Sri Maha Ganapati Sahasranama Stotram In Sanskrit And English

Ganesha Stotrams – Sri Maha Ganapati Sahasranama Stotram in Sanskrit:
मुनिरुवाच
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ।
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ 1 ॥

ब्रह्मोवाच
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ 2 ॥

मनसा स विनिर्धार्य ददृशे विघ्नकारणम् ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ 3 ॥

विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् ।
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ 4 ॥

सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् ।
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ॥ 5 ॥

अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य ।
गणेश ऋषिः, महागणपतिर्देवता, नानाविधानिच्छन्दांसि ।
हुमिति बीजम्, तुङ्गमिति शक्तिः, स्वाहाशक्तिरिति कीलकम् ।
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

अथ करन्यासः
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः ।
कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः ।
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः ।
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ॥

अथ अङ्गन्यासः
छन्दश्छन्दोद्भव इति हृदयाय नमः ।
निष्कलो निर्मल इति शिरसे स्वाहा ।
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ।
ज्ञानं विज्ञानमानन्द इति कवचाय हुम् ।
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् ।
अनन्तशक्तिसहित इत्यस्त्राय फट् ।
भूर्भुवः स्वरोम् इति दिग्बन्धः ।

अथ ध्यानम्
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् ।
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि ॥

श्रीगणपतिरुवाच
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ॥ 1 ॥

लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ 2 ॥

भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ।
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ 3 ॥

नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः ।
विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥ 4 ॥

महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रो‌உघनाशनः ॥ 5 ॥

कुमारगुरुरीशानपुत्रो मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ 6 ॥

अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः ।
कटङ्कटो राजपुत्रः शाकलः संमितोमितः ॥ 7 ॥

कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ 8 ॥

विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥ 9 ॥

ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥ 10 ॥

कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ।
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ॥ 11 ॥

किरीटी कुण्डली हारी वनमाली मनोमयः ।
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ 12 ॥

सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ 13 ॥

सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ॥ 14 ॥

चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ 15 ॥

गणाधिराजो विजयः स्थिरो गजपतिध्वजी ।
देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥ 16 ॥

विपश्चिद्वरदो नादो नादभिन्नमहाचलः ।
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ 17 ॥

इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ।
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ 18 ॥

शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ 19 ॥

यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥ 20 ॥

ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषो‌உग्न्यर्कसोमदृक् ॥ 21 ॥

गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ 22 ॥

भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ।
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ॥ 23 ॥

नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ।
व्योमनाभिः श्रीहृदयो मेरुपृष्ठो‌உर्णवोदरः ॥ 24 ॥

कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ 25 ॥

पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः ।
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ 26 ॥

हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ 27 ॥

प्रतापी काश्यपो मन्ता गणको विष्टपी बली ।
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥ 28 ॥

चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ 29 ॥

तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ।
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ॥ 30 ॥

सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ 31 ॥

सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः ।
लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ 32 ॥

उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ 33 ॥

निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ 34 ॥

भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः ।
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ 35 ॥

स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ 36 ॥

सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ।
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ॥ 37 ॥

रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः ।
रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ 38 ॥

श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ 39 ॥

सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ 40 ॥

सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ।
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ॥ 41 ॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ॥ 42 ॥

इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ॥ 43 ॥

कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ 44 ॥

पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः ।
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ 45 ॥

पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ 46 ॥

महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ 47 ॥

महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः ।
आमोदमोदजननः सप्रमोदप्रमोदनः ॥ 48 ॥

संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः ।
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ 49 ॥

मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः ।
विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ॥ 50 ॥

विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः ।
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ 51 ॥

मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः ।
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ 52 ॥

वसुधारामदोन्नादो महाशङ्खनिधिप्रियः ।
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ 53 ॥

सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥ 54 ॥

प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् ।
ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ 55 ॥

वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।
जयाजयपरिकरो विजयाविजयावहः ॥ 56 ॥

अजयार्चितपादाब्जो नित्यानन्दवनस्थितः ।
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ॥ 57 ॥

अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ।
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ 58 ॥

सुभगासंश्रितपदो ललिताललिताश्रयः ।
कामिनीपालनः कामकामिनीकेलिलालितः ॥ 59 ॥

सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ 60 ॥

नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ 61 ॥

विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।
अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ 62 ॥

उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः ।
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ॥ 63 ॥

अनपायो‌உनन्तदृष्टिरप्रमेयो‌உजरामरः ।
अनाविलो‌உप्रतिहतिरच्युतो‌உमृतमक्षरः ॥ 64 ॥

अप्रतर्क्यो‌உक्षयो‌உजय्यो‌உनाधारो‌உनामयोमलः ।
अमेयसिद्धिरद्वैतमघोरो‌உग्निसमाननः ॥ 65 ॥

अनाकारो‌உब्धिभूम्यग्निबलघ्नो‌உव्यक्तलक्षणः ।
आधारपीठमाधार आधाराधेयवर्जितः ॥ 66 ॥

आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ 67 ॥

इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ 68 ॥

इन्दीवरदलश्याम इन्दुमण्डलमण्डितः ।
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ॥ 69 ॥

इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।
ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ 70 ॥

ईषणात्रयकल्पान्त ईहामात्रविवर्जितः ।
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ 71 ॥

उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ 72 ॥

ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ।
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥ 73 ॥

लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ 74 ॥

एकारपीठमध्यस्थ एकपादकृतासनः ।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ 75 ॥

ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।
ऐरंमदसमोन्मेष ऐरावतसमाननः ॥ 76 ॥

ओङ्कारवाच्य ॐकार ओजस्वानोषधीपतिः ।
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ 77 ॥

अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः ।
अः समस्तविसर्गान्तपदेषु परिकीर्तितः ॥ 78 ॥

कमण्डलुधरः कल्पः कपर्दी कलभाननः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ 79 ॥

कदम्बगोलकाकारः कूष्माण्डगणनायकः ।
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ 80 ॥

खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः ।
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ 81 ॥

गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः ।
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ 82 ॥

गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥ 83 ॥

घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ।
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ॥ 84 ॥

चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः ।
चराचरपिता चिन्तामणिश्चर्वणलालसः ॥ 85 ॥

छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः ।
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ 86 ॥

जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ।
स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ॥ 87 ॥

टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः ।
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ॥ 88 ॥

डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ।
ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ॥ 89 ॥

तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ।
तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ 90 ॥

स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ।
दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ 91 ॥

दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः ।
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ 92 ॥

दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः ।
धनं धनपतेर्बन्धुर्धनदो धरणीधरः ॥ 93 ॥

ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ॥ 94 ॥

नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ 95 ॥

परं व्योम परं धाम परमात्मा परं पदम् ॥ 96 ॥
परात्परः पशुपतिः पशुपाशविमोचनः ।

पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥ 97 ॥
पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः ।

प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥ 98 ॥
फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः ।

बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ 99 ॥

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ 100 ॥

भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ।
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ 101 ॥

भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ॥ 102 ॥

मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः ।
महाबलो महावीर्यो महाप्राणो महामनाः ॥ 103 ॥

यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ 104 ॥

रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ।
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ 105 ॥

लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः ।
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ 106 ॥

See Also  Sri Guru Paduka Stotram In English

वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ।
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ 107 ॥

वामदेवो विश्वनेता वज्रिवज्रनिवारणः ।
विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः ॥ 108 ॥

शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः ।
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः ॥ 109 ॥

षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ।
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ 110 ॥

सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः ।
सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ॥ 111 ॥

साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः ।
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥ 112 ॥

हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ।
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ॥ 113 ॥

क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः ।
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ 114 ॥

धर्मप्रदो‌உर्थदः कामदाता सौभाग्यवर्धनः ।
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ 115 ॥

आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ।
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ 116 ॥

मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ।
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ 117 ॥

पराभिचारशमनो दुःखहा बन्धमोक्षदः ।
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ॥ 118 ॥

घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् ।
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ॥ 119 ॥

राशिस्तारा तिथिर्योगो वारः करणमंशकम् ।
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ 120 ॥

राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ।
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् ॥ 121 ॥

भूरापो‌உग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् ।
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥ 122 ॥

त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ।
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ॥ 123 ॥

समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ।
साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः ॥ 124 ॥

वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः ।
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥ 125 ॥

वैखानसं भागवतं मानुषं पाञ्चरात्रकम् ।
शैवं पाशुपतं कालामुखम्भैरवशासनम् ॥ 126 ॥

शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ 127 ॥

बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् ।
स्वस्ति हुम्फट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः 128 ॥

ज्ञानं विज्ञानमानन्दो बोधः संवित्समो‌உसमः ।
एक एकाक्षराधार एकाक्षरपरायणः ॥ 129 ॥

एकाग्रधीरेकवीर एको‌உनेकस्वरूपधृक् ।
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ 130 ॥

द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः ।
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥ 131 ॥

त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ।
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ 132 ॥

चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः ।
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः 133 ॥

चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ॥
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ॥ 134 ॥

पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः ।
पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः ॥ 135 ॥

पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः ।
पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ॥ 136 ॥

षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ।
षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ॥ 137 ॥

षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ।
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥ 138 ॥

षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः ।
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥ 139 ॥

सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ।
सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः ॥ 140 ॥

सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः ।
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ 141 ॥

सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः ।
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ 142 ॥

अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः ।
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ॥ 143 ॥

अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ।
अष्टभैरवसेव्यो‌உष्टवसुवन्द्यो‌உष्टमूर्तिभृत् ॥ 144 ॥

अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ।
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः ।
नवनागासनाध्यासी नवनिध्यनुशासितः ॥ 145 ॥

नवद्वारपुरावृत्तो नवद्वारनिकेतनः ।
नवनाथमहानाथो नवनागविभूषितः ॥ 146 ॥

नवनारायणस्तुल्यो नवदुर्गानिषेवितः ।
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ॥ 147 ॥

दशात्मको दशभुजो दशदिक्पतिवन्दितः ।
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥ 148 ॥

दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः ।
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ॥ 149 ॥

द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः ।
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ॥ 150 ॥

चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ।
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ॥ 151 ॥

सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः ।
तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः ॥ 152 ॥

षोडशाधारनिलयः षोडशस्वरमातृकः ।
षोडशान्तपदावासः षोडशेन्दुकलात्मकः ॥ 153 ॥

कलासप्तदशी सप्तदशसप्तदशाक्षरः ।
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥ 154 ॥

अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः ।
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥ 155 ॥

अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् ।
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ॥ 156 ॥

चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः ।
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ 157 ॥

द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः ।
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः ॥ 158 ॥

पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ।
द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः ।
पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ॥ 159 ॥

चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः ।
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ॥ 160 ॥

चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः ।
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ॥ 161 ॥

चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ।
शतानन्दः शतधृतिः शतपत्रायतेक्षणः ॥ 162 ॥

शतानीकः शतमखः शतधारावरायुधः ।
सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥ 163 ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ 164 ॥

दशसाहस्रफणिभृत्फणिराजकृतासनः ।
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ॥ 165 ॥

लक्षाधारः प्रियाधारो लक्षाधारमनोमयः ।
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ॥ 166 ॥

चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ।
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ॥ 167 ॥

शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः ।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥ 168 ॥

त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ।
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ॥ 169 ॥

अनन्तनामानन्तश्रीरनन्तो‌உनन्तसौख्यदः ।
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ॥ 170 ॥

इति वैनायकं नाम्नां सहस्रमिदमीरितम् ।
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ॥ 171 ॥

करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ।
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥ 172 ॥

मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता ।
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ॥ 173 ॥

जगत्संवननं विश्वसंवादो वेदपाटवम् ।
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ॥ 174 ॥

ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता ।
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ॥ 175 ॥

धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् ।
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ॥ 176 ॥

राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ।
जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ॥ 177 ॥

धर्मार्थकाममोक्षाणामनायासेन साधनम् ।
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥ 178 ॥

साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् ।
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ॥ 179 ॥

दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् ।
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ॥ 180 ॥

परकृत्यप्रशमनं परचक्रप्रमर्दनम् ।
सङ्ग्राममार्गे सवेषामिदमेकं जयावहम् ॥ 181 ॥

सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् ।
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥ 182 ॥

देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ।
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥ 183 ॥

क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः ।
गुल्मं प्लीहानमशमानमतिसारं महोदरम् ॥ 184 ॥

कासं श्वासमुदावर्तं शूलं शोफामयोदरम् ।
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ॥ 185 ॥

वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ।
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ॥ 186 ॥

इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् ।
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥ 187 ॥

प्राप्यते‌உस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि ।
सहस्रनाममन्त्रो‌உयं जपितव्यः शुभाप्तये ॥ 188 ॥

महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ।
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥ 189 ॥

मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ।
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ॥ 190 ॥

कामरूपः कामगतिः कामदः कामदेश्वरः ।
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ॥ 191 ॥

गणेशानुचरो भूत्वा गणो गणपतिप्रियः ।
नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ॥ 192 ॥

शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ।
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥ 193 ॥

जातिस्मरो धर्मपरः सार्वभौमो‌உभिजायते ।
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥ 194 ॥

योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः ।
निरन्तरे निराबाधे परमानन्दसञ्ज्ञिते ॥ 195 ॥

विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते ।
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ॥ 196 ॥

यो नामभिर्हुतैर्दत्तैः पूजयेदर्चये‌एन्नरः ।
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ॥ 197 ॥

तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः ।
मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ॥ 198 ॥

नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ।
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ॥ 199 ॥

अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः ।
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ॥ 200 ॥

भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् ।
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ॥ 201 ॥

व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् ।
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ॥ 202 ॥

स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ॥ 203 ॥

लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ 204 ॥

दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च ।
न तत्फलं विन्दति यद्गणेशसहस्रनामस्मरणेन सद्यः ॥ 205 ॥

एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहम्प्रोज्जिहाने
सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ 206 ॥

अकिञ्चनोप्येकचित्तो नियतो नियतासनः ।
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥ 207 ॥

दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ 208 ॥

आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः
कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या ।

पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त –
न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥ 209 ॥

गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ।
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥ 210 ॥

अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः ।
सुमङ्गलो बीजमाशापूरको वरदः कलः ॥ 211 ॥

काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ 212 ॥

उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति ।
वत्सरं विघ्नराजो‌உस्य तथ्यमिष्टार्थसिद्धये ॥ 213 ॥

यः स्तौति मद्गतमना ममाराधनतत्परः ।
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ॥ 214 ॥

नमो नमः सुरवरपूजिताङ्घ्रये
नमो नमो निरुपममङ्गलात्मने ।
नमो नमो विपुलदयैकसिद्धये
नमो नमः करिकलभाननाय ते ॥ 215 ॥

किङ्किणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः ।
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिनाम्ना ॥ 216 ॥

॥ इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे
गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोध्यायः ॥

See Also  Sankata Nashana Sri Ganesha Stotram In Sanskrit – Deva Krutam

Ganesha Stotrams – Sri Maha Ganapati Sahasranama Stotram in English
muniruvaca
katham namnam sahasram tam ganesa upadistavan ।
sivadam tanmamacaksva lokanugrahatatpara ॥ 1 ॥

brahmovaca
devah purvam puraratih puratrayajayodyame ।
anarcanadganesasya jato vighnakulah kila ॥ 2 ॥

manasa sa vinirdharya dadrse vighnakaranam ।
mahaganapatim bhaktya samabhyarcya yathavidhi ॥ 3 ॥

vighnaprasamanopayamaprcchadaparisramam ।
santustah pujaya sambhormahaganapatih svayam ॥ 4 ॥

sarvavighnaprasamanam sarvakamaphalapradam ।
tatastasmai svayam namnam sahasramidamabravit ॥ 5 ॥

asya srimahaganapatisahasranamastotramalamantrasya ।
ganesa rsih, mahaganapatirdevata, nanavidhanicchandamsi ।
humiti bijam, tungamiti saktih, svahasaktiriti kilakam ।
sakalavighnavinasanadvara srimahaganapatiprasadasiddhyarthe jape viniyogah ।

atha karanyasah
ganesvaro ganakrida ityangusthabhyam namah ।
kumaragururisana iti tarjanibhyam namah ॥
brahmandakumbhascidvyometi madhyamabhyam namah ।
rakto raktambaradhara ityanamikabhyam namah
sarvasadgurusamsevya iti kanisthikabhyam namah ।
luptavighnah svabhaktanamiti karatalakaraprsthabhyam namah ॥

atha anganyasah
chandaschandodbhava iti hrdayaya namah ।
niskalo nirmala iti sirase svaha ।
srstisthitilayakrida iti sikhayai vasat ।
nnanam vinnanamananda iti kavacaya hum ।
astangayogaphalabhrditi netratrayaya vausat ।
anantasaktisahita ityastraya phat ।
bhurbhuvah svarom iti digbandhah ।

atha dhyanam
gajavadanamacintyam tiksnadamstram trinetram
brhadudaramasesam bhutirajam puranam ।
amaravarasupujyam raktavarnam suresam
pasupatisutamisam vighnarajam namami ॥

sriganapatiruvaca
om ganesvaro ganakrido gananatho ganadhipah ।
ekadanto vakratundo gajavaktro mahodarah ॥ 1 ॥

lambodaro dhumravarno vikato vighnanasanah ।
sumukho durmukho buddho vighnarajo gajananah ॥ 2 ॥

bhimah pramoda amodah suranando madotkatah ।
herambah sambarah sambhurlambakarno mahabalah ॥ 3 ॥

nandano lampato bhimo meghanado gananjayah ।
vinayako virupakso virah suravarapradah ॥ 4 ॥

mahaganapatirbuddhipriyah ksipraprasadanah ।
rudrapriyo ganadhyaksa umaputro‌உghanasanah ॥ 5 ॥

kumaragururisanaputro musakavahanah ।
siddhipriyah siddhipatih siddhah siddhivinayakah ॥ 6 ॥

avighnastumburuh simhavahano mohinipriyah ।
katankato rajaputrah sakalah sammitomitah ॥ 7 ॥

kusmandasamasambhutirdurjayo dhurjayo jayah ।
bhupatirbhuvanapatirbhutanam patiravyayah ॥ 8 ॥

visvakarta visvamukho visvarupo nidhirgunah ।
kavih kavinamrsabho brahmanyo brahmavitpriyah ॥ 9 ॥

jyestharajo nidhipatirnidhipriyapatipriyah ।
hiranmayapurantahsthah suryamandalamadhyagah ॥ 10 ॥

karahatidhvastasindhusalilah pusadantabhit ।
umankakelikutuki muktidah kulapavanah ॥ 11 ॥

kiriti kundali hari vanamali manomayah ।
vaimukhyahatadaityasrih padahatijitaksitih ॥ 12 ॥

sadyojatah svarnamunjamekhali durnimittahrt ।
duhsvapnahrtprasahano guni nadapratisthitah ॥ 13 ॥

surupah sarvanetradhivaso virasanasrayah ।
pitambarah khandaradah khandavaisakhasamsthitah ॥ 14 ॥

citrangah syamadasano bhalacandro havirbhujah ।
yogadhipastarakasthah puruso gajakarnakah ॥ 15 ॥

ganadhirajo vijayah sthiro gajapatidhvaji ।
devadevah smarah pranadipako vayukilakah ॥ 16 ॥

vipascidvarado nado nadabhinnamahacalah ।
varaharadano mrtyunjayo vyaghrajinambarah ॥ 17 ॥

icchasaktibhavo devatrata daityavimardanah ।
sambhuvaktrodbhavah sambhukopaha sambhuhasyabhuh ॥ 18 ॥

sambhutejah sivasokahari gaurisukhavahah ।
umangamalajo gauritejobhuh svardhunibhavah ॥ 19 ॥

yannakayo mahanado girivarsma subhananah ।
sarvatma sarvadevatma brahmamurdha kakupsrutih ॥ 20 ॥

brahmandakumbhascidvyomabhalahsatyasiroruhah ।
jagajjanmalayonmesanimeso‌உgnyarkasomadrk ॥ 21 ॥

girindraikarado dharmadharmosthah samabrmhitah ।
graharksadasano vanijihvo vasavanasikah ॥ 22 ॥

bhrumadhyasamsthitakaro brahmavidyamadodakah ।
kulacalamsah somarkaghanto rudrasirodharah ॥ 23 ॥

nadinadabhujah sarpangulikastarakanakhah ।
vyomanabhih srihrdayo meruprstho‌உrnavodarah ॥ 24 ॥

kuksisthayaksagandharvaraksahkinnaramanusah ।
prthvikatih srstilingah sailorurdasrajanukah ॥ 25 ॥

patalajangho munipatkalangusthastrayitanuh ।
jyotirmandalalangulo hrdayalananiscalah ॥ 26 ॥

hrtpadmakarnikasali viyatkelisarovarah ।
sadbhaktadhyananigadah pujavarinivaritah ॥ 27 ॥

pratapi kasyapo manta ganako vistapi bali ।
yasasvi dharmiko jeta prathamah pramathesvarah ॥ 28 ॥

cintamanirdvipapatih kalpadrumavanalayah ।
ratnamandapamadhyastho ratnasimhasanasrayah ॥ 29 ॥

tivrasiroddhrtapado jvalinimaulilalitah ।
nandananditapithasrirbhogado bhusitasanah ॥ 30 ॥

sakamadayinipithah sphuradugrasanasrayah ।
tejovatisiroratnam satyanityavatamsitah ॥ 31 ॥

savighnanasinipithah sarvasaktyambujalayah ।
lipipadmasanadharo vahnidhamatrayalayah ॥ 32 ॥

unnataprapado gudhagulphah samvrtaparsnikah ।
pinajanghah slistajanuh sthuloruh pronnamatkatih ॥ 33 ॥

nimnanabhih sthulakuksih pinavaksa brhadbhujah ।
pinaskandhah kambukantho lambostho lambanasikah ॥ 34 ॥

bhagnavamaradastungasavyadanto mahahanuh ।
hrasvanetratrayah surpakarno nibidamastakah ॥ 35 ॥

stabakakarakumbhagro ratnamaulirnirankusah ।
sarpaharakatisutrah sarpayannopavitavan ॥ 36 ॥

sarpakotirakatakah sarpagraiveyakangadah ।
sarpakaksodarabandhah sarparajottaracchadah ॥ 37 ॥

rakto raktambaradharo raktamalavibhusanah ।
rakteksano raktakaro raktatalvosthapallavah ॥ 38 ॥

svetah svetambaradharah svetamalavibhusanah ।
svetatapatrarucirah svetacamaravijitah ॥ 39 ॥

sarvavayavasampurnah sarvalaksanalaksitah ।
sarvabharanasobhadhyah sarvasobhasamanvitah ॥ 40 ॥

sarvamangalamangalyah sarvakaranakaranam ।
sarvadevavarah sarngi bijapuri gadadharah ॥ 41 ॥

subhango lokasarangah sutantustantuvardhanah ।
kiriti kundali hari vanamali subhangadah ॥ 42 ॥

iksucapadharah suli cakrapanih sarojabhrt ।
pasi dhrtotpalah salimanjaribhrtsvadantabhrt ॥ 43 ॥

kalpavallidharo visvabhayadaikakaro vasi ।
aksamaladharo nnanamudravan mudgarayudhah ॥ 44 ॥

purnapatri kambudharo vidhrtankusamulakah ।
karasthamraphalascutakalikabhrtkutharavan ॥ 45 ॥

puskarasthasvarnaghatipurnaratnabhivarsakah ।
bharatisundarinatho vinayakaratipriyah ॥ 46 ॥

mahalaksmipriyatamah siddhalaksmimanoramah ।
ramaramesapurvango daksinomamahesvarah ॥ 47 ॥

mahivarahavamango ratikandarpapascimah ।
amodamodajananah sapramodapramodanah ॥ 48 ॥

samvardhitamahavrddhirrddhisiddhipravardhanah ।
dantasaumukhyasumukhah kantikandalitasrayah ॥ 49 ॥

madanavatyasritanghrih krtavaimukhyadurmukhah ।
vighnasampallavah padmah sarvonnatamadadravah ॥ 50 ॥

vighnakrnnimnacarano dravinisaktisatkrtah ।
tivraprasannanayano jvalinipalitaikadrk ॥ 51 ॥

mohinimohano bhogadayinikantimandanah ।
kaminikantavaktrasriradhisthitavasundharah ॥ 52 ॥

vasudharamadonnado mahasankhanidhipriyah ।
namadvasumatimali mahapadmanidhih prabhuh ॥ 53 ॥

sarvasadgurusamsevyah sociskesahrdasrayah ।
isanamurdha devendrasikhah pavananandanah ॥ 54 ॥

pratyugranayano divyo divyastrasataparvadhrk ।
airavatadisarvasavarano varanapriyah ॥ 55 ॥

vajradyastraparivaro ganacandasamasrayah ।
jayajayaparikaro vijayavijayavahah ॥ 56 ॥

ajayarcitapadabjo nityanandavanasthitah ।
vilasinikrtollasah saundi saundaryamanditah ॥ 57 ॥

anantanantasukhadah sumangalasumangalah ।
nnanasrayah kriyadhara icchasaktinisevitah ॥ 58 ॥

subhagasamsritapado lalitalalitasrayah ।
kaminipalanah kamakaminikelilalitah ॥ 59 ॥

sarasvatyasrayo gaurinandanah sriniketanah ।
guruguptapado vacasiddho vagisvaripatih ॥ 60 ॥

nalinikamuko vamaramo jyesthamanoramah ।
raudrimudritapadabjo humbijastungasaktikah ॥ 61 ॥

visvadijananatranah svahasaktih sakilakah ।
amrtabdhikrtavaso madaghurnitalocanah ॥ 62 ॥

ucchistocchistaganako ganeso gananayakah ।
sarvakalikasamsiddhirnityasevyo digambarah ॥ 63 ॥

anapayo‌உnantadrstiraprameyo‌உjaramarah ।
anavilo‌உpratihatiracyuto‌உmrtamaksarah ॥ 64 ॥

apratarkyo‌உksayo‌உjayyo‌உnadharo‌உnamayomalah ।
ameyasiddhiradvaitamaghoro‌உgnisamananah ॥ 65 ॥

anakaro‌உbdhibhumyagnibalaghno‌உvyaktalaksanah ।
adharapithamadhara adharadheyavarjitah ॥ 66 ॥

akhuketana asapuraka akhumaharathah ।
iksusagaramadhyastha iksubhaksanalalasah ॥ 67 ॥

iksucapatirekasririksucapanisevitah ।
indragopasamanasririndranilasamadyutih ॥ 68 ॥

indivaradalasyama indumandalamanditah ।
idhmapriya idabhaga idavanindirapriyah ॥ 69 ॥

iksvakuvighnavidhvamsi itikartavyatepsitah ।
isanamaulirisana isanapriya itiha ॥ 70 ॥

isanatrayakalpanta ihamatravivarjitah ।
upendra udubhrnmaulirudunathakarapriyah ॥ 71 ॥

unnatanana uttunga udarastridasagranih ।
urjasvanusmalamada uhapohadurasadah ॥ 72 ॥

rgyajuhsamanayana rddhisiddhisamarpakah ।
rjucittaikasulabho rnatrayavimocanah ॥ 73 ॥

luptavighnah svabhaktanam luptasaktih suradvisam ।
luptasrirvimukharcanam lutavisphotanasanah ॥ 74 ॥

ekarapithamadhyastha ekapadakrtasanah ।
ejitakhiladaityasriredhitakhilasamsrayah ॥ 75 ॥

aisvaryanidhiraisvaryamaihikamusmikapradah ।
airammadasamonmesa airavatasamananah ॥ 76 ॥

onkaravacya onkara ojasvanosadhipatih ।
audaryanidhirauddhatyadhairya aunnatyanihsamah ॥ 77 ॥

ankusah suranaganamankusakarasamsthitah ।
ah samastavisargantapadesu parikirtitah ॥ 78 ॥

kamandaludharah kalpah kapardi kalabhananah ।
karmasaksi karmakarta karmakarmaphalapradah ॥ 79 ॥

kadambagolakakarah kusmandagananayakah ।
karunyadehah kapilah kathakah katisutrabhrt ॥ 80 ॥

kharvah khadgapriyah khadgah khantantahsthah khanirmalah ।
khalvatasrnganilayah khatvangi khadurasadah ॥ 81 ॥

gunadhyo gahano gadyo gadyapadyasudharnavah ।
gadyaganapriyo garjo gitagirvanapurvajah ॥ 82 ॥

guhyacararato guhyo guhyagamanirupitah ।
guhasayo gudabdhistho gurugamyo gururguruh ॥ 83 ॥

ghantaghargharikamali ghatakumbho ghatodarah ।
nakaravacyo nakaro nakarakarasundabhrt ॥ 84 ॥

candascandesvarascandi candesascandavikramah ।
caracarapita cintamaniscarvanalalasah ॥ 85 ॥

chandaschandodbhavaschando durlaksyaschandavigrahah ।
jagadyonirjagatsaksi jagadiso jaganmayah ॥ 86 ॥

japyo japaparo japyo jihvasimhasanaprabhuh ।
sravadgandollasaddhanajhankaribhramarakulah ॥ 87 ॥

tankaraspharasamravastankaramaninupurah ।
thadvayipallavantasthasarvamantresu siddhidah ॥ 88 ॥

dindimundo dakiniso damaro dindimapriyah ।
dhakkaninadamudito dhaunko dhundhivinayakah ॥ 89 ॥

tattvanam prakrtistattvam tattvampadanirupitah ।
tarakantarasamsthanastarakastarakantakah ॥ 90 ॥

sthanuh sthanupriyah sthata sthavaram jangamam jagat ।
daksayannapramathano data danam damo daya ॥ 91 ॥

dayavandivyavibhavo dandabhrddandanayakah ।
dantaprabhinnabhramalo daityavaranadaranah ॥ 92 ॥

damstralagnadvipaghato devarthanrgajakrtih ।
dhanam dhanapaterbandhurdhanado dharanidharah ॥ 93 ॥

dhyanaikaprakato dhyeyo dhyanam dhyanaparayanah ।
dhvaniprakrticitkaro brahmandavalimekhalah ॥ 94 ॥

nandyo nandipriyo nado nadamadhyapratisthitah ।
niskalo nirmalo nityo nityanityo niramayah ॥ 95 ॥

param vyoma param dhama paramatma param padam ॥ 96 ॥

paratparah pasupatih pasupasavimocanah ।
purnanandah paranandah puranapurusottamah ॥ 97 ॥

padmaprasannavadanah pranatannananasanah ।
pramanapratyayatitah pranatartinivaranah ॥ 98 ॥

phanihastah phanipatih phutkarah phanitapriyah ।
banarcitanghriyugalo balakelikutuhali ।
brahma brahmarcitapado brahmacari brhaspatih ॥ 99 ॥

brhattamo brahmaparo brahmanyo brahmavitpriyah ।
brhannadagryacitkaro brahmandavalimekhalah ॥ 100 ॥

bhruksepadattalaksmiko bhargo bhadro bhayapahah ।
bhagavan bhaktisulabho bhutido bhutibhusanah ॥ 101 ॥

bhavyo bhutalayo bhogadata bhrumadhyagocarah ।
mantro mantrapatirmantri madamatto mano mayah ॥ 102 ॥

mekhalahisvaro mandagatirmandanibheksanah ।
mahabalo mahaviryo mahaprano mahamanah ॥ 103 ॥

yanno yannapatiryannagopta yannaphalapradah ।
yasaskaro yogagamyo yanniko yajakapriyah ॥ 104 ॥

raso rasapriyo rasyo ranjako ravanarcitah ।
rajyaraksakaro ratnagarbho rajyasukhapradah ॥ 105 ॥

lakso laksapatirlaksyo layastho laddukapriyah ।
lasapriyo lasyaparo labhakrllokavisrutah ॥ 106 ॥

See Also  108 Names Of Bhairavi – Ashtottara Shatanamavali In English

varenyo vahnivadano vandyo vedantagocarah ।
vikarta visvatascaksurvidhata visvatomukhah ॥ 107 ॥

vamadevo visvaneta vajrivajranivaranah ।
vivasvadbandhano visvadharo visvesvaro vibhuh ॥ 108 ॥

sabdabrahma samaprapyah sambhusaktiganesvarah ।
sasta sikhagranilayah saranyah sambaresvarah ॥ 109 ॥

sadrtukusumasragvi sadadharah sadaksarah ।
samsaravaidyah sarvannah sarvabhesajabhesajam ॥ 110 ॥

srstisthitilayakridah surakunjarabhedakah ।
sinduritamahakumbhah sadasadbhaktidayakah ॥ 111 ॥

saksi samudramathanah svayamvedyah svadaksinah ।
svatantrah satyasankalpah samaganaratah sukhi ॥ 112 ॥

hamso hastipisaciso havanam havyakavyabhuk ।
havyam hutapriyo hrsto hrllekhamantramadhyagah ॥ 113 ॥

ksetradhipah ksamabharta ksamaksamaparayanah ।
ksipraksemakarah ksemanandah ksonisuradrumah ॥ 114 ॥

dharmaprado‌உrthadah kamadata saubhagyavardhanah ।
vidyaprado vibhavado bhuktimuktiphalapradah ॥ 115 ॥

abhirupyakaro virasriprado vijayapradah ।
sarvavasyakaro garbhadosaha putrapautradah ॥ 116 ॥

medhadah kirtidah sokahari daurbhagyanasanah ।
prativadimukhastambho rustacittaprasadanah ॥ 117 ॥

parabhicarasamano duhkhaha bandhamoksadah ।
lavastrutih kala kastha nimesastatparaksanah ॥ 118 ॥

ghati muhurtah praharo diva naktamaharnisam ।
pakso masartvayanabdayugam kalpo mahalayah ॥ 119 ॥

rasistara tithiryogo varah karanamamsakam ।
lagnam hora kalacakram meruh saptarsayo dhruvah ॥ 120 ॥

rahurmandah kavirjivo budho bhaumah sasi ravih ।
kalah srstih sthitirvisvam sthavaram jangamam jagat ॥ 121 ॥

bhurapo‌உgnirmarudvyomahankrtih prakrtih puman ।
brahma visnuh sivo rudra isah saktih sadasivah ॥ 122 ॥

tridasah pitarah siddha yaksa raksamsi kinnarah ।
siddhavidyadhara bhuta manusyah pasavah khagah ॥ 123 ॥

samudrah saritah saila bhutam bhavyam bhavodbhavah ।
sankhyam patanjalam yogam puranani srutih smrtih ॥ 124 ॥

vedangani sadacaro mimamsa nyayavistarah ।
ayurvedo dhanurvedo gandharvam kavyanatakam ॥ 125 ॥

vaikhanasam bhagavatam manusam pancaratrakam ।
saivam pasupatam kalamukhambhairavasasanam ॥ 126 ॥

saktam vainayakam sauram jainamarhatasamhita ।
sadasadvyaktamavyaktam sacetanamacetanam ॥ 127 ॥

bandho moksah sukham bhogo yogah satyamanurmahan ।
svasti humphat svadha svaha srausat vausat vasan namah 128 ॥

nnanam vinnanamanando bodhah samvitsamo‌உsamah ।
eka ekaksaradhara ekaksaraparayanah ॥ 129 ॥

ekagradhirekavira eko‌உnekasvarupadhrk ।
dvirupo dvibhujo dvyakso dvirado dviparaksakah ॥ 130 ॥

dvaimaturo dvivadano dvandvahino dvayatigah ।
tridhama trikarastreta trivargaphaladayakah ॥ 131 ॥

trigunatma trilokadistrisaktisastrilocanah ।
caturvidhavacovrttiparivrttipravartakah ॥ 132 ॥

caturbahuscaturdantascaturatma caturbhujah ।
caturvidhopayamayascaturvarnasramasrayah 133 ॥

caturthipujanapritascaturthitithisambhavah ॥
pancaksaratma pancatma pancasyah pancakrttamah ॥ 134 ॥

pancadharah pancavarnah pancaksaraparayanah ।
pancatalah pancakarah pancapranavamatrkah ॥ 135 ॥

pancabrahmamayasphurtih pancavaranavaritah ।
pancabhaksapriyah pancabanah pancasikhatmakah ॥ 136 ॥

satkonapithah satcakradhama sadgranthibhedakah ।
sadangadhvantavidhvamsi sadangulamahahradah ॥ 137 ॥

sanmukhah sanmukhabhrata satsaktiparivaritah ।
sadvairivargavidhvamsi sadurmibhayabhanjanah ॥ 138 ॥

sattarkadurah satkarma sadgunah sadrasasrayah ।
saptapatalacaranah saptadviporumandalah ॥ 139 ॥

saptasvarlokamukutah saptasaptivarapradah ।
saptangarajyasukhadah saptarsiganavanditah ॥ 140 ॥

saptacchandonidhih saptahotrah saptasvarasrayah ।
saptabdhikelikasarah saptamatrnisevitah ॥ 141 ॥

saptacchando modamadah saptacchando makhaprabhuh ।
astamurtirdhyeyamurtirastaprakrtikaranam ॥ 142 ॥

astangayogaphalabhrdastapatrambujasanah ।
astasaktisamanasrirastaisvaryapravardhanah ॥ 143 ॥

astapithopapithasrirastamatrsamavrtah ।
astabhairavasevyo‌உstavasuvandyo‌உstamurtibhrt ॥ 144 ॥

astacakrasphuranmurtirastadravyahavihpriyah ।
astasrirastasamasrirastaisvaryapradayakah ।
navanagasanadhyasi navanidhyanusasitah ॥ 145 ॥

navadvarapuravrtto navadvaraniketanah ।
navanathamahanatho navanagavibhusitah ॥ 146 ॥

navanarayanastulyo navadurganisevitah ।
navaratnavicitrango navasaktisiroddhrtah ॥ 147 ॥

dasatmako dasabhujo dasadikpativanditah ।
dasadhyayo dasaprano dasendriyaniyamakah ॥ 148 ॥

dasaksaramahamantro dasasavyapivigrahah ।
ekadasamaharudraihstutascaikadasaksarah ॥ 149 ॥

dvadasadvidasastadidordandastraniketanah ।
trayodasabhidabhinno visvedevadhidaivatam ॥ 150 ॥

caturdasendravaradascaturdasamanuprabhuh ।
caturdasadyavidyadhyascaturdasajagatpatih ॥ 151 ॥

samapancadasah pancadasisitamsunirmalah ।
tithipancadasakarastithya pancadasarcitah ॥ 152 ॥

sodasadharanilayah sodasasvaramatrkah ।
sodasantapadavasah sodasendukalatmakah ॥ 153 ॥

kalasaptadasi saptadasasaptadasaksarah ।
astadasadvipapatirastadasapuranakrt ॥ 154 ॥

astadasausadhisrstirastadasavidhih smrtah ।
astadasalipivyastisamastinnanakovidah ॥ 155 ॥

astadasannasampattirastadasavijatikrt ।
ekavimsah pumanekavimsatyangulipallavah ॥ 156 ॥

caturvimsatitattvatma pancavimsakhyapurusah ।
saptavimsatitaresah saptavimsatiyogakrt ॥ 157 ॥

dvatrimsadbhairavadhisascatustrimsanmahahradah ।
sattrimsattattvasambhutirastatrimsatkalatmakah ॥ 158 ॥

pancasadvisnusaktisah pancasanmatrkalayah ।
dvipancasadvapuhsrenitrisastyaksarasamsrayah ।
pancasadaksarasrenipancasadrudravigrahah ॥ 159 ॥

catuhsastimahasiddhiyoginivrndavanditah ।
namadekonapancasanmarudvarganirargalah ॥ 160 ॥

catuhsastyarthanirneta catuhsastikalanidhih ।
astasastimahatirthaksetrabhairavavanditah ॥ 161 ॥

caturnavatimantratma sannavatyadhikaprabhuh ।
satanandah satadhrtih satapatrayateksanah ॥ 162 ॥

satanikah satamakhah satadharavarayudhah ।
sahasrapatranilayah sahasraphanibhusanah ॥ 163 ॥

sahasrasirsa purusah sahasraksah sahasrapat ।
sahasranamasamstutyah sahasraksabalapahah ॥ 164 ॥

dasasahasraphanibhrtphanirajakrtasanah ।
astasitisahasradyamaharsistotrapathitah ॥ 165 ॥

laksadharah priyadharo laksadharamanomayah ।
caturlaksajapapritascaturlaksaprakasakah ॥ 166 ॥

caturasitilaksanam jivanam dehasamsthitah ।
kotisuryapratikasah koticandramsunirmalah ॥ 167 ॥

sivodbhavadyastakotivainayakadhurandharah ।
saptakotimahamantramantritavayavadyutih ॥ 168 ॥

trayastrimsatkotisurasrenipranatapadukah ।
anantadevatasevyo hyanantasubhadayakah ॥ 169 ॥

anantanamanantasrirananto‌உnantasaukhyadah ।
anantasaktisahito hyanantamunisamstutah ॥ 170 ॥

iti vainayakam namnam sahasramidamiritam ।
idam brahme muhurte yah pathati pratyaham narah ॥ 171 ॥

karastham tasya sakalamaihikamusmikam sukham ।
ayurarogyamaisvaryam dhairyam sauryam balam yasah ॥ 172 ॥

medha pranna dhrtih kantih saubhagyamabhirupata ।
satyam daya ksama santirdaksinyam dharmasilata ॥ 173 ॥

jagatsamvananam visvasamvado vedapatavam ।
sabhapandityamaudaryam gambhiryam brahmavarcasam ॥ 174 ॥

ojastejah kulam silam pratapo viryamaryata ।
nnanam vinnanamastikyam sthairyam visvasata tatha ॥ 175 ॥

dhanadhanyadivrddhisca sakrdasya japadbhavet ।
vasyam caturvidham visvam japadasya prajayate ॥ 176 ॥

ranno rajakalatrasya rajaputrasya mantrinah ।
japyate yasya vasyarthe sa dasastasya jayate ॥ 177 ॥

dharmarthakamamoksanamanayasena sadhanam ।
sakinidakiniraksoyaksagrahabhayapaham ॥ 178 ॥

samrajyasukhadam sarvasapatnamadamardanam ।
samastakalahadhvamsi dagdhabijaprarohanam ॥ 179 ॥

duhsvapnasamanam kruddhasvamicittaprasadanam ।
sadvargastamahasiddhitrikalannanakaranam ॥ 180 ॥

parakrtyaprasamanam paracakrapramardanam ।
sangramamarge savesamidamekam jayavaham ॥ 181 ॥

sarvavandhyatvadosaghnam garbharaksaikakaranam ।
pathyate pratyaham yatra stotram ganapateridam ॥ 182 ॥

dese tatra na durbhiksamitayo duritani ca ।
na tadgeham jahati sriryatrayam japyate stavah ॥ 183 ॥

ksayakusthaprameharsabhagandaravisucikah ।
gulmam plihanamasamanamatisaram mahodaram ॥ 184 ॥

kasam svasamudavartam sulam sophamayodaram ।
sirorogam vamim hikkam gandamalamarocakam ॥ 185 ॥

vatapittakaphadvandvatridosajanitajvaram ।
agantuvisamam sitamusnam caikahikadikam ॥ 186 ॥

ityadyuktamanuktam va rogadosadisambhavam ।
sarvam prasamayatyasu stotrasyasya sakrjjapah ॥ 187 ॥

prapyate‌உsya japatsiddhih strisudraih patitairapi ।
sahasranamamantro‌உyam japitavyah subhaptaye ॥ 188 ॥

mahaganapateh stotram sakamah prajapannidam ।
icchaya sakalan bhoganupabhujyeha parthivan ॥ 189 ॥

manorathaphalairdivyairvyomayanairmanoramaih ।
candrendrabhaskaropendrabrahmasarvadisadmasu ॥ 190 ॥

kamarupah kamagatih kamadah kamadesvarah ।
bhuktva yathepsitanbhoganabhistaih saha bandhubhih ॥ 191 ॥

ganesanucaro bhutva gano ganapatipriyah ।
nandisvaradisanandairnanditah sakalairganaih ॥ 192 ॥

sivabhyam krpaya putranirvisesam ca lalitah ।
sivabhaktah purnakamo ganesvaravaratpunah ॥ 193 ॥

jatismaro dharmaparah sarvabhaumo‌உbhijayate ।
niskamastu japannityam bhaktya vighnesatatparah ॥ 194 ॥

yogasiddhim param prapya nnanavairagyasamyutah ।
nirantare nirabadhe paramanandasamnnite ॥ 195 ॥

visvottirne pare purne punaravrttivarjite ।
lino vainayake dhamni ramate nityanirvrte ॥ 196 ॥

yo namabhirhutairdattaih pujayedarcaye–ennarah ।
rajano vasyatam yanti ripavo yanti dasatam ॥ 197 ॥

tasya sidhyanti mantranam durlabhascestasiddhayah ।
mulamantradapi stotramidam priyatamam mama ॥ 198 ॥

nabhasye masi suklayam caturthyam mama janmani ।
durvabhirnamabhih pujam tarpanam vidhivaccaret ॥ 199 ॥

astadravyairvisesena kuryadbhaktisusamyutah ।
tasyepsitam dhanam dhanyamaisvaryam vijayo yasah ॥ 200 ॥

bhavisyati na sandehah putrapautradikam sukham ।
idam prajapitam stotram pathitam sravitam srutam ॥ 201 ॥

vyakrtam carcitam dhyatam vimrstamabhivanditam ।
ihamutra ca visvesam visvaisvaryapradayakam ॥ 202 ॥

svacchandacarinapyesa yena sandharyate stavah ।
sa raksyate sivodbhutairganairadhyastakotibhih ॥ 203 ॥

likhitam pustakastotram mantrabhutam prapujayet ।
tatra sarvottama laksmih sannidhatte nirantaram ॥ 204 ॥

danairasesairakhilairvrataisca tirthairasesairakhilairmakhaisca ।
na tatphalam vindati yadganesasahasranamasmaranena sadyah ॥ 205 ॥

etannamnam sahasram pathati dinamanau pratyahamprojjihane
sayam madhyandine va trisavanamathava santatam va jano yah ।
sa syadaisvaryadhuryah prabhavati vacasam kirtimuccaistanoti
daridryam hanti visvam vasayati suciram vardhate putrapautraih ॥ 206 ॥

akincanopyekacitto niyato niyatasanah ।
prajapamscaturo masan ganesarcanatatparah ॥ 207 ॥

daridratam samunmulya saptajanmanugamapi ।
labhate mahatim laksmimityanna paramesvari ॥ 208 ॥

ayusyam vitarogam kulamativimalam sampadascartinasah
kirtirnityavadata bhavati khalu nava kantiravyajabhavya ।
putrah santah kalatram gunavadabhimatam yadyadanyacca tatta –
nnityam yah stotrametat pathati ganapatestasya haste samastam ॥ 209 ॥

gananjayo ganapatirherambo dharanidharah ।
mahaganapatirbuddhipriyah ksipraprasadanah ॥ 210 ॥

amoghasiddhiramrtamantrascintamanirnidhih ।
sumangalo bijamasapurako varadah kalah ॥ 211 ॥

kasyapo nandano vacasiddho dhundhirvinayakah ।
modakairebhiratraikavimsatya namabhih puman ॥ 212 ॥

upayanam dadedbhaktya matprasadam cikirsati ।
vatsaram vighnarajo‌உsya tathyamistarthasiddhaye ॥ 213 ॥

yah stauti madgatamana mamaradhanatatparah ।
stuto namna sahasrena tenaham natra samsayah ॥ 214 ॥

namo namah suravarapujitanghraye
namo namo nirupamamangalatmane ।
namo namo vipuladayaikasiddhaye
namo namah karikalabhananaya te ॥ 215 ॥

kinkiniganaracitacaranah
prakatitagurumitacarukaranah ।
madajalalaharikalitakapolah
samayatu duritam ganapatinamna ॥ 216 ॥

॥ iti sriganesapurane upasanakhande isvaraganesasamvade
ganesasahasranamastotram nama satcatvarimsodhyayah ॥