Sri Lakshmi Stotram (Indra Krutham) In English

 ॥ Sri Lakshmi Stotram English Lyrics ॥

॥ śrī laksmī stōtram (indra kr̥tam) ॥
namaḥ kamalavasinyai narayanyai namō namaḥ ।
kr̥snapriyayai satataṁ mahalaksmai namō namaḥ ॥ 1 ॥

padmapatrēksanayai ca padmasyayai namō namaḥ ।
padmasanayai padminyai vaisnavyai ca namō namaḥ ॥ 2 ॥

sarvasampatsvarūpinyai sarvaradhyai namō namaḥ ।
haribhaktipradatryai ca harsadatryai namō namaḥ ॥ 3 ॥

kr̥snavaksaḥsthitayai ca kr̥snēśayai namō namaḥ ।
candraśōbhasvarūpayai ratnapadmē ca śōbhanē ॥ 4 ॥

sampatyadhisthatr̥dēvyai mahadēvyai namō namaḥ ।
namō vr̥ddhisvarūpayai vr̥ddhidayai namō namaḥ ॥ 5 ॥

vaikunthē ya mahalaksmīḥ ya laksmīḥ ksīrasagarē ।
svargalaksmīrindragēhē rajyalaksmīḥ nr̥palayē ॥ 6 ॥

gr̥halaksmīśca gr̥hinaṁ gēhē ca gr̥hadēvata ।
surabhissagarē jata daksina yajñakamanī ॥ 7 ॥

aditirdēvamata tvaṁ kamala kamalalayē ।
svaha tvaṁ ca havirdhanē kavyadanē svadha smr̥ta ॥ 8 ॥

tvaṁ hi visnusvarūpa ca sarvadhara vasundhara ।
śuddhasattvasvarūpa tvaṁ narayanaparayana ॥ 9 ॥

krōdhahiṁsavarjita ca varada śarada śubha ।
paramarthaprada tvaṁ ca haridasyaprada para ॥ 10 ॥

yaya vina jagatsarvaṁ bhasmībhūtamasarakam ।
jīvanmr̥taṁ ca viśvaṁ ca śaśvatsarvaṁ yaya vina ॥ 11 ॥

See Also  Sri Shashti Devi Stotram In English

sarvēsaṁ ca para mata sarvabandhavarūpinī ।
dharmarthakamamōksanaṁ tvaṁ ca karanarūpinī ॥ 12 ॥

yatha mata stanandhanaṁ śiśūnaṁ śaiśavē sada ।
tatha tvaṁ sarvada mata sarvēsaṁ sarvarūpataḥ ॥ 13 ॥

matr̥hīnasstanandhastu sa ca jīvati daivataḥ ।
tvaya hīnō janaḥ kō:’pi na jīvatyēva niścitam ॥ 14 ॥

suprasannasvarūpa tvaṁ maṁ prasanna bhavambikē ।
vairigrastaṁ ca visayaṁ dēhi mahyaṁ sanatani ॥ 15 ॥

ahaṁ yavattvaya hīnaḥ bandhuhīnaśca bhiksukaḥ ।
sarvasampadvihīnaśca tavadēva haripriyē ॥ 16 ॥

rajyaṁ dēhi śriyaṁ dēhi balaṁ dēhi surēśvari ।
kīrti dēhi dhanaṁ dēhi yaśō mahyaṁ ca dēhi vai ॥ 17 ॥

kamaṁ dēhi matiṁ dēhi bhōgandēhi haripriyē ।
jñanaṁ dēhi ca dharmaṁ ca sarvasaubhagyamīpsitam ॥ 18 ॥

prabhavaṁ ca pratapaṁ ca sarvadhikaramēva ca ।
jayaṁ parakramaṁ yuddhē paramaiśvaryamaiva ca ॥ 19 ॥

[* adhika pathaṁ –
ityuktva ca mahēndraśca sarvaiḥ suraganaiḥ saha ।
pranamama saśrunētrō mūrdhna caiva punaḥ punaḥ ॥ 20 ॥

brahma ca śaṅkaraścaiva śēsō dharmaśca kēśavaḥ ।
sarvēcakruḥ pariharaṁ surarthē ca punaḥ punaḥ ॥ 21 ॥

See Also  Sri Surya Ashtottarashata Namavali By Vishvakarma In English

dēvēbhyaśca varaṁ datva puspamalaṁ manōharam ।
kēśavaya dada laksmīḥ santusta surasaṁsadi ॥ 22 ॥

yayudaivaśca santustaḥ svaṁ svaṁ sthanaṁ ca narada ।
dēvī yayau harēḥ krōdaṁ dr̥sta ksīrōdaśayinaḥ ॥ 23 ॥

yayatuścaiya svagr̥haṁ brahmēśanī ca narada ।
datva śubhaśisaṁ tau ca dēvēbhyaḥ prītipūrvakam ॥ 24 ॥

idaṁ stōtram mahapunyaṁ trisandhyaṁ yaḥ pathēnnaraḥ ।
kubēratulyaḥ sa bhavēt rajarajēśvarō mahan ॥ 25 ॥

siddhastōtram yadi pathēt sō:’pi kalpatarūrnaraḥ ।
pañcalaksajapēnaiva stōtrasiddhirbhavēnnr̥nam ॥ 26 ॥

siddhastōtram yadi pathēnmasamēkaṁ ca samyutaḥ ।
mahasukhī ca rajēndrō bhavisyati na saṁśayaḥ ॥ 27 ॥

iti śrī indrakr̥taṁ laksmī stōtram ।

– Chant Stotra in Other Languages –

Sri Maha Laksmi Stotras » Sri Lakshmi Stotram (Indra Krutham) Lyrics in Sanskrit » Kannada » Telugu » Tamil