Sri Maha Ganapathi Stotram In Sanskrit

॥ Sri Maha Ganapathi Stotram Sanskrit Lyrics ॥

॥ श्री महागणपति स्तोत्रम् ॥
योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशय
प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् ।
आनन्दप्लवमानबोधमधुराऽमोदच्छटामेदुरं
तं भूमानमुपास्महे परिणतं दन्तावलास्यात्मना ॥ १ ॥

तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदुः
तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाऽभ्यर्थ्यते ।
आमन्त्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं
स्वामिन्मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २ ॥

कल्लोलाञ्चलचुम्बिताम्बुदतताविक्षुद्रवाम्भोनिधौ
द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि ।
मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहे
षट्कोणा कलितत्रिकोणरचनासत्कर्णिकेऽमुं भजे ॥ ३ ॥

चक्रप्रासरसालकार्मुकगदासद्बीजपूरद्विज
व्रीह्यग्रोत्पलपाशपङ्कजकरं शुण्डाग्रजाग्रद्घटम् ।
आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद्भूषया
माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४ ॥

दानाम्भःपरिमेदुरप्रसृमरव्यालम्बिरोलम्बभृत्
सिन्दूरारूणगण्डमण्डलयुगव्याजात्प्रशस्तिद्वयम् ।
त्रैलोक्येष्ट विधानवर्णसुभगं यः पद्मरागोपमं
धत्ते स श्रियमातनोतु सततं देवो गणानां पतिः ॥ ५ ॥

भ्राम्यन्मन्दरघूर्णनापरवशक्षीराब्धिवीचिच्छटा
सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वङ्कषाः ।
दिक्कान्ताघनसारचन्दनरसासाराःश्रयन्तां मनः
स्वच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः ॥ ६ ॥

मुक्ताजालकरम्बितप्रविकसन्माणिक्यपुञ्जच्छटा
कान्ताः कम्बुकदम्बचुम्बितवनाभोगप्रवालोपमाः ।
ज्योत्स्नापूरतरङ्गमन्थरतरत्सन्ध्यावयस्याश्चिरं
हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥ ७ ॥

शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षरन्
नानारत्नचयेन साधकजनान्सम्भावयन्कोटिशः ।
दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भवत्
कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥ ८ ॥

हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया
बिभ्रत्याम्बुरुहे समं मधुरिपुस्ते शङ्खचक्रे वहन् ।
न्यग्रोधस्य तले सहाद्रिसुतया शम्भुस्तथा दक्षिणे
बिभ्राणः परशुं त्रिशूलमितया पाशाङ्कुशाभ्यां सह ॥ ९ ॥

See Also  Aparajita Stotram In Sanskrit

पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले
बिभ्रत्या सममैक्षवं धनुरिषून्पौष्पान्वहन्पञ्च च ।
वामे चक्रगदाधरः स भगवान्क्रोडः प्रियागोस्तले
हस्ताद्यच्छुकशालिमञ्जरिकया देव्या धरण्या सह ॥ १० ॥

षट्कोणाश्रिषु षट्सु षड्गजमुखाः पाशाङ्कुशाभीवरान्
बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्मपुञ्जत्विषः ।
आमोदः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्मुखः
पश्चात्पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥ ११ ॥

आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिताः
कान्ताश्लेषरसज्ञमन्थरदृशः सिद्धिः समृद्धिस्ततः ।
कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते
साऽन्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः ॥ १२ ॥

आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ
वर्षन्तौ वसुपार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी ।
अङ्गान्यन्वथ मातरश्च परितः शक्रादयोऽब्जाश्रयाः
तद्बाह्येः कुलिशादयः परिपतत्काला नलज्योतिषः ॥ १३ ॥

इत्थं विष्णुशिवादितत्वतनवे श्रीवक्रतुण्डाय हुं-
काराक्षिप्तसमस्तदैत्य पृतनाव्राताय दीप्तत्विषे ।
आनन्दैकरसावबोधलहरी विध्वस्तसर्वोर्मये
सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥ १४ ॥

सेवा हेवाकिदेवासुरनरनिकरस्फारकोटीरकोटी
कोटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम् ।
राजन्नीराजनश्रीसुखचरणनखद्योतविद्योतमानः
श्रेयः स्थेयः स देयान्मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥ १५ ॥

एतेन प्रकटरहस्यमन्त्रमालागर्भेण
स्फुटतरसंविदा स्तवेन ।
यः स्तौति प्रचुरतरं महागणेशं
तस्येयं भवति वशंवदा त्रिलोकी ॥ १६ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्य-
श्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Maha Ganapathi Stotram in English » Kannada » Telugu » Tamil

See Also  Sri Ganesha Mantra Prabhava Stuti In English