyuktō bhavatē gaṇapapriyaḥ ॥ 20 ॥

dhanaṁ dhānyaṁ paśūn vidyāmāyuṣyaṁ putrapautrakam ।
sarvasampatsamāyuktamaiśvaryaṁ paṭhanāllabhēt ॥ 21 ॥

na bhayaṁ tasya vajrāttu cakrācchūlādbhavēt kadā ।
śaṅkarādērmahādēva paṭhanādasya nityaśaḥ ॥ 22 ॥

See Also  Sri Varada Ganesha Ashtottara Shatanamavali In Tamil

yaṁ yaṁ cintayatē martyastaṁ taṁ prāpnōti śāśvatam ।
paṭhanādasya vighnēśa pañjarasya nirantaram ॥ 23 ॥

lakṣāvr̥ttibhirēvaṁ sa siddhapañjarakō bhavēt ।
stambhayēdapi sūryaṁ tu brahmāṇḍaṁ vaśamānayēt ॥ 24 ॥

ēvamuktvā gaṇēśānō:’ntardadhē munisattama ।
śivō dēvādibhiryuktō harṣitaḥ sambabhūva ha ॥ 25 ॥

iti śrīmanmudgalē mahāpurāṇē dhūmravarṇacaritē vajrapañjarakathanaṁ nāma trayōviṁśō:’dhyāyaḥ ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Ganesha Vajra Panjara Stotram in Lyrics in Sanskrit » Kannada » Telugu » Tamil