Sri Lalitha Trisathi Namavali In English

॥ Lalitha Trisathi Namavali English Lyrics ॥

॥ śrī lalita triśatinamavaliḥ ॥
॥ ōṁ aiṁ hrīṁ śrīṁ ॥

ōṁ kakararūpayai namaḥ
ōṁ kalyanyai namaḥ
ōṁ kalyanagunaśalinyai namaḥ
ōṁ kalyanaśailanilayayai namaḥ
ōṁ kamanīyayai namaḥ
ōṁ kalavatyai namaḥ
ōṁ kamalaksyai namaḥ
ōṁ kalmasaghnyai namaḥ
ōṁ karunamr̥tasagarayai namaḥ
ōṁ kadambakananavasayai namaḥ ॥ 10 ॥

ōṁ kadambakusumapriyayai namaḥ
ōṁ kandarpavidyayai namaḥ
ōṁ kandarpajanakapaṅgavīksanayai namaḥ
ōṁ karpūravītīsaurabhyakallōlitakakuptatayai namaḥ
ōṁ kalidōsaharayai namaḥ
ōṁ kañjalōcanayai namaḥ
ōṁ kamravigrahayai namaḥ
ōṁ karmadisaksinyai namaḥ
ōṁ karayitryai namaḥ
ōṁ karmaphalapradayai namaḥ ॥ 20 ॥

ōṁ ēkararūpayai namaḥ
ōṁ ēkaksaryai namaḥ
ōṁ ēkanēkaksarakr̥tyai namaḥ
ōṁ ētattadityanirdēśyayai namaḥ
ōṁ ēkanandacidakr̥tyai namaḥ
ōṁ ēvamityagamabōdhyayai namaḥ
ōṁ ēkabhaktimadarcitayai namaḥ
ōṁ ēkagracitanirdhyatayai namaḥ
ōṁ ēsanarahitadr̥tayai namaḥ
ōṁ ēlasugandhicikurayai namaḥ ॥ 30 ॥

ōṁ ēnaḥkūtavinaśinyai namaḥ
ōṁ ēkabhōgayai namaḥ
ōṁ ēkarasayai namaḥ
ōṁ ēkaiśvaryapradayinyai namaḥ
ōṁ ēkatapatrasamrajyapradayai namaḥ
ōṁ ēkantapūjitayai namaḥ
ōṁ ēdhamanaprabhayai namaḥ
ōṁ ējadanējajjagadīśvaryai namaḥ
ōṁ ēkavīradisaṁsēvyayai namaḥ
ōṁ ēkaprabhavaśalinyai namaḥ ॥ 40 ॥

ōṁ īkararūpayai namaḥ
ōṁ īśitryai namaḥ
ōṁ īpsitarthapradayinyai namaḥ
ōṁ īdr̥gityavinirdēśyayai namaḥ
ōṁ īśvaratvavidhayinyai namaḥ
ōṁ īśanadibrahmamayyai namaḥ
ōṁ īśitvadyastasiddhidayai namaḥ
ōṁ īksitryai namaḥ
ōṁ īksanasr̥standakōtyai namaḥ
ōṁ īśvaravallabhayai namaḥ
ōṁ īditayai namaḥ ॥ 50 ॥

ōṁ īśvarardhaṅgaśarīrayai namaḥ
ōṁ īśadhidēvatayai namaḥ
ōṁ īśvaraprēranakaryai namaḥ
ōṁ īśatandavasaksinyai namaḥ
ōṁ īśvarōtsaṅganilayayai namaḥ
ōṁ ītibadhavinaśinyai namaḥ
ōṁ īhavirahitayai namaḥ
ōṁ īśaśaktyai namaḥ
ōṁ īsatsmitananayai namaḥ ॥ 60 ॥

ōṁ lakararūpayai namaḥ
ōṁ lalitayai namaḥ
ōṁ laksmīvanīnisēvitayai namaḥ
ōṁ lakinyai namaḥ
ōṁ lalanarūpayai namaḥ
ōṁ lasaddadimapatalayai namaḥ
ōṁ lalantikalasatphalayai namaḥ
ōṁ lalatanayanarcitayai namaḥ
ōṁ laksanōjjvaladivyaṅgyai namaḥ
ōṁ laksakōtyandanayikayai namaḥ ॥ 70 ॥

ōṁ laksyarthayai namaḥ
ōṁ laksanagamyayai namaḥ
ōṁ labdhakamayai namaḥ
ōṁ latatanavē namaḥ
ōṁ lalamarajadalikayai namaḥ
ōṁ lambimuktalatañcitayai namaḥ
ōṁ lambōdaraprasuvē namaḥ
ōṁ labhyayai namaḥ
ōṁ lajjadhyayai namaḥ
ōṁ layavarjitayai namaḥ ॥ 80 ॥

See Also  1000 Names Of Sri Muthu Kumara Subrahmanya Murti – Sahasranama Stotram In English

ōṁ hrīṅkararūpayai namaḥ
ōṁ hrīṅkaranilayayai namaḥ
ōṁ hrīmpadapriyayai namaḥ
ōṁ hrīṅkarabījayai namaḥ
ōṁ hrīṅkaramantrayai namaḥ
ōṁ hrīṅkaralaksanayai namaḥ
ōṁ hrīṅkarajapasuprītayai namaḥ
ōṁ hrīṁmatyai namaḥ
ōṁ hrīṁvibhūsanayai namaḥ
ōṁ hrīṁśīlayai namaḥ ॥ 90 ॥

ōṁ hrīmpadaradhyayai namaḥ
ōṁ hrīṅgarbhayai namaḥ
ōṁ hrīmpadabhidhayai namaḥ
ōṁ hrīṅkaravacyayai namaḥ
ōṁ hrīṅkarapūjyayai namaḥ
ōṁ hrīṅkarapīthikayai namaḥ
ōṁ hrīṅkaravēdyayai namaḥ
ōṁ hrīṅkaracintyayai namaḥ
ōṁ hrīṁ namaḥ
ōṁ hrīṁśarīrinyai namaḥ ॥ 100 ॥

ōṁ hakararūpayai namaḥ
ōṁ haladhr̥tpūjitayai namaḥ
ōṁ harinēksanayai namaḥ
ōṁ harapriyayai namaḥ
ōṁ hararadhyayai namaḥ
ōṁ haribrahmēndravanditayai namaḥ
ōṁ hayarūdhasēvitaṅghryai namaḥ
ōṁ hayamēdhasamarcitayai namaḥ
ōṁ haryaksavahanayai namaḥ
ōṁ haṁsavahanayai namaḥ ॥ 110 ॥

ōṁ hatadanavayai namaḥ
ōṁ hattyadipapaśamanyai namaḥ
ōṁ haridaśvadisēvitayai namaḥ
ōṁ hastikumbhōttuṅgakucayai namaḥ
ōṁ hastikr̥ttipriyaṅganayai namaḥ
ōṁ haridrakuṅkumadigdhayai namaḥ
ōṁ haryaśvadyamararcitayai namaḥ
ōṁ harikēśasakhyai namaḥ
ōṁ hadividyayai namaḥ
ōṁ halamadalasayai namaḥ ॥ 120 ॥

ōṁ sakararūpayai namaḥ
ōṁ sarvajñayai namaḥ
ōṁ sarvēśyai namaḥ
ōṁ sarvamaṅgalayai namaḥ
ōṁ sarvakartryai namaḥ
ōṁ sarvabhartryai namaḥ
ōṁ sarvahantryai namaḥ
ōṁ sanatanyai namaḥ
ōṁ sarvanavadyayai namaḥ
ōṁ sarvaṅgasundaryai namaḥ ॥ 130 ॥

ōṁ sarvasaksinyai namaḥ
ōṁ sarvatmikayai namaḥ
ōṁ sarvasaukhyadatryai namaḥ
ōṁ sarvavimōhinyai namaḥ
ōṁ sarvadharayai namaḥ
ōṁ sarvagatayai namaḥ
ōṁ sarvavagunavarjitayai namaḥ
ōṁ sarvarunayai namaḥ
ōṁ sarvamatrē namaḥ
ōṁ sarvabhusanabhusitayai namaḥ ॥ 140 ॥

ōṁ kakararthayai namaḥ
ōṁ kalahantryai namaḥ
ōṁ kamēśyai namaḥ
ōṁ kamitarthadayai namaḥ
ōṁ kamasañjīvinyai namaḥ
ōṁ kalyayai namaḥ
ōṁ kathinastanamandalayai namaḥ
ōṁ karabhōravē namaḥ
ōṁ kalanathamukhyai namaḥ
ōṁ kacajitambudayai namaḥ ॥ 150 ॥

ōṁ kataksasyandikarunayai namaḥ
ōṁ kapaliprananayikayai namaḥ
ōṁ karunyavigrahayai namaḥ
ōṁ kantayai namaḥ
ōṁ kantidhūtajapavalyai namaḥ
ōṁ kalalapayai namaḥ
ōṁ kambukanthyai namaḥ
ōṁ karanirjitapallavayai namaḥ
ōṁ kalpavallīsamabhujayai namaḥ
ōṁ kastūrītilakañcitayai namaḥ ॥ 160 ॥

See Also  Vyasagita Kurma Purana 12-46 In English

ōṁ hakararthayai namaḥ
ōṁ haṁsagatyai namaḥ
ōṁ hatakabharanōjjvalayai namaḥ
ōṁ haraharikucabhōgayai namaḥ
ōṁ hakinyai namaḥ
ōṁ halyavarjitayai namaḥ
ōṁ haritpatisamaradhyayai namaḥ
ōṁ hatatkarahatasurayai namaḥ
ōṁ harsapradayai namaḥ
ōṁ havirbhōktryai namaḥ ॥ 170 ॥

ōṁ hardasantamasapahayai namaḥ
ōṁ hallīsalasyasantustayai namaḥ
ōṁ haṁsamantrartharūpinyai namaḥ
ōṁ hanōpadananirmuktayai namaḥ
ōṁ harsinyai namaḥ
ōṁ harisōdaryai namaḥ
ōṁ hahahūhūmukhastutyayai namaḥ
ōṁ hanivr̥ddhivivarjitayai namaḥ
ōṁ hayyaṅgavīnahr̥dayayai namaḥ
ōṁ harikōparunaṁśukayai namaḥ ॥ 180 ॥

ōṁ lakarakhyayai namaḥ
ōṁ latapujyayai namaḥ
ōṁ layasthityudbhavēśvaryai namaḥ
ōṁ lasyadarśanasantustayai namaḥ
ōṁ labhalabhavivarjitayai namaḥ
ōṁ laṅghyētarajñayai namaḥ
ōṁ lavanyaśalinyai namaḥ
ōṁ laghusiddhadayai namaḥ
ōṁ laksarasasavarnabhayai namaḥ
ōṁ laksmanagrajapūjitayai namaḥ ॥ 190 ॥

ōṁ labhyētarayai namaḥ
ōṁ labdhabhaktisulabhayai namaḥ
ōṁ laṅgalayudhayai namaḥ
ōṁ lagnacamarahasta śrīśarada parivījitayai namaḥ
ōṁ lajjapadasamaradhyayai namaḥ
ōṁ lampatayai namaḥ
ōṁ lakulēśvaryai namaḥ
ōṁ labdhamanayai namaḥ
ōṁ labdharasayai namaḥ
ōṁ labdhasampatsamunnatyai namaḥ ॥ 200 ॥

ōṁ hrīṅkarinyai namaḥ
ōṁ hrīṅkaradyayai namaḥ
ōṁ hrīṁmadhyayai namaḥ
ōṁ hrīṁśikhamanyai namaḥ
ōṁ hrīṅkarakundagniśikhayai namaḥ
ōṁ hrīṅkaraśaśicandrikayai namaḥ
ōṁ hrīṅkarabhaskararucyai namaḥ
ōṁ hrīṅkarambhōdacañcalayai namaḥ
ōṁ hrīṅkarakandaṅkurikayai namaḥ
ōṁ hrīṅkaraikaparayanayai namaḥ ॥ 210 ॥

ōṁ hrīṅkaradīrdhikahaṁsyai namaḥ
ōṁ hrīṅkarōdyanakēkinyai namaḥ
ōṁ hrīṅkararanyaharinyai namaḥ
ōṁ hrīṅkaravalavallaryai namaḥ
ōṁ hrīṅkarapañjaraśukyai namaḥ
ōṁ hrīṅkaraṅganadīpikayai namaḥ
ōṁ hrīṅkarakandarasiṁhyai namaḥ
ōṁ hrīṅkarambhōjabhr̥ṅgikayai namaḥ
ōṁ hrīṅkarasumanōmadhvyai namaḥ
ōṁ hrīṅkaratarumañjaryai namaḥ ॥ 220 ॥

ōṁ sakarakhyayai namaḥ
ōṁ samarasayai namaḥ
ōṁ sakalagamasaṁstutayai namaḥ
ōṁ sarvavēdanta tatparyabhūmyai namaḥ
ōṁ sadasadaśrayayai namaḥ
ōṁ sakalayai namaḥ
ōṁ saccidanandayai namaḥ
ōṁ sadhyayai namaḥ
ōṁ sadgatidayinyai namaḥ
ōṁ sanakadimunidhyēyayai namaḥ ॥ 230 ॥

See Also  Shirdi Saibaba Dhoop Aarti English – Evening Arati – Sunset Harathi

ōṁ sadaśivakutumbinyai namaḥ
ōṁ sakaladhisthanarūpayai namaḥ
ōṁ satyarūpayai namaḥ
ōṁ samakr̥tyai namaḥ
ōṁ sarvaprapañcanirmatryai namaḥ
ōṁ samanadhikavarjitayai namaḥ
ōṁ sarvōttuṅgayai namaḥ
ōṁ saṅgahīnayai namaḥ
ōṁ sagunayai namaḥ
ōṁ sakalēstadayai namaḥ ॥ 240 ॥

ōṁ kakarinyai namaḥ
ōṁ kavyalōlayai namaḥ
ōṁ kamēśvaramanōharayai namaḥ
ōṁ kamēśvaraprananadyai namaḥ
ōṁ kamēśōtsaṅgavasinyai namaḥ
ōṁ kamēśvaraliṅgitaṅgyai namaḥ
ōṁ kamēśvarasukhapradayai namaḥ
ōṁ kamēśvarapranayinyai namaḥ
ōṁ kamēśvaravilasinyai namaḥ
ōṁ kamēśvaratapassiddhyai namaḥ ॥ 250 ॥

ōṁ kamēśvaramanaḥpriyayai namaḥ
ōṁ kamēśvaraprananathayai namaḥ
ōṁ kamēśvaravimōhinyai namaḥ
ōṁ kamēśvarabrahmavidyayai namaḥ
ōṁ kamēśvaragr̥hēśvaryai namaḥ
ōṁ kamēśvarahladakaryai namaḥ
ōṁ kamēśvaramahēśvaryai namaḥ
ōṁ kamēśvaryai namaḥ
ōṁ kamakōtinilayayai namaḥ
ōṁ kaṅksitarthadayai namaḥ ॥ 260 ॥

ōṁ lakarinyai namaḥ
ōṁ labdharūpayai namaḥ
ōṁ labdhadhiyē namaḥ
ōṁ labdhavañchitayai namaḥ
ōṁ labdhapapamanōdūrayai namaḥ
ōṁ labdhahaṅkaradurgamayai namaḥ
ōṁ labdhaśaktyai namaḥ
ōṁ labdhadēhayai namaḥ
ōṁ labdhaiśvaryasamunnatyai namaḥ
ōṁ labdhabuddhyai namaḥ ॥ 270 ॥

ōṁ labdhalīlayai namaḥ
ōṁ labdhayauvanaśalinyai namaḥ
ōṁ labdhatiśayasarvaṅgasaundaryayai namaḥ
ōṁ labdhavibhramayai namaḥ
ōṁ labdharagayai namaḥ
ōṁ labdhagatyai namaḥ
ōṁ labdhananagamasthityai namaḥ
ōṁ labdhabhōgayai namaḥ
ōṁ labdhasukhayai namaḥ
ōṁ labdhaharsabhipūjitayai namaḥ ॥ 280 ॥

ōṁ hrīṅkaramūrtyai namaḥ
ōṁ hrīṅkarasaudhaśr̥ṅgakapōtikayai namaḥ
ōṁ hrīṅkaradugdhabdhisudhayai namaḥ
ōṁ hrīṅkarakamalēndirayai namaḥ
ōṁ hrīṅkaramanidīparcisē namaḥ
ōṁ hrīṅkarataruśarikayai namaḥ
ōṁ hrīṅkarapētakamanyai namaḥ
ōṁ hrīṅkaradarśabimbikayai namaḥ
ōṁ hrīṅkarakōśasilatayai namaḥ
ōṁ hrīṅkarasthananartakyai namaḥ ॥ 290 ॥

ōṁ hrīṅkaraśuktika muktamanyai namaḥ
ōṁ hrīṅkarabōdhitayai namaḥ
ōṁ hrīṅkaramayasaurnastambhavidr̥ma putrikayai namaḥ
ōṁ hrīṅkaravēdōpanisadē namaḥ
ōṁ hrīṅkaradhvaradaksinayai namaḥ
ōṁ hrīṅkaranandanaramanavakalpaka vallaryai namaḥ
ōṁ hrīṅkarahimavadgaṅgayai namaḥ
ōṁ hrīṅkararnavakaustubhayai namaḥ
ōṁ hrīṅkaramantrasarvasvayai namaḥ
ōṁ hrīṅkaraparasaukhyadayai namaḥ ॥ 300 ॥

– Chant Stotra in Other Languages –

Sri Lalitha Trisathi Namavali Lyrics in Sanskrit » Kannada » Telugu » Tamil