Sri Hanuman Mala Mantram In English

How To Chant The Hanuman Mala Mantra:

  • Worship Lord hanuman with incense and flowers.
  • Lit a ghee lamp in front of Anjaneya.
  • Pray to Lord Hanuman for removing the enemies or any court cases.
  • Recite the mantra 111 times to destroy the enemies.
  • After sadhna offer some gifts to kids.

॥ Sri Hanuman Mala Mantram English Lyrics ॥

॥ śrī hanumanmala mantram ॥
* – hrauṁ ksrauṁ ksrmyauṁ glauṁ hsauṁ (iti pathabhēdaḥ)

ōṁ (hrauṁ ksrauṁ glauṁ huṁ hsauṁ)* ōṁ namō bhagavatē pañcavaktra hanumatē prakata parakramakranta sakaladiṅmandalaya, nijakīrti sphūrtidhavalya vitanayamana jagattritayaya, atulabalaiśvarya rudravataraya, mairavana madavarana garva nirvapanōtkantha kanthīravaya, brahmastragarva sarvaṅkasaya, vajraśarīraya, laṅkalaṅkaraharinē, tr̥nīkr̥tarnavalaṅghanaya, aksaśiksana vicaksanaya, daśagrīva garvaparvatōtpatanaya, laksmana pranadayinē, sītamanōllasakaraya, ramamanasa cakōramr̥takaraya, manikundalamandita gandasthalaya, mandahasōjjvala-nmukharavindaya, mauñjī kaupīna virajatkatitataya, kanakayajñōpavītaya, durvara varakīlita lambaśikhaya, tatitkōti samujjvala pītambaralaṅkr̥taya, tapta jambūnadaprabhabhasura ramya divyamaṅgala vigrahaya, manimayagraivēyaṅgada harakiṅkinī kirītōdaramūrtayē, raktapaṅkēruhaksaya, tripañcanayana sphuratpañcavaktra khatvaṅga triśūla khadgōgra paśaṅkuśa ksmadhara bhūruha kaumōdakī kapala halabhr̥ddaśabhujatōpapratapa bhūsanaya, vanara nr̥siṁha tar̆ksya varaha hayagrīvanana dharaya, niraṅkuśa vagvaibhavapradaya, tattvajñanadayinē, sarvōtkr̥sta phalapradaya, sukumara brahmacarinē, bharata pranasaṁraksanaya, gaṁbhīraśabdaśalinē, sarvapapavinaśaya, rama sugrīva sandhana caturya prabhavaya, sugrīvahladakarinē, vali vinaśakaranaya, rudratējasvinē vayunandanaya, añjanagarbharatnakaramr̥takaraya, nirantara ramacandrapadaravinda makaranda matta madhurakarayamana manasaya, nijavala valayīkr̥ta kapisainya prakaraya, sakala jaganmōdakōtkr̥stakarya nirvahakaya, kēsarīnandanaya, kapikuñjaraya, bhavisyadbrahmanē, ōṁ namō bhagavatē pañcavaktra hanumatē tējōraśē ēhyēhi dēvabhayaṁ asurabhayaṁ gandharvabhayaṁ yaksabhayaṁ brahmaraksasabhayaṁ bhūtabhayaṁ prētabhayaṁ piśacabhayaṁ vidravaya vidravaya, rajabhayaṁ cōrabhayaṁ śatrubhayaṁ sarpabhayaṁ vr̥ścikabhayaṁ mr̥gabhayaṁ paksibhayaṁ krimibhayaṁ kītakabhayaṁ khadaya khadaya, ōṁ namō bhagavatē pañcavaktra hanumatē jagadaścaryakara śauryaśalinē ēhyēhi śravanajabhūtanaṁ dr̥stijabhūtanaṁ śakinī dhakinī kaminī mōhinīnaṁ bhētala brahmaraksasa sakala kūśmandanaṁ visayadustanaṁ visamaviśēsajanaṁ bhayaṁ hara hara matha matha bhēdaya bhēdaya chēdaya chēdaya maraya maraya śōsaya śōsaya praharaya praharaya, thathathatha khakhakhakha khēkhē ōṁ namō bhagavatē pañcavaktra hanumatē śr̥ṅkhalabandha vimōcanaya umamahēśvara tējō mahimavatara sarvavisabhēdana sarvabhayōtpatana sarvajvaracchēdana sarvabhayabhañjana, ōṁ namō bhagavatē pañcavaktra hanumatē kabalīkr̥tarkamandala bhūtamandala prētamandala piśacamandala-nnirghataya nirghataya bhūtajvara prētajvara piśacajvara mahēśvarajvara bhētalajvara brahmaraksasajvara aikahikajvara dvyahikajvara tryahikajvara caturdhikajvara pañcaratrikajvara visamajvara dōsajvara brahmaraksasajvara bhētalapaśa mahanagakulavisaṁ nirvisaṁ kuru kuru jhata jhata daha daha, ōṁ namō bhagavatē pañcavaktra hanumatē kalarudra raudravatara sarvagrahanuccatayōccataya aha aha ēhi ēhi daśadiśō bandha bandha sarvatō raksa raksa sarvaśatrūn kampaya kampaya maraya maraya dahaya dahaya kabalaya kabalaya sarvajananavēśaya avēśaya mōhaya mōhaya akarsaya akarsaya, ōṁ namō bhagavatē pañcavaktra hanumatē jagadgītakīrtayē pratyarthidarpa dalanaya paramantradarpa dalanaya paramantraprananaśaya atmamantra pariraksanaya parabalaṁ khadaya khadaya ksōbhaya ksōbhaya haraya haraya tvadbhakta manōrathani pūraya pūraya sakalasañjīvinīnayaka varaṁ mē dapaya dapaya, ōṁ namō bhagavatē pañcavaktra hanumatē ōṁ (hrauṁ ksrauṁ glauṁ huṁ hsauṁ)* śrīṁ bhrīṁ ghrīṁ ōṁ nrūṁ klīṁ hraṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ huṁ phat khē khē huṁ phat svaha ॥

See Also  Dakshina Kali Mantra Japa In English

* – hrauṁ ksrauṁ ksrmyauṁ glauṁ hsauṁ (iti pathabhēdaḥ)

– Chant Stotra in Other Languages –

Sri Hanuman Mala Mantram Lyrics in Sanskrit » Kannada » Telugu » Tamil