Sri Indrakshi Stotram In English

॥ Sri Indrakshi Stotram English Lyrics ॥

॥ śrī indraksī stōtram ॥
narada uvaca ।
indraksīstōtramakhyahi narayana gunarnava ।
parvatyai śivasamprōktaṁ paraṁ kautūhalaṁ hi mē ॥

narayana uvaca ।
indraksī stōtra mantrasya mahatmyaṁ kēna vōcyatē ।
indrēnadau kr̥taṁ stōtram sarvapadvinivaranam ॥

tadēvahaṁ bravīmyadya pr̥cchatastava narada ।

asya śrī indraksīstōtramahamantrasya, śacīpurandara r̥siḥ, anustupchandaḥ, indraksī durga dēvata, laksmīrbījaṁ, bhuvanēśvarī śaktiḥ, bhavanī kīlakaṁ, mama indraksī prasada siddhyarthē japē viniyōgaḥ ।

karanyasaḥ –
indraksyai aṅgusthabhyaṁ namaḥ ।
mahalaksmyai tarjanībhyaṁ namaḥ ।
mahēśvaryai madhyamabhyaṁ namaḥ ।
ambujaksyai anamikabhyaṁ namaḥ ।
katyayanyai kanisthikabhyaṁ namaḥ ।
kaumaryai karatalakarapr̥sthabhyaṁ namaḥ ।

aṅganyasaḥ –
indraksyai hr̥dayaya namaḥ ।
mahalaksmyai śirasē svaha ।
mahēśvaryai śikhayai vasat ।
ambujaksyai kavacaya hum ।
katyayanyai nētratrayaya vausat ।
kaumaryai astraya phat ।
bhūrbhuvassuvarōmiti digbandhaḥ ॥

dhyanam –
nētranaṁ daśabhiśśataiḥ parivr̥tamatyugracarmambaraṁ
hēmabhaṁ mahatīṁ vilambitaśikhamamuktakēśanvitam ।
ghantamanditapadapadmayugalaṁ nagēndrakuṁbhastanīṁ
indraksīṁ paricintayami manasa kalpōktasiddhipradam ॥ 1

indraksīṁ dvibhujaṁ dēvīṁ pītavastradvayanvitaṁ
vamahastē vajradharaṁ daksinēna varapradam ।
indraksīṁ sahayuvatīṁ nanalaṅkarabhūsitaṁ
prasannavadanaṁbhōjamapsarōganasēvitam ॥ 2

dvibhujaṁ saumyavadanaṁ paśaṅkuśadharaṁ param ।
trailōkyamōhinīṁ dēvīṁ indraksī nama kīrtitam ॥ 3

pītambaraṁ vajradharaikahastaṁ
nanavidhalaṅkaranaṁ prasannam ।
tvamapsarassēvitapadapadmaṁ
indraksīṁ vandē śivadharmapatnīm ॥ 4

pañcapūja –
laṁ pr̥thivyatmikayai gandhaṁ samarpayami ।
haṁ akaśatmikayai puspaiḥ pūjayami ।
yaṁ vayvatmikayai dhūpamaghrapayami ।
raṁ agnyatmikayai dīpaṁ darśayami ।
vaṁ amr̥tatmikayai amr̥taṁ mahanaivēdyaṁ nivēdayami ।
saṁ sarvatmikayai sarvōpacarapūjaṁ samarpayami ॥

digdēvata raksa –
indra uvaca ।
indraksī pūrvataḥ patu patvagnēyyaṁ tathēśvarī ।
kaumarī daksinē patu nairr̥tyaṁ patu parvatī ॥ 1

varahī paścimē patu vayavyē narasiṁhyapi ।
udīcyaṁ kalaratrī maṁ aiśanyaṁ sarvaśaktayaḥ ॥ 2

bhairavyōrdhvaṁ sada patu patvadhō vaisnavī tatha ।
ēvaṁ daśadiśō raksētsarvada bhuvanēśvarī ॥ 3

See Also  Sree Lalita Astottara Shatanamavali In Sanskrit And English

ōṁ hrīṁ śrīṁ indraksyai namaḥ ।

stōtram –
indraksī nama sa dēvī dēvataissamudahr̥ta ।
gaurī śakaṁbharī dēvī durganamnīti viśruta ॥ 1 ॥

nityanandī niraharī niskalayai namō:’stu tē ।
katyayanī mahadēvī candraghanta mahatapaḥ ॥ 2 ॥

savitrī sa ca gayatrī brahmanī brahmavadinī ।
narayanī bhadrakalī rudranī kr̥snapiṅgala ॥ 3 ॥

agnijvala raudramukhī kalaratrī tapasvinī ।
mēghasvana sahasraksī vikataṅgī jadōdarī ॥ 4 ॥ [** vikaraṅgī **]

mahōdarī muktakēśī ghōrarūpa mahabala ।
ajita bhadrada:’nanta rōgahantrī śivapriya ॥ 5 ॥

śivadūtī karalī ca pratyaksaparamēśvarī ।
indranī indrarūpa ca indraśaktiḥparayanī ॥ 6 ॥

sada sammōhinī dēvī sundarī bhuvanēśvarī ।
ēkaksarī para brahmī sthūlasūksmapravardhinī ॥ 7 ॥

raksakarī raktadanta raktamalyambara para ।
mahisasurasaṁhartrī camunda saptamatr̥ka ॥ 8 ॥

varahī narasiṁhī ca bhīma bhairavavadinī ।
śrutissmr̥tirdhr̥tirmēdha vidyalaksmīssarasvatī ॥ 9 ॥

ananta vijaya:’parna manasōktaparajita ।
bhavanī parvatī durga haimavatyambika śiva ॥ 10 ॥

śiva bhavanī rudranī śaṅkarardhaśarīrinī ।
airavatagajarūdha vajrahasta varaprada ॥ 11 ॥

dhūrjatī vikatī ghōrī hyastaṅgī narabhōjinī ।
bhramarī kañci kamaksī kvananmanikyanūpura ॥ 12 ॥

hrīṅkarī raudrabhētalī hruṅkaryamr̥tapaninī ।
tripadbhasmapraharana triśira raktalōcana ॥ 13 ॥

nitya sakalakalyanī sarvaiśvaryapradayinī ।
daksayanī padmahasta bharatī sarvamaṅgala ॥ 14 ॥

kalyanī jananī durga sarvaduḥkhavinaśinī ।
indraksī sarvabhūtēśī sarvarūpa manōnmanī ॥ 15 ॥

mahisamastakanr̥tyavinōdana-
sphutarananmaninūpurapaduka ।
jananaraksanamōksavidhayinī
jayatu śumbhaniśumbhanisūdinī ॥ 16 ॥

śiva ca śivarūpa ca śivaśaktiparayanī ।
mr̥tyuñjayī mahamayī sarvarōganivarinī ॥ 17 ॥

aindrīdēvī sadakalaṁ śantimaśukarōtu mē ।
īśvarardhaṅganilaya indubimbanibhanana ॥ 18 ॥

sarvōrōgapraśamanī sarvamr̥tyunivarinī ।
apavargaprada ramya ayurarōgyadayinī ॥ 19 ॥

indradidēvasaṁstutya ihamutraphalaprada ।
icchaśaktisvarūpa ca ibhavaktradvijanmabhūḥ ॥ 20 ॥

bhasmayudhaya vidmahē raktanētraya dhīmahi tannō jvaraharaḥ pracōdayat ॥ 21 ॥

See Also  Sakalam He Sakhi In English

mantraḥ –
ōṁ aiṁ hrīṁ śrīṁ klīṁ klūṁ indraksyai namaḥ ॥ 22

ōṁ namō bhagavatī indraksī sarvajanasammōhinī kalaratrī narasiṁhī sarvaśatrusaṁharinī analē abhayē ajitē aparajitē mahasiṁhavahinī mahisasuramardinī hana hana mardaya mardaya maraya maraya śōsaya śōsaya dahaya dahaya mahagrahan saṁhara saṁhara yaksagraha raksasagraha skandagraha vinayakagraha balagraha kumaragraha cōragraha bhūtagraha prētagraha piśacagraha kūsmandagrahadīn mardaya mardaya nigraha nigraha dhūmabhūtansantravaya santravaya bhūtajvara prētajvara piśacajvara usnajvara pittajvara vatajvara ślēsmajvara kaphajvara alapajvara sannipatajvara mahēndrajvara kr̥trimajvara kr̥tyadijvara ēkahikajvara dvayahikajvara trayahikajvara caturthikajvara pañcahikajvara paksajvara masajvara sanmasajvara saṁvatsarajvara jvaralapajvara sarvajvara sarvaṅgajvaran naśaya naśaya hara hara hana hana daha daha paca paca tadaya tadaya akarsaya akarsaya vidvēsaya vidvēsaya stambhaya stambhaya mōhaya mōhaya uccataya uccataya huṁ phat svaha ॥ 23

ōṁ hrīṁ ōṁ namō bhagavatī trailōkyalaksmī sarvajanavaśaṅkarī sarvadustagrahastambhinī kaṅkalī kamarūpinī kalarūpinī ghōrarūpinī paramantraparayantra prabhēdinī pratibhatavidhvaṁsinī parabalaturagavimardinī śatrukaracchēdinī śatrumaṁsabhaksinī sakaladustajvaranivarinī bhūta prēta piśaca brahmaraksasa yaksa yamadūta śakinī dakinī kaminī stambhinī mōhinī vaśaṅkarī kuksirōga śirōrōga nētrarōga ksayapasmara kusthadi maharōganivarinī mama sarvarōgaṁ naśaya naśaya hraṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ huṁ phat svaha ॥ 24

ōṁ namō bhagavatī mahēśvarī mahacintamanī durgē sakalasiddhēśvarī sakalajanamanōharinī kalakalaratrī mahaghōrarūpē pratihataviśvarūpinī madhusūdanī mahavisnusvarūpinī śiraśśūla katiśūla aṅgaśūla parśvaśūla nētraśūla karnaśūla paksaśūla pandurōga kamaradīn saṁhara saṁhara naśaya naśaya vaisnavī brahmastrēna visnucakrēna rudraśūlēna yamadandēna varunapaśēna vasavavajrēna sarvanarīṁ bhañjaya bhañjaya rajayaksma ksayarōga tapajvaranivarinī mama sarvajvaraṁ naśaya naśaya ya ra la va śa sa sa ha sarvagrahan tapaya tapaya saṁhara saṁhara chēdaya chēdaya uccataya uccataya hraṁ hrīṁ hrūṁ phat svaha ॥ 25

uttaranyasaḥ –
karanyasaḥ –
indraksyai aṅgusthabhyaṁ namaḥ ।
mahalaksmyai tarjanībhyaṁ namaḥ ।
mahēśvaryai madhyamabhyaṁ namaḥ ।
ambujaksyai anamikabhyaṁ namaḥ ।
katyayanyai kanisthikabhyaṁ namaḥ ।
kaumaryai karatalakarapr̥sthabhyaṁ namaḥ ।

See Also  Ardhanarishvari Ashtottarashatanama Stotram In Gujarati

aṅganyasaḥ –
indraksyai hr̥dayaya namaḥ ।
mahalaksmyai śirasē svaha ।
mahēśvaryai śikhayai vasat ।
ambujaksyai kavacaya hum ।
katyayanyai nētratrayaya vausat ।
kaumaryai astraya phat ।
bhūrbhuvassuvarōmiti digvimōkaḥ ॥

samarpanaṁ –
guhyadi guhya gōptrī tvaṁ gr̥hanasmatkr̥taṁ japaṁ ।
siddhirbhavatu mē dēvī tvatprasadanmayi sthiran ॥ 26

phalaśrutiḥ –
narayana uvaca ।
ētairnamaśatairdivyaiḥ stuta śakrēna dhīmata ।
ayurarōgyamaiśvaryaṁ apamr̥tyubhayapaham ॥ 27

ksayapasmarakusthadi tapajvaranivaranam ।
cōravyaghrabhayaṁ tatra śītajvaranivaranam ॥ 28

mahēśvaramahamarī sarvajvaranivaranam ।
śītapaittakavatadi sarvarōganivaranam ॥ 29

sannijvaranivaranaṁ sarvajvaranivaranam ।
sarvarōganivaranaṁ sarvamaṅgalavardhanam ॥ 30

śatamavartayēdyastu mucyatē vyadhibandhanat ।
avartayansahasrattu labhatē vañchitaṁ phalam ॥ 31

ētat stōtram mahapunyaṁ japēdayusyavardhanam ।
vinaśaya ca rōganamapamr̥tyuharaya ca ॥ 32 ॥

dvijairnityamidaṁ japyaṁ bhagyarōgyabhīpsubhiḥ ।
nabhimatrajalēsthitva sahasraparisaṅkhyaya ॥ 33 ॥

japēt stōtramimaṁ mantraṁ vacaṁ siddhirbhavēttataḥ ।
anēnavidhina bhaktya mantrasiddhiśca jayatē ॥ 34 ॥

santusta ca bhavēddēvī pratyaksa samprajayatē ।
sayaṁ śataṁ pathēnnityaṁ sanmasatsiddhirucyatē ॥ 35 ॥

cōravyadhibhayasthanē manasahyanucintayan ।
saṁvatsaramupaśritya sarvakamarthasiddhayē ॥ 36 ॥

rajanaṁ vaśyamapnōti sanmasannatra saṁśayaḥ ।
astadōrbhissamayuktē nanayuddhaviśaradē ॥ 37 ॥

bhūtaprētapiśacēbhyō rōgaratimukhairapi ।
nagēbhyaḥ visayantrēbhyaḥ abhicarairmahēśvarī ॥ 38 ॥

raksa maṁ raksa maṁ nityaṁ pratyahaṁ pūjita maya ।
sarvamaṅgalamaṅgalyē śivē sarvarthasadhikē ।
śaranyē tryambakē dēvī narayanī namō:’stu tē ॥ 39 ॥

varaṁ pradadmahēndraya dēvarajyaṁ ca śaśvatam ।
indrastōtramidaṁ punyaṁ mahadaiśvaryakaranam ॥ 40 ॥

iti indraksī stōtram ।

– Chant Stotra in Other Languages –

Sri Indrakshi Stotram in English – SanskritKannadaTeluguTamil