Sri Maha Ganapati Mantra Vigraha Kavacham In English

॥ Sri Maha Ganapathi Mangala Malika Stotram English Lyrics ॥

॥ śrī mahāgaṇapati mantravigraha kavacam ॥
ōṁ asya śrīmahāgaṇapati mantravigraha kavacasya । śrīśiva r̥ṣiḥ । dēvīgāyatrī chandaḥ । śrī mahāgaṇapatirdēvatā । ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ bījāni । gaṇapatayē varavaradēti śaktiḥ । sarvajanaṁ mē vaśamānaya svāhā kīlakam । śrī mahāgaṇapatiprasādasiddhyarthē japē viniyōgaḥ ।

karanyāsaḥ ।
ōṁ śrīṁ hrīṁ klīṁ – aṅguṣṭhābhyāṁ namaḥ ।
glauṁ gaṁ gaṇapatayē – tarjanībhyāṁ namaḥ ।
varavarada – madhyamābhyāṁ namaḥ ।
sarvajanaṁ mē – anāmikābhyāṁ namaḥ ।
vaśamānaya – kaniṣṭhikābhyāṁ namaḥ ।
svāhā – karatala karapr̥ṣṭhābhyāṁ namaḥ ।

nyāsaḥ ।
ōṁ śrīṁ hrīṁ klīṁ – hr̥dayāya namaḥ ।
glauṁ gaṁ gaṇapatayē – śirasē svāhā ।
varavarada – śikhāyai vaṣaṭ ।
sarvajanaṁ mē – kavacāya hum ।
vaśamānaya – nētratrayāya vauṣaṭ ।
svāhā – astrāya phaṭ ।

dhyānam –
bījāpūragadēkṣukārmuka r̥jā cakrābjapāśōtpala
vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ ।
dhyēyō vallabhayā sapadmakarayā śliṣṭōjvaladbhūṣayā
viśvōtpattivipattisaṁsthitikarō vighnēśa iṣṭārthadaḥ ।

iti dhyātvā । laṁ ityādi mānasōpacāraiḥ sampūjya kavacaṁ paṭhēt ।

ōṅkārō mē śiraḥ pātu śrīṅkāraḥ pātu phālakam ।
hrīṁ bījaṁ mē lalāṭē:’vyāt klīṁ bījaṁ bhrūyugaṁ mama ॥ 1 ॥

glauṁ bījaṁ nētrayōḥ pātu gaṁ bījaṁ pātu nāsikām ।
gaṁ bījaṁ mukhapadmē:’vyādmahāsiddhiphalapradam ॥ 2 ॥

See Also  Mrutyunjaya Maanasa Puja Stotram In English

ṇakārō dantayōḥ pātu pakārō lambikāṁ mama ।
takāraḥ pātu mē tālvōryēkāra ōṣṭhayōrmama ॥ 3 ॥

vakāraḥ kaṇṭhadēśē:’vyādrakāraścōpakaṇṭhakē ।
dvitīyastu vakārō mē hr̥dayaṁ pātu sarvadā ॥ 4 ॥

rakārastu dvitīyō vai ubhau pārśvau sadā mama ।
dakāra udarē pātu sakārō nābhimaṇḍalē ॥ 5 ॥

rvakāraḥ pātu mē liṅgaṁ jakāraḥ pātu guhyakē ।
nakāraḥ pātu mē jaṅghē mēkārō jānunōrdvayōḥ ॥ 6 ॥

vakāraḥ pātu mē gulphau śakāraḥ pādayōrdvayōḥ ।
mākārastu sadā pātu dakṣapādāṅgulīṣu ca ॥ 7 ॥

nakārastu sadā pātu vāmapādāṅgulīṣu ca ।
yakārō mē sadā pātu dakṣapādatalē tathā ॥ 8 ॥

svākārō brahmarūpākhyō vāmapādatalē tathā ।
hākāraḥ sarvadā pātu sarvāṅgē gaṇapaḥ prabhuḥ ॥ 9 ॥

pūrvē māṁ pātu śrīrudraḥ śrīṁ hrīṁ klīṁ phaṭ kalādharaḥ ।
āgnēyyāṁ mē sadā pātu hrīṁ śrīṁ klīṁ lōkamōhanaḥ ॥ 10 ॥

dakṣiṇē śrīyamaḥ pātu krīṁ hraṁ aiṁ hrīṁ hsrauṁ namaḥ ।
nairr̥tyē nirr̥tiḥ pātu āṁ hrīṁ krōṁ krōṁ namō namaḥ ॥ 11 ॥

paścimē varuṇaḥ pātu śrīṁ hrīṁ klīṁ phaṭ hsrauṁ namaḥ ।
vāyurmē pātu vāyavyē hrūṁ hrīṁ śrīṁ hsphrēṁ namō namaḥ ॥ 12 ॥

uttarē dhanadaḥ pātu śrīṁ hrīṁ śrīṁ hrīṁ dhanēśvaraḥ ।
īśānyē pātu māṁ dēvō hrauṁ hrīṁ jūṁ saḥ sadāśivaḥ ॥ 13 ॥

prapannapārijātāya svāhā māṁ pātu īśvaraḥ ।
ūrdhvaṁ mē sarvadā pātu gaṁ glauṁ klīṁ hsrauṁ namō namaḥ ॥ 14 ॥

See Also  Sri Subrahmanya Trishati Namavali 2 In English

anantāya namaḥ svāhā adhastāddiśi rakṣatu ।
pūrvē māṁ gaṇapaḥ pātu dakṣiṇē kṣētrapālakaḥ ॥ 15 ॥

paścimē pātu māṁ durgā aiṁ hrīṁ klīṁ caṇḍikā śivā ।
uttarē vaṭukaḥ pātu hrīṁ vaṁ vaṁ vaṭukaḥ śivaḥ ॥ 16 ॥

svāhā sarvārthasiddhēśca dāyakō viśvanāyakaḥ ।
punaḥ pūrvē ca māṁ pātu śrīmānasitabhairavaḥ ॥ 17 ॥

āgnēyyāṁ pātu nō hrīṁ hrīṁ hruṁ krōṁ krōṁ rurubhairavaḥ ।
dakṣiṇē pātu māṁ krauṁ krōṁ hraiṁ hraiṁ mē caṇḍabhairavaḥ ॥ 18 ॥

nairr̥tyē pātu māṁ hrīṁ hrūṁ hrauṁ hrauṁ hrīṁ hsraiṁ namō namaḥ ।
svāhā mē sarvabhūtātmā pātu māṁ krōdhabhairavaḥ ॥ 19 ॥

paścimē īśvaraḥ pātu krīṁ klīṁ unmattabhairavaḥ ।
vāyavyē pātu māṁ hrīṁ klīṁ kapālī kamalēkṣaṇaḥ ॥ 20 ॥

uttarē pātu māṁ dēvō hrīṁ hrīṁ bhīṣaṇabhairavaḥ ।
īśānyē pātu māṁ dēvaḥ klīṁ hrīṁ saṁhārabhairavaḥ ॥ 21 ॥

ūrdhvaṁ mē pātu dēvēśaḥ śrīsammōhanabhairavaḥ ।
adhastādvaṭukaḥ pātu sarvataḥ kālabhairavaḥ ॥ 22 ॥

itīdaṁ kavacaṁ divyaṁ brahmavidyākalēvaram ।
gōpanīyaṁ prayatnēna yadīcchēdātmanaḥ sukham ॥ 23 ॥

jananījāravadgōpyā vidyaiṣētyāgamā jaguḥ ।
aṣṭamyāṁ ca caturdaśyāṁ saṅkrāntau grahaṇēṣvapi ॥ 24 ॥

bhaumē:’vaśyaṁ paṭhēddhīrō mōhayatyakhilaṁ jagat ।
ēkāvr̥tyā bhavēdvidyā dvirāvr̥tyā dhanaṁ labhēt ॥ 25 ॥

See Also  Surya Mandala Stotram In English

trirāvr̥tyā rājavaśyaṁ turyāvr̥tyā:’khilāḥ prajāḥ ।
pañcāvr̥tyā grāmavaśyaṁ ṣaḍāvr̥tyā ca mantriṇaḥ ॥ 26 ॥

saptāvr̥tyā sabhāvaśyā aṣṭāvr̥tyā bhuvaḥ śriyam ।
navāvr̥tyā ca nārīṇāṁ sarvākarṣaṇakārakam ॥ 27 ॥

daśāvr̥ttīḥ paṭhēnnityaṁ ṣaṇmāsābhyāsayōgataḥ ।
dēvatā vaśamāyāti kiṁ punarmānavā bhuvi ॥ 28 ॥

kavacasya ca divyasya sahasrāvartanānnaraḥ ।
dēvatādarśanaṁ sadyō nātrakāryā vicāraṇā ॥ 29 ॥

ardharātrē samutthāya caturthyāṁ bhr̥guvāsarē ।
raktamālāmbaradharō raktagandhānulēpanaḥ ॥ 30 ॥

sāvadhānēna manasā paṭhēdēkōttaraṁ śatam ।
svapnē mūrtimayaṁ dēvaṁ paśyatyēva na saṁśayaḥ ॥ 31 ॥

idaṁ kavacamajñātvā gaṇēśaṁ bhajatē naraḥ ।
kōṭilakṣaṁ prajaptvāpi na mantraṁ siddhidō bhavēt ॥ 32 ॥

puṣpāñjalyaṣṭakaṁ datvā mūlēnaiva sakr̥t paṭhēt ।
apivarṣasahasrāṇāṁ pūjāyāḥ phalamāpnuyāt ॥ 33 ॥

bhūrjē likhitvā svarṇastāṁ guṭikāṁ dhārayēdyadi ।
kaṇṭhē vā dakṣiṇē bāhau sakuryāddāsavajjagat ॥ 34 ॥

na dēyaṁ paraśiṣyēbhyō dēyaṁ śiṣyēbhya ēva ca ।
abhaktēbhyōpi putrēbhyō datvā narakamāpnuyāt ॥ 35 ॥

gaṇēśabhaktiyuktāya sādhavē ca prayatnataḥ ।
dātavyaṁ tēna vighnēśaḥ suprasannō bhaviṣyati ॥ 36 ॥

iti śrīdēvīrahasyē śrīmahāgaṇapati mantravigrahakavacaṁ sampūrṇam ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Maha Ganapati Mantra Vigraha Kavacham in Lyrics in Sanskrit » Kannada » Telugu » Tamil