Sri Narasimha Kavacha Mantra – Lord Narasimha Swami Kavacha Mantram

narasimha-kavacaṁ vaksye prahladenoditaṁ pura
sarva-raksa-karaṁ punyaṁ sarvopadrava-naśanam

sarva-sampat-karaṁ caiva svarga-moksa-pradayakam
dhyatva nrsiṁhaṁ deveśaṁ hema-siṁhasana-sthitam

vivrtasyaṁ tri-nayanaṁ śarad-indu-sama-prabham
laksmyalingita-vamangam vibhūtibhir upaśritam

catur-bhujaṁ komalangaṁ svarna-kundala-śobhitam
śriyasu-śobhitoraskaṁ ratna-keyūra-mudritam

tapta-kancana-sankaśaṁ pīta-nirmala-vasasam
indradi-sura-maulistha sphuran manikya-dīptibhiḥ

virajita-pada-dvandvaṁ śankha-cakradi-hetibhiḥ
garutmata chavinayat stūyamanam mudanvitam

sva-hrt-kamala-saṁvasaṁ krtva tu kavacaṁ pathet
nrsiṁho me śirah patu loka-raksatma-sambhavah

sarvago ’pi stambha-vasaḥ phalaṁ me raksatu dhvanim
nrsiṁho me drśau patu soma-sūryagni-locanaḥ

smrtiṁ me patu nrhariḥ muni-varya-stuti-priyaḥ
nasaṁ me siṁha-naśas tu mukhaṁ laksmī-mukha-priyaḥ

sarva-vidyadhipaḥ patu nrsiṁho rasanam mama
vaktraṁ patv indu-vadanaḥ sada prahlada-vanditaḥ

nrsiṁhah patu me kanthaṁ skandhau bhū-bharananta-krt
divyastra-śobhita-bhujo nrsiṁhaḥ patu me bhujau

karau me deva-varado nrsiṁhaḥ patu sarvataḥ
hrdayaṁ yogi-sadhyaś ca nivasaṁ patu me hariḥ

madhyaṁ patu hiranyaksa-vaksaḥ-kuksi-vidaranaḥ
nabhiṁ me patu nrhariḥ sva-nabhi-brahma-saṁstutaḥ

brahmanda-kotayaḥ katyaṁ yasyasau patu me katim
guhyaṁ me patu guhyanaṁ mantranam guhya-rūpa-dhrk

ūrū manobhavaḥ patu janunī nara-rūpa-dhrk
janghe patu dhara-bhara-harta yo ’sau nr-keśarī

sura-rajya-pradaḥ patu padau me nrharīśvaraḥ
sahasra-śīrsa-purusaḥ patu me sarvaśas tanum

mahograḥ pūrvataḥ patu maha-vīragrajo ’gnitaḥ
maha-visnuḥ daksine tu maha-jvalas tu nairrtau

See Also  Ekashloki Ramaya Nama 1 In English

paścime patu sarveśo diśi me sarvatomukhaḥ
nrsiṁhaḥ patu vayavyaṁ saumyaṁ bheesana-vigrahaḥ

īśanyaṁ patu bhadro me sarva-mangala-dayakaḥ
saṁsara-bhayadaḥ patu mrtyor mrtyur nr-keśarī

idaṁ nrsiṁha-kavacaṁ prahlada-mukha-manditam
bhaktiman yaḥ pathennityam sarva-papaiḥ pramucyate

putravan dhanavan loke dīrghayur upajayate
yaṁ yaṁ kamayate kamaṁ taṁ taṁ prapnoty asaṁśayam

sarvatra jayam apnoti sarvatra vijayī bhavet
bhūmy antarīksa-divyanaṁ grahanaṁ vinivaranam

vrścikoraga-sambhūta-visapaharanaṁ param
brahma-raksasa-yaksanaṁ dūrotsarana-karanam

bhūrje va talapatre va kavacaṁ likhitaṁ śubham
kara-mūle dhrtaṁ yena sidhyeyuḥ karma-siddhayaḥ

devasura-manusyesu svaṁ svaṁ eva jayaṁ labhet
eka-sandhyaṁ tri-sandhyaṁ va yaḥ pathen niyato naraḥ

sarva-mangala-mangalyaṁ bhuktiṁ muktiṁ ca vindati
dva-triṁśati-sahasrani pathechhuddhatmabhir nribhih

kavacasyasya mantrasya mantra-siddhiḥ prajayate
anena mantra-rajena krtva bhasmabhi mantranam

tilakaṁ bibhriyad yas tu tasya graha-bhayaṁ haret
tri-varaṁ japamanas tu dattaṁ varyabhimantrya ca

praśaye dyam naram mantraṁ nrsiṁha-dhyanamacaret
tasya rogaḥ pranaśyanti ye ca syuḥ kuksi-sambhavaḥ

kimatra bahunoktena nrsimha sadrśo bhavet
manasa cintitam yattu sa tacchapnotya samśayaṁ

garjantaṁ garjayantam nija-bhuja-patalaṁ sphotayantaṁ hatantaṁ
dipyantaṁ tapayantaṁ divi bhuvi ditijaṁ ksepayantam ksipantam

krandantaṁ rosayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ
vīksantaṁ ghūrnayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namami

See Also  Gopala Krishna Dasavatharam In Telugu And English

iti śrī-brahmanda-purane prahladoktaṁ
śrī-nrsiṁha-kavacaṁ sampūrnam.