Gouri Ashtottar Shatnam Stotram In Sanskrit

Gouri Ashtottar ShatNam Stotram is in Sanskrit. This is stotra is of 108 names of Goddess Gouri. It is from Matsya Puran. It came in the PIitruvoushanvye in the Thirteen Adhyay of Matsya Puran. These being 108 names and are the holy places of Goddess Gouri. If we recite or here this stotra then it automatically give benefits of visiting these 108 holy places. It makes devotees free from all his/her sins. If it is recited on every Trutiya (tithi) or Ashtami (tithi) of the month the devotee becomes father/mother of good son/daughter and becomes happy. It is auspicious if it is recited in God Shiva’s temple. King Yayaati became a father of a son.by reciting this stotra. Bhargav Muni received money. Many others including Gods, demons, Brahmanas and others received many siddhis. Finally this stotra if recited with faith, devotion and concentration every day, it gives everything we desire and gives Mukti also.

गौरीनामाष्टोत्तरशत स्तोत्र:

देव्युवाच
सर्वदा सर्वभुतेषु द्रष्टव्यः सर्वतो भुवि ।
सर्वलोकेषु यत् किंचिद् रहितं न मया विना ॥ १ ॥

तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः ।
स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्त्वतः ॥ २ ॥

See Also  Devi Mahatmyam Mangala Harathi In Tamil And English

वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।
प्रयागे ललिता देवी कामाक्षी गन्धमादने ॥ ३ ॥

मानसे कुमुदा नाम विश्र्वकाया तथाम्बरे ॥ ४ ॥

गोमन्ते गोमती नाम मन्दरे कामचारिणी ।
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ॥ ५ ॥

कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते ।
एकाम्भके कीर्तिमती विश्र्वा विश्र्वेश्र्वरे विदुः ॥ ६ ॥

पुष्करे पुरुहूतेति केदारे मार्गदायिनी ।
नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥ ७ ॥

स्थाण्वीश्र्वरे भवानी तु बिल्वके बिल्वपत्रिका ।
श्रीशैले माधवी नाम भद्रा भद्रेश्र्वरे तथा ॥ ८ ॥

जया वराहशैले तु कमला कमलालये ।
रुद्रकोट्यां च रुद्राणी काली कालंजरे गिरौ ॥ ९ ॥

महालिङ्गे तु कपिला मर्कोटे मुकुटेश्र्वरी ।
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ॥ १० ॥

मायापुर्यां कुमारी तु संताने ललिता तथा ।
उत्पलाक्षी सहस्राक्षे कमलाक्षे महोत्पला ॥ ११ ॥

गङ्गायां मङ्गला नाम विमला पुरुषोत्तमे ।
विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ॥ १२ ॥

नारायणी सुपार्श्र्वे तु विकुटे भद्रसुन्दरी ।
विपुले विपुला नाम कल्याणी मलयाचले ॥ १३ ॥

कोटवी कोटितीर्थे तु सुगन्धा माधवे वने ।
गोदाश्रमे त्रिसंध्या तु गङ्गाद्वारे रतिप्रिया ॥ १४ ॥

शिवकुन्डे शिवानन्दा नन्दिनी देविकातटे ।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ १५ ॥

See Also  Sri Kamakshi Ashtottara Shatanamavali In English

देवकी मथुरायां तु पाताले परमेश्र्वरी ।
चित्रकुटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥ १६ ॥

सह्याद्रावेकवीरा तु हरिश्र्चन्द्रे तु चन्द्रिका ।
रमणा रामतीर्थे तु यमुनायां मृगावती ॥ १७ ॥

करवीरे महालक्ष्मीरुमादेवी विनायके ।
अरोगा वैद्यनाथे तु महाकाले महेश्र्वरी ॥ १८ ॥

अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे ।
सोमेश्र्वरे वरारोहा प्रभासे पुष्करावती ॥ १९ ॥

छागलाण्डे प्रचण्डा तु चण्डिका मकरन्दके ।
सोमेश्र्वरे वरारोहा प्रभासे पुष्करावती ॥ २० ॥

देवमाता सरस्वत्यां पारावारतटे मता ।
महालये महाभागा पयोष्ण्यां पिङ्गलेश्र्वरी ॥ २१ ॥

सिंहिका कृतशौचे तु कार्तिकेये यशस्करी ।
उत्पलावर्तके लोला सुभद्रा शोणसंगमे ॥ २२ ॥

माता सिद्धपुरे लक्ष्मीरङ्गना भरताश्रमे ।
जालंधरे विश्र्वमुखी तारा किष्किन्धपर्वते ॥ २३ ॥

देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ।
भीमा देवी हिमाद्रौ तु पुष्टिर्विश्र्वेश्र्वरे तथा ॥ २४ ॥

कपालमोचने शुद्धिर्माता कायावरोहणे ।
शंखोद्वारे ध्वनिर्नाम धृतिः पिण्डारके तथा ॥ २५ ॥

काला तु चन्द्रभागायामच्छोदे शिवकारिणी ।
वेणायाममृता नाम बदर्यामुर्वशी तथा ॥ २६ ॥

औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ।
मन्मथा हेमकुटे तु मुकुटे सत्यवादिनी ॥ २७ ॥

अश्र्वथे वन्दनीया तु निधिर्वैश्रवणालये ।
गायत्री वेदवदने पार्वती शिवसंनिधौ ॥ २८ ॥

देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ।
सूर्यबिम्बे प्रभा नाम मातृणां वैष्णवी मता ॥ २९ ॥

See Also  Sri Shakambhari Ashtakam In English

अरुंधती सतीनां तु रामासु च तिलोत्तमा ।
चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ ३० ॥

एतदुद्देशतः प्रोक्तं नामष्टशतमुत्तमम् ।
अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ॥ ३१ ॥

स्मरेच्छृणुयाद् वापि सर्वपापैः प्रमुच्यते ।
एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मां नरः ॥ ३२ ॥

सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत् ।
यस्तु मत्परमं कालं करोत्येतेषु मानवः ॥ ३३ ॥

स भित्वा ब्रह्मसदनं पदमभ्येति शांकरम् ।
नाम्नामष्टशतं यस्तु श्रावयेच्छिवसन्निधौ ॥ ३४ ॥

तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः ।
गोदाने श्राद्धदाने वा अहन्यहनि वा बुधः ॥ ३५ ॥

देवार्चनविधौ विद्वान पठत् ब्रह्माधिगच्छति ।
एवं वदन्ती सा तत्र ददाहात्मानमात्मना ॥ ३६ ॥

स्वायम्भुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ।
पार्वती सामवद् देवी शिवदेहार्धधारिणी ॥ ३७ ॥

मेनागर्भसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
अरुन्धती जपनत्येतत् प्राप योगमनुत्तमम् ॥ ३८ ॥

पुरुरवाश्र्च राजर्षिलोके व्यजेयतामगात् ।
ययातिः पुत्रलाभं च धनलाभं च भार्गवः ॥ ३९ ॥

तथान्ये देवदैत्याश्र्च ब्राह्मणा क्षत्रियास्तथा ।
वैश्याः शूद्राश्र्च बहवः सिद्धिभीयुर्यथेप्सिताम् ॥ ४० ॥

यत्रैतल्लिखितं तिष्ठेत् पूज्यते देवसंनिधौ ।
न तत्र शोकोदौर्गत्यं कदाचिदपि जायते ॥ ४१ ॥

॥ इति श्रीमात्स्ये महापुराणे पितृवंशान्वये गौरीनामाष्टोत्तरशतकथनं
नाम त्रयोदशोऽध्यायः ॥