Janaki Sharanagati Panchakam In Sanskrit

॥ Sri Janaki Saranagati Panchakam Sanskrit Lyrics ॥

॥ श्रीजानकीशरणागतिपञ्चकम् ॥

ॐ कृपारूपिणिकल्याणि रामप्रिये श्री जानकी ।
कारुण्यपूर्णनयने दयादृष्ट्यावलोकये ॥

व्रतं –
पापानां वा शुभानां वा वधार्हार्णां प्लवङ्गम ।
कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥

अथ शरणागति पञ्चकम् ।
ॐ सर्वजीव शरण्ये श्रीसीते वात्सल्य सागरे ।
मातृमैथिलि सौलभ्ये रक्ष मां शरणागतम् ॥ १॥

कोटि कन्दर्प लावण्यां सौन्दर्य्यैक स्वरूपताम् ।
सर्वमङ्गल माङ्गल्यां भूमिजां शरणं व्रजे ॥ २॥

ॐ शरणागतदीनार्त परित्राणपरायणम् ।
सर्वस्यार्ति हरेणैक धृतव्रतां शरणं व्रजे ॥ ३॥

ॐ सीतां विदेहतनयां रामस्य दयितां शुभाम् ।
हनुमता समाश्वस्तां भूमिजां शरणं व्रजे ॥ ४॥

ॐ अस्मिन् कलिमला कीर्णे कालेघोरभवार्णवे ।
प्रपन्नानां गतिर्नास्ति श्रीमद्रामप्रियां विना ॥ ५॥

॥ इति जानकीचरमशरणागतमन्त्रः ॥

– Chant Stotra in Other Languages –

Sri Janaki Saranagati Panchakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Ganesha Moola Mantra Pada Mala Stotram In Sanskrit