Sri Narayana Suktham In English

om saha na’vavatu – saha nau’ bhunaktu – saha vīrya’m karavavahai – tejasvinavadhī’tamastu ma vi’dvisavahai” ॥ om śantiḥ śantiḥ śanti’ḥ ॥

om ॥ sahasraśīr’sam devam viśvaksa’m viśvaśa’mbhuvam – viśva’m naraya’nam devamaksara’m paramam padam – viśvataḥ para’mannityam viśvam na’rayanagm ha’rim – viśva’mevedam puru’sa-stadviśva-mupa’jīvati – patim viśva’syatmeśva’ragm śaśva’tagm śiva-macyutam – narayanam ma’hanñeyam viśvatma’nam paraya’nam – narayanapa’ro jyotiratma na’rayanaḥ pa’raḥ – narayanapara’m brahma tattvam na’rayanaḥ pa’raḥ – narayanapa’ro dhyata dhyanam na’rayanaḥ pa’raḥ – yacca’ kiñcijjagatsarvam drśyate” śrūyate‌உpi’ va ॥

anta’rbahiśca’ tatsarvam vyapya na’rayanaḥ sthi’taḥ – anantamavyaya’m kavigm sa’mudre‌உnta’m viśvaśa’mbhuvam – padmakośa-pra’tīkaśagm hrdaya’m capyadhomu’kham – adho’ nistya vi’tasyante nabhyamu’pari tistha’ti – jvalamalaku’lam bhatī viśvasyaya’tanam ma’hat – santata’gm śilabhi’stu lambatyakośasanni’bham – tasyante’ susiragm sūksmam tasmin” sarvam prati’sthitam – tasya madhye’ mahana’gnir-viśvarci’r-viśvato’mukhaḥ – so‌உgra’bhugvibha’jantistha-nnaha’ramajaraḥ kaviḥ – tiryagūrdhvama’dhaśśayī raśmaya’stasya santa’ta – santapaya’ti svam dehamapa’datalamasta’kaḥ – tasyamadhye vahni’śikha anīyo”rdhva vyavasthi’taḥ – nīlato’-yada’madhyasthad-vidhyulle’kheva bhasva’ra – nīvaraśūka’vattanvī pīta bha”svatyanūpa’ma – tasya”ḥ śikhaya ma’dhye parama”tma vyavasthi’taḥ – sa brahma sa śivaḥ sa hariḥ sendraḥ so‌உksa’raḥ paramaḥ svarat ॥

See Also  Sri Vallabha Ashtakam 2 In English

rtagm satyam pa’ram brahma purusa’m krsnapinga’lam – ūrdhvare’tam vi’rūpa’ksam viśvarū’paya vai namo nama’ḥ ॥

om narayanaya’ vidmahe’ vasudevaya’ dhīmahi – tanno’ visnuḥ pracodaya”t ॥

om śantiḥ śantiḥ śanti’ḥ ॥