Sri Lakshmi Stotram (Agastya Rachitam) In English

॥ Lakshmi Stotram (Agastya rachitam) English Lyrics ॥

॥ śrī laksmī stōtram (agastya racitam) ॥
jaya padmapalaśaksi jaya tvaṁ śrīpatipriyē – [*viśalaksi*]
jaya matarmahalaksmi saṁsararnavatarini ॥ 1 ॥

mahalaksmi namastubhyaṁ namastubhyaṁ surēśvari ।
haripriyē namastubhyaṁ namastubhyaṁ dayanidhē ॥ 2 ॥

padmalayē namastubhyaṁ namastubhyaṁ ca sarvadē ।
sarvabhūtahitarthaya vasuvr̥stiṁ sada kuru ॥ 3 ॥

jaganmatarnamastubhyaṁ namastubhyaṁ dayanidhē ।
dayavati namastubhyaṁ viśvēśvari namō:’stu tē ॥ 4 ॥

namaḥ ksīrarnavasutē namastrailōkyadharini ।
vasuvr̥stē namastubhyaṁ raksa maṁ śaranagatam ॥ 5 ॥

raksa tvaṁ dēvadēvēśi dēvadēvasya vallabhē ।
daridrattrahi maṁ laksmi kr̥paṁ kuru mamōpari ॥ 6 ॥

namastrailōkyajanani namastrailōkyapavani ।
brahmadayō namantē tvaṁ jagadanandadayini ॥ 7 ॥

visnupriyē namastubhyaṁ namastubhyaṁ jagaddhitē ।
artahantri namastubhyaṁ samr̥ddhiṁ kuru mē sada ॥ 8 ॥

abjavasē namastubhyaṁ capalayai namō namaḥ ।
cañcalayai namastubhyaṁ lalitayai namō namaḥ ॥ 9 ॥

namaḥ pradyumnajanani matustubhyaṁ namō namaḥ ।
paripalaya maṁ mataḥ maṁ tubhyaṁ śaranagatam ॥ 10 ॥

śaranyē tvaṁ prapannō:’smi kamalē kamalalayē ।
trahi trahi mahalaksmi paritranaparayanē ॥ 11 ॥

pandityaṁ śōbhatē naiva na śōbhanti guna narē ।
śīlatvaṁ naiva śōbhēta mahalaksmi tvaya vina ॥ 12 ॥

See Also  Maa Sita Ashtottara Shatanama Stotram In Bengali

tavadvirajatē rūpaṁ tavacchīlaṁ virajatē ।
tavadguna naranaṁ ca yavallaksmīḥ prasīdati ॥ 13 ॥

laksmitvayalaṅkr̥tamanava yē
papairvimukta nr̥palōkamanyaḥ ।
gunairvihīna guninō bhavanti
duśśīlinaḥ śīlavataṁ varisthaḥ ॥ 14 ॥

laksmīrbhūsayatē rūpaṁ laksmīrbhūsayatē kulam ।
laksmīrbhūsayatē vidyaṁ sarva laksmīrviśisyatē ॥ 15 ॥

laksmī tvadgunakīrtanēna kamala bhūryatyalaṁ jihmatam ।
rudradya ravicandradēvapatayō vaktuṁ ca naiva ksamaḥ ॥ 16 ॥

asmabhistava rūpalaksanagunanvaktuṁ kathaṁ śakyatē ।
matarmaṁ paripahi viśvajanani kr̥tva mamēstaṁ dhruvam ॥ 17 ॥

dīnartibhītaṁ bhavatapapīditaṁ
dhanairvihīnaṁ tava parśvamagatam ।
kr̥panidhitvanmama laksmi satvaraṁ
dhanapradanaddhananayakaṁ kuru ॥ 18 ॥

maṁ vilōkya janani haripriyē
nirdhanaṁ tava samīpamagatam ।
dēhi mē jhaditi laksmi karagraṁ
vastrakañcanavarannamadbhutam ॥ 19 ॥

tvamēva jananī laksmi pita laksmi tvamēva ca ।
bhrata tvaṁ ca sakha laksmi vidya laksmi tvamēva ca ॥ 20 ॥

trahi trahi mahalaksmi trahi trahi surēśvari ।
trahi trahi jaganmataḥ daridryattrahi vēgataḥ ॥ 21 ॥

namastubhyaṁ jagaddhatri namastubhyaṁ namō namaḥ ।
dharmadharē namastubhyaṁ namaḥ sampattidayinī ॥ 22 ॥

daridryarnavamagnō:’haṁ nimagnō:’haṁ rasatalē ।
majjantaṁ maṁ karē dhr̥tva tūddhara tvaṁ ramē drutam ॥ 23 ॥

See Also  Garbha Gita In English

kiṁ laksmi bahunōktēna jalpitēna punaḥ punaḥ ।
anyanmē śaranaṁ nasti satyaṁ satyaṁ haripriyē ॥ 24 ॥

ētacchrutva:’gastivakyaṁ hr̥syamana haripriya ।
uvaca madhuraṁ vanīṁ tustahaṁ tava sarvada ॥ 25 ॥

śrīlaksmīruvaca-
yattvayōktamidaṁ stōtram yaḥ pathisyati manavaḥ ।
śr̥nōti ca mahabhagaḥ tasyahaṁ vaśavartinī ॥ 26 ॥

nityaṁ pathati yō bhaktya tvalaksmīstasya naśyati ।
r̥naṁ ca naśyatē tīvraṁ viyōgaṁ naiva paśyati ॥ 27 ॥

yaḥ pathētpratarutthaya śraddhabhaktisamanvitaḥ ।
gr̥hē tasya sada tusta nityaṁ śrīḥ patina saha ॥ 28 ॥

sukhasaubhagyasampannō manasvī buddhimanbhavēt ।
putravan gunavan śrēsthō bhōgabhōkta ca manavaḥ ॥ 29 ॥

idaṁ stōtram mahapunyaṁ laksmyagastiprakīrtitam ।
visnuprasadajananaṁ caturvargaphalapradam ॥ 30 ॥

rajadvarē jayaścaiva śatrōścaiva parajayaḥ ।
bhūtaprētapiśacanaṁ vyaghranaṁ na bhayaṁ tatha ॥ 31 ॥

na śastranalatō yaughadbhayaṁ tasya prajayatē ।
durvr̥ttanaṁ ca papanaṁ bahuhanikaraṁ param ॥ 32 ॥

mandurakariśalasu gavaṁ gōsthē samahitaḥ ।
pathēttaddōsaśantyarthaṁ mahapatakanaśanam ॥ 33 ॥

sarvasaukhyakaraṁ nr̥namayurarōgyadaṁ tatha ।
agastimunina prōktaṁ prajanaṁ hitakamyaya ॥ 34 ॥

ityagastyaviracitaṁ śrī laksmīstōtram ।

See Also  Sri Goda Devi Namavali In Gujarati

– Chant Stotra in Other Languages –

Sri Lakshmi / Laxmi Stotram (Agastya Rachitam) Lyrics in Sanskrit » Kannada » Telugu » Tamil