Hanumada Ashtottara Shatanama Stotram 3 In Sanskrit

॥ Sri Hanumada Ashtottara Shatanama Stotram 3 Sanskrit Lyrics ॥

॥ हनुमदष्टोत्तरशतनामस्तोत्रम् ३ ॥
(ब्रह्मवैवर्ते घटिकाचलमाहात्म्यतः)

अतिपाटलवक्त्राब्जं धृतहेमाद्रिविग्रहम् ।
आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि ॥ १ ॥

पारिजातप्रियो योगी हनूमान् नृहरिप्रियः ।
प्लवगेन्द्रः पिङ्गलाक्षः शीघ्रगामी दृढव्रतः ॥ २ ॥

शङ्खचक्रवराभीतिपाणिरानन्ददायकः ।
स्थायी विक्रमसम्पन्नो रामदूतो महायशाः ॥ ३ ॥

सौमित्रिजीवनकरो लङ्काविक्षोभकारकः ।
उदधिक्रमणः सीताशोकहेतुहरो हरिः ॥ ४ ॥

बली राक्षससंहर्ता दशकण्ठमदापहः ।
बुद्धिमान् नैरृतवधूकण्ठसूत्रविदारकः ॥

सुग्रीवसचिवो भीमो भीमसेनसहोदरः ।
सावित्रविद्यासंसेवी चरितार्थो महोदयः ॥ ६ ॥

वासवाभीष्टदो भव्यो हेमशैलनिवासवान् ।
किंशुकाभोऽग्रयतनू ऋजुरोमा महामतिः ॥ ७ ॥

महाक्रमो वनचरः स्थिरबुद्धिरभीशुमान् ।
सिंहिकागर्भनिर्भेत्ता भेत्ता लङ्कानिवासिनाम् ॥ ८ ॥

अक्षशत्रुविनिघ्नश्च रक्षोऽमात्यभयावहः ।
वीरहा मृदुहस्तश्च पद्मपाणिर्जटाधरः ॥ ९ ॥

सर्वप्रियः सर्वकामप्रदः प्रांशुमुखश्शुचिः ।
विशुद्धात्मा विज्वरश्च सटावान् पाटलाधरः ॥ १० ॥

भरतप्रेमजनकश्चीरवासा महोक्षधृक् ।
महास्त्रबन्धनसहो ब्रह्मचारी यतीश्वरः ॥ ११ ॥

महौषधोपहर्ता च वृषपर्वा वृषोदरः ।
सूर्योपलालितः स्वामी पारिजातावतंसकः ॥ १२ ॥

सर्वप्राणधरोऽनन्तः सर्वभूतादिगो मनुः ।
रौद्राकृतिर्भीमकर्मा भीमाक्षो भीमदर्शनः ॥ १३ ॥

सुदर्शनकरोऽव्यक्तो व्यक्तास्यो दुन्दुभिस्वनः ।
सुवेलचारी मैनाकहर्षदो हर्षणप्रियः ॥ १४ ॥

See Also  Sri Rama Ashtottara Shatanama Stotram In Tamil

सुलभः सुव्रतो योगी योगिसेव्यो भयापहः ।
वालाग्निमथितानेकलङ्कावासिगृहोच्चयः ॥ १५ ॥

वर्धनो वर्धमानश्च रोचिष्णू रोमशो महान् ।
महादंष्ट्रो महाशूरः सद्गतिः सत्परायणः ॥

सौम्यदर्शी सौम्यवेषो हेमयज्ञोपवीतिमान् ।
मौञ्जीकृष्णाजिनधरो मन्त्रज्ञो मन्त्रसारथिः ।
जितारातिः षडूर्मिश्च सर्वप्रियहिते रतः ॥ १७ ॥

एतैर्नामपदैर्दिव्यैर्यः स्तौति तव सन्निधौ ।
हनुमंस्तस्य किं नाम नो भवेद्भक्तिशालिनः ॥ १८ ॥

प्रणवं च पुरस्कृत्य चतुर्थ्यन्तैर्नमोऽन्तकैः ।
एतैर्नामभिरव्यग्रैरुच्यते हनुमान् भवान् ॥ १९ ॥

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
विनश्यन्ति हनुमंस्ते नामसङ्कीर्तनक्षणे ॥ २० ॥

भगवन् हनुमन् नित्यं राजवश्यं तथैव च ।
लक्ष्मीवश्यं च श्रीवश्यमारोग्यं दीर्घमायुषम् ॥ २१ ॥

प्राधान्यं सकलानां च ज्ञातिप्राधान्यमेव च ।
वीर्यं तेजश्च भक्तानां प्रयच्छसि महामते ॥ २२ ॥

(ब्रह्मवैवर्ते घटिकाचलमाहात्म्यतः)
(घटिकाचले शङ्खचक्रधरो हनुमान्)

– Chant Stotra in Other Languages –

Sri Hanuman Slokam » Sri Hanumada Ashtottara Shatanama Stotram 3 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil