Sri Krishna Stotram (Mohini Kritam) In English

॥ Sri Krishna Stotram (Mohini Kritam) English Lyrics ॥

॥ śrī kr̥sna stōtram (mōhinī kr̥tam) ॥

mōhinyuvaca –
sarvēndriyanaṁ pravaraṁ visnōraṁśaṁ ca manasam ।
tadēva karmanaṁ bījaṁ tadudbhava namō:’stu tē ॥ 1 ॥

svayamatma hi bhagavan jñanarūpō mahēśvaraḥ ।
namō brahman jagatsrastastadudbhava namō:’stu tē ॥ 2 ॥

sarvajitajagajjēta-rjīvajīvamanōhara ।
ratibīja ratisvamin ratipriya namō:’stu tē ॥ 3 ॥

śaśvadyōsidadhisthana yōsitpranadhikapriyaḥ ।
yōsidvahana yōsastra yōsidbandhō namō:’stu tē ॥ 4 ॥

patisadhyakaraśēsarūpadhara gunaśraya ।
sugandhivatasaciva madhumitra namō:’stu tē ॥ 5 ॥

śaśvadyōnikr̥tadhara strīsandarśanavardhana ।
vidagdhanaṁ virahinaṁ pranantaka namō:’stu tē ॥ 6 ॥

akr̥pa yēsu tē:’narthaṁ tēsaṁ jñanaṁ vinaśanam ।
anūharūpabhaktēsu kr̥pasindhō namō:’stu tē ॥ 7 ॥

tapasvinaṁ ca tapasaṁ vighnabījaya līlaya ।
manassakamaṁ muktanaṁ kartuṁ śakta namō:’stu tē ॥ 8 ॥

tapassadhyastatharadhyassadaivaṁ pañcabhautikaḥ ।
pañcēndriyakr̥tadhara pañcabana namō:’stu tē ॥ 9 ॥

mōhinītyēvamuktva tu manasa sa vidhēḥ puraḥ ।
virarama namravaktra babhūva dhyanatatpara ॥ 10 ॥

uktaṁ madhyandinē kalē stōtramētanmanōharam ।
pura durvasasa dattaṁ mōhinyai gandhamadanē ॥ 11 ॥

stōtramētanmahapunyaṁ kamī bhaktya yada pathēt ।
abhīstaṁ labhatē nūnaṁ niskalaṅkō bhavēddhruvam ॥ 12 ॥

See Also  Yajnvalkya Gita From Mahabharat Shanti Parva Ch 310-318 In English

cēstaṁ na kurutē kamaḥ kadacidapi taṁ priyam ।
bhavēdarōgī śrīyuktaḥ kamadēvasamaprabhaḥ ।
vanitaṁ labhatē sadhvīṁ patnīṁ trailōkyamōhinīm ॥ 13 ॥

iti mōhinīkr̥ta śrīkr̥snastōtram ।

॥ – Chant Stotras in other Languages –


Sri Krsna Stotram (Mohini Racitam) in Sanskrit – English – KannadaTeluguTamil